शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः २६

विकिस्रोतः तः
← अध्यायः २५ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः २६
वेदव्यासः
अध्यायः २७ →

व्यास उवाच ।।
ब्रह्मपुत्र नमस्तेऽस्तु धन्यस्त्वं शैवसत्तम ।।
यच्छ्राविता महादिव्या कथेयं शांकरी शुभा ।। १ ।।
इदानीं ब्रूहि सुप्रीत्या चरितं वैष्णवं मुने ।।
स वृन्दां मोहयित्वा तु किमकार्षीत्कुतो गतः ।। २ ।।
।। सनत्कुमार उवाच ।।
शृणु व्यास महाप्राज्ञ शैवप्रवर सत्तम ।।
वैष्णवं चरितं शंभुचरिताढ्यं सुनिर्मलम् ।। ३ ।।
मौनीभूतेषु देवेषु ब्रह्मादिषु महेश्वरः ।।
सुप्रसन्नोऽवदच्छंभुश्शरणागत वत्सलः ।। ४ ।।
शंभुरुवाच ।।
ब्रह्मन्देववरास्सर्वे भवदर्थे मया हतः ।।
जलंधरो मदंशोपि सत्यं सत्यं वदाम्यहम् ।। ५ ।।
सुखमापुर्न वा तातास्सत्यं ब्रूतामराः खलु ।।
भवत्कृते हि मे लीला निर्विकारस्य सर्वदा ।। ६ ।।
सनत्कुमार उवाच ।।
अथ ब्रह्मादयो देवा हर्षादुत्फुल्ललोचनाः ।।
प्रणम्य शिरसा रुद्रं शशंसुर्विष्णुचेष्टितम् ।। ७ ।।
।। देवा ऊचुः ।।
महादेव त्वया देवा रक्षिता श्शत्रुजाद्भयात् ।।
किंचिदन्यत्समुद्भूतं तत्र किं करवामहै ।। ८ ।।
वृन्दां विमोहिता नाथ विष्णुना हि प्रयत्नतः ।।
भस्मीभूता द्रुतं वह्नौ परमां गतिमागता ।। ९ ।।
वृन्दालावण्यसंभ्रांतो विष्णुस्तिष्ठति मोहितः ।।
तच्चिताभस्म संधारी तव मायाविमोहितः ।। 2.5.26.१० ।।
स सिद्धमुनिसंघैश्च बोधितोऽस्माभिरादरात् ।।
न बुध्यते हरिस्सोथ तव मायाविमोहितः ।। ११ ।।
कृपां कुरु महेशान विष्णुं बोधय बोधय ।।
त्वदधीनमिदं सर्वं प्राकृतं सचराचरम् ।। १२ ।।
सनत्कुमार उवाच ।।
इत्याकर्ण्य महेशो हि वचनं त्रिदिवौकसाम् ।।
प्रत्युवाच महालीलस्स्वच्छन्दस्तान्कृतांजलीन् ।। १३ ।।
महेश उवाच ।।
हे ब्रह्मन्हे सुरास्सर्वे मद्वाक्यं शृणुतादरात् ।।
मोहिनी सर्वलोकानां मम माया दुरत्यया ।।१४।।
तदधीनं जगत्सर्वं यद्देवासुरमानुषम् ।।
तयैव मोहितो विष्णुः कामाधीनोऽभवद्धरिः ।। १५ ।।
उमाख्या सा महादेवी त्रिदेवजननी परा ।।
मूलप्रकृतिराख्याता सुरामा गिरिजात्मिका ।।१६।।
गच्छध्वं शरणा देवा विष्णुमोहापनुत्तये ।।
शरण्यां मोहिनीमायां शिवाख्यां सर्वकामदाम् ।। १७।।
स्तुतिं कुरुत तस्याश्च मच्छक्तेस्तोषकारिणीम् ।।
सुप्रसन्ना यदि च सा सर्वकार्यं करिष्यति ।।१८।।
सनत्कुमार उवाच ।।
इत्युक्त्वा तान्सुराञ्शंभुः पञ्चास्यो भगवान्हरः ।।
अंतर्दधे द्रुतं व्यास सर्वैश्च स्वगणैस्सह ।।१९।।
देवाश्च शासनाच्छंभोर्ब्रह्माद्या हि सवासवा ।।
मनसा तुष्टुवुर्मूलप्रकृतिं भक्तवत्सलाम्।।2.5.26.२०।।
देवा ऊचुः ।।
यदुद्भवास्सत्त्वरजस्तमोगुणाः सर्गस्थितिध्वंसविधान कारका ।।
यदिच्छया विश्वमिदं भवाभवौ तनोति मूलप्रकृतिं नताः स्म ताम् ।।२१।।
पाहि त्रयोविंशगुणान्सुशब्दिताञ्जगत्यशेषे समधिष्ठिता परा ।।
यद्रूपकर्माणिजगत्त्रयोऽपि ते विदुर्न मूलप्रकृतिं नताः स्म ताम् ।।२२।।
यद्भक्तियुक्ताः पुरुषास्तु नित्यं दारिद्र्यमोहात्ययसंभवादीन् ।।
न प्राप्नुवंत्येव हि भक्तवत्सलां सदैव मूलप्रकृतिं नताः स्म ताम्।।२३।।
कुरु कार्यं महादेवि देवानां नः परेश्वरि ।।
विष्णुमोहं ह शिवे दुर्गे देवि नमोऽस्तु ते ।।२४।।
जलंधरस्य शंभोश्च रणे कैलासवासिनः ।।
प्रवृत्ते तद्वधार्थाय गौरीशासनतश्शिवे ।। २५ ।।
वृन्दा विमोहिता देवि विष्णुना हि प्रयत्नतः ।।
स्ववृषात्त्याजिता वह्नौ भस्मीभूता गतिं गता ।।२६।।
जलंधरो हतो युद्धे तद्भयान्मो चिता वयम् ।।
गिरिशेन कृपां कृत्वा भक्तानुग्रहकारिणा ।। २७ ।।
तदाज्ञया वयं सर्वे शरणं ते समागताः ।।
त्वं हि शंभुर्युवां देवि भक्तोद्धारपरायणौ ।। २८ ।।
वृन्दालावण्यसंभ्रातो विष्णुस्तिष्ठति तत्र वै ।।
तच्चिताभस्मसंधारी ज्ञानभ्रष्टो विमोहितः ।।२९।।
संसिद्धसुरसंघैश्च बोधितोऽपि महेश्वरि ।।
न बुध्यते हरिस्सोथ तव मायाविमोहितः ।।2.5.26.३०।।
कृपां कुरु महादेवि हरिं बोधय बोधय ।
यथा स्वलोकं पायात्स सुचित्तस्सुरकार्यकृत् ।। ३१ ।।
इति स्तुवंतस्ते देवास्तेजोमंडलमास्थितम् ।।
ददृशुर्गगने तत्र ज्वालाव्याप्ता दिगंतरम्।। ३२ ।।
तन्मध्याद्भारतीं सर्वे ब्रह्माद्याश्च सवासवाः ।।
अमराश्शुश्रुवुर्व्यास कामदां व्योमचारिणीम् ।।३३ ।।
आकाशवाण्युवाच ।।
अहमेव त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैः ।।
गौरी लक्ष्मीः सुरा ज्योती रजस्सत्त्वतमोगुणैः ।। ३४ ।
तत्र गच्छत यूयं वै तासामंतिक आदरात्।।
मदाज्ञया प्रसन्नास्ता विधास्यंते तदीप्सितम् ।।३५।।
सनत्कुमार उवाच।।
शृण्वतामिति तां वाचमंतर्द्धानमगान्महः ।।
देवानां विस्मयोत्फुल्लनेत्राणां तत्तदा मुने।।३६।।
ततस्सवेंऽपि ते देवाः श्रुत्वा तद्वाक्यमादरात्।।
गौरीं लक्ष्मीं सुरां चैव नेमुस्तद्वाक्यचोदिताः।।३७।।
तुष्टुवुश्च महाभक्त्या देवीस्तास्सकलास्सुराः।।
नानाविधाभिर्वाग्भिस्ते ब्रह्माद्या नतमस्तकाः ।।३८।।
ततोऽरं व्यास देव्यस्ता आविर्भूताश्च तत्पुरः ।।
महाद्भुतैस्स्वतेजोभिर्भासयंत्यो दिगंतरम् ।।३९।।
अथ ता अमरा दृष्ट्वा सुप्रसन्नेन चेतसा।।
प्रणम्य तुष्टुवुर्भक्त्या स्वकार्यं च न्यवेदयन्।।2.5.26.४०।।
ततश्चैतास्सुरान्दृष्ट्वा प्रणतान्भक्तवत्सलः ।।
बीजानि प्रददुस्तेभ्यो वाक्यमूचुश्च सादरम् ।।४१।।
देव्य ऊचुः।।
इमानि तत्र बीजानि विष्णुर्यत्रावतिष्ठति।।
निर्वपध्वं ततः कार्यं भवतां सिद्धिमेष्यति ।।४२।।
सनत्कुमार उवाच ।।
इत्युक्त्वा तास्ततो देव्योंतर्हिता अभवन्मुने।।
रुद्रविष्णुविधीनां हि शक्तयस्त्रिगुणात्मिकाः ।।४३।।
ततस्तुष्टाः सुरास्सर्वे ब्रह्माद्याश्च सवासवाः ।।
तानि बीजानि संगृह्य ययुर्यत्र हरिः स्थितः।।४४।।
वृन्दाचिताभूमितले चिक्षिपुस्तानि ते सुराः।।
स्मृत्वा तास्संस्थितास्तत्र शिवशक्त्यंशका मुने।।४५।।
निक्षिप्तेभ्यश्च बीजेभ्यो वनस्पत्यस्त्रयोऽभवन्।।
धात्री च मालती चैव तुलसी च मुनीश्वर ।। ४६ ।।
धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता ।।
गौरीभवा च तुलसी तमस्सत्त्वरजोगुणाः ।।४७।।
विष्णुर्वनस्पतीर्दृष्ट्वा तदा स्त्रीरूपिणीर्मुने ।।
उदतिष्ठत्तदा तासु रागातिशयविभ्रमात् ।। ४८ ।।
दृष्ट्वा स याचते मोहात्कामासक्तेन चेतसा ।।
तं चापि तुलसी धात्री रागेणैवावलोकताम् ।। ४९ ।।
यच्च बीजं पुरा लक्ष्म्या माययैव समर्पितम् ।।
तस्मात्तदुद्भवा नारी तस्मिन्नीर्ष्यापराभवत्।।2.5.26.५०।।
अतस्सा बर्बरीत्याख्यामवापातीव गर्हिताम् ।।
धात्रीतुलस्यौ तद्रागात्तस्य प्रीतिप्रदे सदा ।।५१।।
ततो विस्मृतदुःखोऽसौ विष्णुस्ताभ्यां सहैव तु ।।
वैकुंठमगमत्तुष्टस्सर्वदेवैर्नमस्कृतः ।।
कार्तिके मासि विप्रेन्द्र धात्री च तुलसी सदा ।।
सर्वदेवप्रियाज्ञेया विष्णोश्चैव विशेषतः ।।५३।।
तत्रापि तुलसी धन्यातीव श्रेष्ठा महामुने ।।
त्यक्त्वा गणेशं सर्वेषां प्रीतिदा सर्वकामदा ।।५४।।
वैकुण्ठस्थं हरिं दृष्ट्वा ब्रह्मेन्द्राद्याश्च तेऽमराः।।
नत्वा स्तुत्वा महाविष्णुं स्वस्वधामानि वै ययुः ।।५५।।
वैकुण्ठोऽपि स्वलोकस्थो भ्रष्टमोहस्सुबोधवान्।।
सुखी चाभून्मुनिश्रेष्ठ पूर्ववत्संस्मरञ्छिवम् ।।५६।।
इत्याख्यानमघोघघ्नं सर्वकामप्रदं नृणाम् ।।
सर्व कामविकारघ्नं सर्वविज्ञानवर्द्धनम्।।५७।।
य इदं हि पठेन्नित्यं पाठयेद्वापि भक्तिमन्।।
शृणुयाच्छ्रावयेद्वापि स याति परमां गतिम् ।।५८।।
पठित्वा य इदं धीमानाख्यानं परमोत्तमम्।।
संग्रामं प्रविशेद्वीरो विजयी स्यान्न संशयः।।५९।।
विप्राणां ब्रह्मविद्यादं सत्रियाणां जयप्रदम्।।
वैश्यानां सर्वधनदं शूद्राणां सुखदं त्विदम्।।2.5.26.६०।।
शंभुभक्तिप्रदं व्यास सर्वेषां पापनाशनम्।।
इहलोके परत्रापि सदा सद्गतिदायकम्।।६१।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवधानंतरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं नाम षड्विंशोऽध्यायः ।।२६।।