शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ४८

विकिस्रोतः तः
← अध्यायः ४७ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः ४८
वेदव्यासः
अध्यायः ४९ →

व्यास उवाच ।।
शुक्रे निगीर्णे रुद्रेण किमकार्षुश्च दानवाः ।।
अंधकेशा महावीरा वद तत्त्वं महामुने ।। १ ।।
सनत्कुमार उवाच ।।
काव्ये निगीर्णे गिरिजेश्वरेण दैत्या जयाशारहिता बभूवुः ।।
हस्तैर्विमुक्ता इव वारणेन्द्राः शृंगैर्विहीना इव गोवृषाश्च ।।२।।
शिरो विहीना इव देवसंघा द्विजा यथा चाध्ययनेन हीनाः ।।
निरुद्यमास्सत्त्वगणा यथा वै यथोद्यमा भाग्यविवर्जिताश्च ।। ३ ।।
पत्या विहीनाश्च यथैव योषा यथा विपक्षाः खलु मार्गणौघाः ।।
आयूंषि हीनानि यथैव पुण्यैर्व्रतैर्विहीनानि यथा श्रुतानि ।।४।।
विना यथा वैभवशक्तिमेकां भवंति हीनास्स्वफलैः क्रियौघाः ।।
यथा विशूराः खलु क्षत्रियाश्च सत्यं विना धर्मगणो यथैव ।। ९ ।।
नन्दिना चा हृते शुक्रे गिलिते च विषादिना ।।
विषादमगमन्दैत्या यतमानरणोत्सवाः ।। ६ ।।
तान् वीक्ष्य विगतोत्साहानंधकः प्रत्यभाषत ।।
दैत्यांस्तुहुंडाहुंडदीन्महाधीरपराक्रमः ।। ७ ।।
अंधक उवाच ।।
कविं विक्रम्य नयता नन्दिना वंचिता वयम् ।।
तनूर्विना कृताः प्राणास्सर्वेषामद्य नो ननु ।। ८ ।।
धैर्यं वीर्यं गतिः कीर्तिस्सत्त्वं तेजः पराक्रमः ।।
युगपन्नो हृतं सर्वमेकस्मिन् भार्गवे हृते ।। ९ ।।
धिगस्मान् कुलपूज्यो यैरेकोपि कुलसत्तमः।।
गुरुस्सर्वसमर्थश्च त्राता त्रातो न चापदि।।2.5.48.१०।।
तद्यूयमविलंब्येह युध्यध्वमरिभिस्सह।।
वीरैस्तैः प्रमथैवीराः स्मृत्वा गुरुपदांबुजम् ।।१ १।।
गुरोः काव्यस्य सुखदौ स्मृत्वा चरणपंकजौ ।।
सूदयिष्याम्यहं सर्वान् प्रमथान् सह नन्दिना ।।१२।।
अद्यैतान् विवशान् हत्वा सहदेवैस्सवासवैः ।।
भार्गवं मोचयिष्यामि जीवं योगीव कर्मतः ।। १३ ।।
स चापि योगी योगेन यदि नाम स्वयं प्रभुः ।।
शरीरात्तस्य निर्गच्छेदस्माकं शेषपालिता ।।१४।।
सनत्कुमार उवाच ।।
इत्यन्धकवचः श्रुत्वा दानवा मेघनिस्स्वनाः ।।
प्रमथान् निर्दयाः प्राहुर्मर्तव्ये कृतनिश्चयाः ।। १५।।
सत्यायुषि न नो जातु शक्तास्स्युः प्रमथा बलात् ।।
असत्यायुपि किं गत्वा त्यक्त्वा स्वामिनमाहवे ।।१६।।
ये स्वामिनं विहायातो बहुमानधना जनाः ।।
यांति ते यांति नियतमंधतामिस्रमालयम् ।। १७ ।।
अयशस्तमसा ख्यातिं मलिनीकृत्य भूरिशः ।।
इहामुत्रापि सुखिनो न स्युर्भग्ना रणाजिरे ।। १८ ।।
किं दानै किं तपोभिश्च किं तीर्थपरिमज्जनैः ।।
धारातीर्थे यदि स्नानं पुनर्भवमलापहे ।।१९।।
संप्रथार्येति तद्वाक्यं दैत्यास्ते दनुजास्तथा ।।
ममंथुः प्रमथानाजौ रणभेरीं निनाद्य च ।। 2.5.48.२० ।।
तत्र बाणासिवज्रौघैः कठिनैश्च शिलामयैः ।।
भुशुण्डिभिंदिपालैश्च शक्ति भल्लपरश्वधैः ।।२१।।
खट्वांगैः पट्टिशैश्शूलैर्लकुटैर्मुसलैरलम् ।।
परस्परमभिघ्नंतः प्रचक्रुः कदनं महत्।।२२।।
कार्मुकाणां विकृष्टानां पततां च पतत्त्रिणाम् ।।
भिंदिपालभुशुंडीनां क्ष्वेडितानां रवोऽभवत् ।।२३।।
रणतूर्य्यनिनादैश्च गजानां बहुबृंहितैः ।।
हेषारवैर्हयानां च महान्कोलाहलोऽभवत् ।।२४।।
अस्तिस्वनैरवापूरि द्यावाभूम्योर्यदंतरम् ।।
अभीरूणां च भीरूणां महारोमोद्गमोऽभवत् ।।२५।।
गजवाजिमहारावस्फुटशब्दग्रहाणि च ।।
भग्नध्वजपताकानि क्षीणप्रहरणानि च ।।२६।।
रुधिरोद्गारचित्राणि व्यश्वहस्तिरथानि च ।।
पिपासितानि सैन्यानि मुमूर्च्छुरुभयत्र वै ।।२७।।
अथ ते प्रमथा वीरा नंदिप्रभृतयस्तदा ।।
बलेन जघ्नुरसुरान्सर्वान्प्रापुर्जयं मुने ।।२८।।
दृष्ट्वा सैन्यं च प्रमथेर्भज्यमानमितस्ततः ।।
दुद्राव रथमास्थाय स्वयमेवांधको गणान् ।। २९ ।।
शरावारप्रयुक्तैस्तैर्वज्रपातैर्नगा इव ।।
प्रमथा नेशिरे चास्त्रैर्निस्तोया इव तोयदाः ।।2.5.48.३०।।
यांतमायांतमालोक्य दूरस्थं निकटस्थितम् ।।
प्रत्येकं रोमसंख्याभिर्विव्याधेषुभिरन्धकः ।।३१।।
दृष्ट्वा सैन्यं भज्यमानमंधकेन बलीयसा ।।
स्कंदो विनायको नंदी सोमनंद्यादयः परे ।।३२।।
प्रमथा प्रबला वीराश्शंकरस्य गणा निजाः ।।
चुक्रुधुस्समरं चक्रुर्विचित्रं च महाबलाः ।। ३३ ।।
विनायकेन स्कंदेन नंदिना सोमनंदिना ।।
वीरेण नैगमेयेन वैशाखेन बलीयसा।।३४।।
इत्याद्यैस्तु गणैरुग्रैरंधकोप्यधकीकृतः।।
त्रिशूलशक्तिबाणौघधारासंपातपातिभिः ।। ३५ ।।
ततः कोलाहलो जातः प्रमथासुरसैन्ययोः।।
तेन शब्देन महता शुक्रश्शंभूदरे स्थ्ग्तिः।।३६।।
छिद्रान्वेषी भ्रमन्सोथ विनिकेतो यथानिलः।।
सप्तलोकान्सपातालान्रुद्रदेहे व्यलोकयत् ।। ३७ ।।
ब्रह्मनारायणेन्द्राणां सादित्याप्सरसां तथा ।।
भुवनानि विचित्राणि युद्धं च प्रमथासुरम् ।।३८।।
स वर्षाणां शतं कुक्षौ भवस्य परितो भ्रमन् ।।
न तस्य ददृशे रन्ध्रं शुचे रंध्रं खलो यथा ।। ३९ ।।
शांभवेनाथ योगेन शुक्ररूपेण भार्गवः ।।
इमं मंत्रवरं जप्त्वा शंभोर्जठरपंजरात् ।। 2.5.48.४० ।।
निष्क्रांतं लिंगमार्गेण प्रणनाम ततश्शिवम् ।।
गौर्य्या गृहीतः पुत्रार्थं तदविघ्नेश्वरीकृतः ।। ४१ ।।
अथ काव्यं विनिष्क्रातं शुक्रमार्गेण भार्गवम् ।।
दृष्ट्वोवाच महेशानो विहस्य करुणानिधिः ।। ४२ ।।
महेश्वर उवाच ।।
शुक्रवन्निस्सृतो यस्माल्लिंगान्मे भृगुनन्दन ।।
कर्मणा तेन शुक्लत्वं मम पुत्रोसि गम्यताम् ।। ४३ ।।
सनत्कुमार उवाच ।।
इत्येवमुक्तो देवेन शुक्रोर्कसदृशद्युतिः ।।
प्रणनाम शिवं भूयस्तुष्टाव विहितांजलिः ।। ४४ ।।
शुक्र उवाच ।।
अनंतपादस्त्वमनंतमूर्तिरनंतमूर्द्धांतकरश्शिवश्च ।।
अनंतबाहुः कथमीदृशं त्वां स्तोष्ये ह नुत्यं प्रणिपत्य मूर्ध्ना ।। ४५ ।।
त्वमष्टमूर्तिस्त्वमनंतमूर्तिस्त्वमिष्टदस्सर्वसुरासुराणाम् ।।
अनिष्टदृष्टश्च विमर्दकश्च स्तोष्ये ह नुत्यं कथमीदृशं त्वाम् ।। ४६ ।।
सनत्कुमार उवाच ।।
इति स्तुत्वा शिवं शुक्रः पुनर्नत्वा शिवाज्ञया ।।
विवेश दानवानीकं मेघमालां यथा शशी ।। ४७ ।।
निगीर्णनमिति प्रोक्तं शंकरेण कवे रणे ।।
शृणु मंत्रं च तं जप्तो यश्शंभोः कविनोदरे ।। ४८ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्र संहितायां पञ्चमे युद्धखंडे शुक्रनिगीर्णनं नामाष्टचत्वारिंशोऽध्यायः ।।४८।।