शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ४७

विकिस्रोतः तः
← अध्यायः ४६ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः ४७
वेदव्यासः
अध्यायः ४८ →

व्यास उवाच ।।
तस्मिन्महति संग्रामे दारुणे लोमहर्षणे ।।
शुक्रो दैत्यपतिर्विद्वान्भक्षितस्त्रिपुरारिणा ।। १ ।।
इति श्रुतं समासान्मे तत्पुनर्ब्रूहि विस्तरात।।
किं चकार महायोगी जठरस्थः पिनाकिनः ।।२।।
न ददाह कथं शभोश्शुक्रं तं जठरानलः ।।
कल्पान्तदहनः कालो दीप्ततेजाश्च भार्गवः ।।३।।
विनिष्क्रांतः कथं धीमाच्छंभोर्जठरपंजरात् ।।
कथमाराधयामास कियत्कालं स भार्गवः ।।४।।
अथ च लब्धवान्विद्यां तां मृत्युशमनीं पराम्।।
का सा विद्या परा तात यथा मृत्युर्हि वार्यते ।।५।।
लेभेन्धको गाणपत्यं कथं शूला द्विनिर्गतः ।।
देवदेवस्य वै शंभोर्मुनेर्लीलाविहारिणः ।।६ ।।
एतत्सर्वमशेषेण महाधीमन् कृपां कुरु ।।
शिवलीलामृतं तात शृण्वत कथयस्व मे ।।७।।
ब्रह्मोवाच ।।
इति तस्य वचः श्रुत्वा व्यासस्यामिततेजसः ।।
सनत्कुमारः प्रोवाच स्मृत्वा शिवपदांबुजम् ।।८।।
सनत्कुमार उवाच ।।
शृणु व्यास महाबुद्धे शिवलीलामृतं परम् ।।
धन्यस्त्वं शैवमुख्योसि ममानन्दकरः स्वतः ।। ९ ।।
प्रवर्तमाने समरे शंकरांधकयोस्तयोः ।।
अनिर्भेद्यपविव्यूहगिरिव्यूहाधिनाथयोः।।2.5.47.१०।।
पुरा जयो बभूवापि दैत्यानां बलशालिनाम्।।
शिवप्रभा वादभवत्प्रमथानां मुने जयः ।।११।।
तच्छुत्वासीद्विषण्णो हि महादैत्योंधकासुरः।।
कथं स्यान्मे जय इति विचारणपरोऽभवत्।।१२।।
अपसृत्य ततो युद्धादंधकः परबुद्धिमान् ।।
द्रुतमभ्यगमद्वीर एकलश्शुक्रसन्निधिम् ।।१३।।
प्रणम्य स्वगुरुं काव्यमवरुह्य रथाच्च सः ।।
बभाषेदं विचार्याथ सांजलिर्नीतिवित्तमः ।।१४।।
अंधक उवाच ।।
भगवंस्त्वामुपाश्रित्य गुरोर्भावं वहामहे ।।
पराजिता भवामो नो सर्वदा जयशालिनः ।। १५ ।।
त्वत्प्रभावात्सदा देवान्समस्तान्सानुगान्वयम् ।।
मन्यामहे हरोषेन्द्रमुखानपि हि कत्तृणान् ।।१६।।
अस्मत्तो बिभ्यति सुरास्तदा भवदनुग्रहात् ।।
गजा इव हरिभ्यश्च तार्क्ष्येभ्य इव पन्नगाः ।। १७ ।।
अनिर्भेद्यं पविव्यूहं विविशुर्दैत्य दानवाः ।।
प्रमथानीकमखिलं विधूय त्वदनुग्रहात् ।। १८ ।।
वयं त्वच्छरणा भूत्वा सदा गा इव निश्चलाः ।।
स्थित्वा चरामो निश्शंकमाजावपि हि भार्गव ।। १९ ।।
रक्षरक्षाभितो विप्र प्रव्रज्य शरणागतान् ।।
असुराञ्छत्रुभिर्वीरैरर्दितांश्च मृतानपि ।। 2.5.47.२० ।।
प्रथमैर्भीमविक्रांतैः क्रांतान्मृत्युप्रमाथिभिः ।।
सूदितान्पतितान्पश्य हुंडादीन्मद्गणान्वरान् ।।२१ ।।
यः पीत्वा कणधूमं वै सहस्रं शरदां पुरा ।।
त्वया प्राप्ता वरा विद्या तस्याः कालोयमागतः ।। २२ ।।
अद्य विद्याफलं तत्ते सर्वे पश्यंतु भार्गव ।।
प्रमथा असुरान्सर्वान् कृपया जीवयिष्यतः ।। २३ ।।
सनत्कुमार उवाच ।।
इत्थमन्धकवाक्यं स श्रुत्वा धीरो हि भार्गवः ।।
तदा विचारयामास दूयमानेन चेतसा ।। २४ ।।
किं कर्तव्यं मयाद्यापि क्षेमं मे स्यात्कथं त्विति ।।
सन्निपातविधिर्जीवः सर्वथानुचितो मम ।। २५ ।।
विधेयं शंकरात्प्राप्ता तद्गुणान् प्रति योजये ।।
तद्रणे मर्दितान्वीरः प्रमथैश्शंकरानुगैः ।। २६ ।।
शरणागतधर्मोथ प्रवरस्सर्वतो हृदा।।
विचार्य शुक्रेण धिया तद्वाणी स्वीकृता तदा ।। २७ ।।
किंचित्स्मितं तदा कृत्वा सोऽब्रवीद्दानवाधिपम् ।।
भार्गवश्शिवपादाब्जं सप्पा?? स्वस्थेन चेतसा ।। २८ ।।
शुक्र उवाच ।।
यत्त्वया भाषितं तात तत्सर्वं तथ्यमेव हि ।।
एतद्विद्योपार्जनं हि दानवार्थं कृतं?? मया ।। २९ ।।
दुस्सहं कणधूमं वै पीत्वा वर्षसहस्रकम् ।।
विद्येयमीश्वरात्प्राप्ता बंधूनां सुखदा सदा ।। 2.5.47.३० ।।
प्रमथैर्मथितान्दैत्यान्रणेहं विद्ययानया ।।
उत्थापयिष्ये म्लानानि शस्यानि जलभुग्यथा।। ३१ ।।
निर्व्रणान्नीरुजः स्वस्थान्सुप्त्वेव पुन रुत्थितान् ।।
मुहूर्तेस्मिंश्च द्रष्टासि दैत्यांस्तानुत्थितान्निजान् ।। ३२ ।।
सनत्कुमार उवाच ।।
इत्युक्त्वा सोधकं शुक्रो विद्यामावर्तयत्क विः ।।
एकैकं दैत्यमुद्दिश्य स्मृत्वा विद्येशमादरात् ।। ३३ ।।
विद्यावर्तनमात्रेण ते सर्वे दैत्यदानवाः ।।
उत्तस्थुर्युगपद्वीरास्सुप्ता इव धृतायुधाः ।। ३४ ।।
सदाभ्यस्ता यथा वेदास्समरे वा यथाम्बुदा ।।
श्रद्धयार्थास्तथा दत्ता ब्राह्मणेभ्यो यथापदि।। ३५ ।।
उज्जीवितांस्तु तान्दृष्ट्वा हुंडादींश्च महासुरान् ।।
विनेदुरसुराः सर्वे जलपूर्णा इवांबुदाः ।। ३६ ।।
रणोद्यताः पुनश्चासन्गर्जंतो विकटान्रवान् ।।
प्रमथैस्सह निर्भीता महाबलपराक्रमाः ।। ३७ ।।
शुक्रेणोज्जीवितान्दृष्ट्वा प्रमथा दैत्यदानवान् ।।
विसिष्मिरे ततस्सर्वे नंद्याद्या युद्धदुर्मदाः ।। ३८ ।।
विज्ञाप्यमेवं कर्मैतद्देवेशे शंकरेऽखिलम् ।।
विचार्य बुद्धिमंतश्च ह्येवं तेऽन्योन्यमब्रुवन् ।।३९।।
आश्चर्यरूपे प्रमथेश्वराणां तस्मिंस्तथा वर्तति युद्धयज्ञे ।।
अमर्षितो भार्गवकर्म दृष्ट्वा शिलादपुत्रोऽभ्यगमन्महेशम्।।2.5.47.४०।।
जयेति चोक्त्वा जययोनिमुग्रमुवाच नंदी कनकावदातम् ।।
गणेश्वराणां रणकर्म देव देवैश्च सेन्द्रैरपि दुष्करं सत् ।।४१।।
तद्भार्गवेणाद्य कृतं वृथा नस्संजीवतांस्तान्हि मृतान्विपक्षान्।।
आवर्त्य विद्यां मृतजीवदात्रीमेकेकमुद्दिश्य सहेलमीश ।।४२।।
तुहुंडहुंडादिककुंभजंभविपा कपाकादिमहासुरेन्द्राः ।।
यमालयादद्य पुनर्निवृत्ता विद्रावयंतः प्रमथांश्चरंति ।।४३।।
यदि ह्यसौ दैत्यवरान्निरस्तान्संजीवयेदत्र पुनः पुनस्तान्।।
जयः कुतो नो भविता महेश गणेश्वराणां कुत एव शांतिः ।।४४।।
।। सनत्कुमार उवाच ।।
इत्येवमुक्तः प्रमथेश्वरेण स नंदिना वै प्रमथेश्वरेशः ।।
उवाच देवः प्रहसंस्तदानीं तं नंदिनं सर्वगणेशराजम् ।। ४५ ।।
शिव उवाच ।।
नन्दिन्प्रयाहि त्वरितोऽति मात्रं द्विजेन्द्रवर्यं दितिनन्दनानाम् ।।
मध्यात्समुद्धृत्य तथा नयाशु श्येनो यथा लावकमंडजातम् ।। ४६ ।।
सनत्कुमार उवाच ।।
स एवमुक्तो वृषभध्वजेन ननाद नंदी वृषसिंहनादः ।।
जगाम तूर्णं च विगाह्य सेनां यत्राभवद्भार्गववंशदीपः ।। ४७ ।।
तं रक्ष्यमाणं दितिजैस्समस्तैः पाशासिवृक्षोपलशैलहस्तैः ।।
विक्षोभ्य दैत्यान्बलवाञ्जहार काव्यं स नन्दी शरभो यथेभम् ।।४८।।
स्रस्तांबरं विच्युतभूषणं च विमुक्तकेशं बलिना गृहीतम् ।।
विमोचयिष्यंत इवानुजग्मुः सुरारयस्सिंहरवांस्त्यजंतः ।। ४९ ।।
दंभोलि शूलासिपरश्वधानामुद्दंडचक्रोपलकंपनानाम् ।।
नंदीश्वरस्योपरि दानवेन्द्रा वर्षं ववर्षुर्जलदा इवोग्रम् ।। 2.5.47.५० ।।
तं भार्गवं प्राप्य गणाधिराजो मुखाग्निना शस्त्रशतानि दग्ध्वा ।।
आयात्प्रवृद्धेऽसुरदेवयुद्धे भवस्य पार्श्वे व्यथितारिपक्षः ।। ५१ ।।
अयं स शुक्रो भगवन्नितीदं निवेदयामास भवाय शीघ्रम् ।।
जग्राह शुक्रं स च देवदेवो यथोपहारं शुचिना प्रदत्तम् ।। ५२ ।।
न किंचिदुक्त्वा स हि भूतगोप्ता चिक्षेप वक्त्रे फलवत्कवीन्द्रम् ।।
हाहारवस्तैरसुरैस्समस्तैरुच्चैर्विमुक्तो हहहेति भूरि ।। ५३ ।।
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे अंधकयुद्धे शुक्रनिगीर्णनवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ।। ४७ ।।