शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः २०

विकिस्रोतः तः
← अध्यायः १९ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः २०
वेदव्यासः
अध्यायः २१ →

व्यास उवाच ।।
सनत्कुमार सर्वज्ञ कथा ते श्राविताद्भुता ।।
महाप्रभोश्शंकरस्य यत्र लीला च पावनी ।।१।।
इदानीं ब्रूहि सुप्रीत्या कृपां कृत्वा ममो परि ।।
राहुर्मुक्तः कुत्र गतः पुरुषेण महामुने ।।२।।
सूत उवाच।।
इत्याकर्ण्य वचस्तस्य व्यासस्यामितमेधसः ।।
प्रत्युवाच प्रसन्नात्मा ब्रह्मपुत्रो महामुनिः ।।३।।
सनत्कुमार उवाच ।।
राहुर्विमुक्तो यस्तेन सोपि तद्वर्वरस्थले ।।
अतस्स वर्वरो भूत इति भूमौ प्रथां गतः ।।४।।
ततः स मन्यमानस्स्वं पुनर्जनिमथानतः ।।
गतगर्वो जगामाथ जलंधरपुरं शनैः ।।५।।
जलंधराय सोऽभ्येत्य सर्वमीशविचेष्टितम् ।।
कथयामास तद्व्यासाद्व्यास दैत्येश्वराय वै ।। ६ ।।
सनत्कुमार उवाच ।।
जलंधरस्तु तच्छ्रुत्वा कोपाकुलितविग्रहः ।।
बभूव बलवान्सिन्धुपुत्रो दैत्येन्द्रसत्तमः ।। ७ ।।
ततः कोपपराधीनमानसो दैत्यसत्तमः ।।
उद्योगं सवसैन्यानां दैत्यानामादिदेश ह ।। ८ ।।
।। जलंधर उवाच ।।
निर्गच्छंत्वखिला दैत्याः कालनेमिमुखाः खलु ।।
तथा शुंभनिशुम्भाद्या वीरास्स्वबलसंयुताः ।। ९ ।।
कोटिर्वीरकुलोत्पन्नाः कंबुवंश्याश्च दौर्हृदाः ।।
कालकाः कालकेयाश्च मौर्या धौम्रास्तथैव च ।। 2.5.20.१० ।।
इत्याज्ञाप्यासुरपतिस्सिंधुपुत्रो प्रतापवान् ।।
निर्जगामाशु दैत्यानां कोटिभिः परिवारितः ।। ११ ।।
ततस्तस्याग्रतश्शुक्रो राहुश्छिन्नशिरोऽभवत् ।।
मुकुटश्चापतद्भूमौ वेगात्प्रस्खलितस्तदा ।। १२ ।।
व्यराजत नभः पूर्णं प्रावृषीव यथा घनैः ।।
जाता अशकुना भूरि महानिद्रावि सूचकाः ।। १३ ।।
तस्योद्योगं तथा दृष्ट्वा गीर्वाणास्ते सवासवाः ।।
अलक्षितास्तदा जग्मुः कैलासं शंकरालयम् ।। १४ ।।
तत्र गत्वा शिवं दृष्ट्वा सुप्रणम्य सवासवाः ।।
देवास्सर्वे नतस्कंधाः करौ बद्ध्वा च तुष्टुवुः ।।१५।।
देवा ऊचुः ।।
देवदेव महादेव करुणाकर शंकर ।।
नमस्तेस्तु महेशान पाहि नश्शरणागतान् ।।१६।।
विह्वला वयमत्युग्रं जलंधरकृतात्प्रभो ।।
उपद्रवात्सदेवेन्द्राः स्थानभ्रष्टाः क्षितिस्थिताः।।१७।।
न जानासि कथं स्वामिन्देवापत्तिमिमां प्रभो ।।
तस्मान्नो रक्षणार्थाय जहि सागरनन्दनम् ।।१८।।
अस्माकं रक्षणार्थाय यत्पूर्वं गरुडध्वजः ।।
नियोजितस्त्वया नाथ न क्षमस्सोऽद्य रक्षितुम् ।।१९।।
तदधीनो गृहे तस्य तिष्ठत्यद्य मया सह ।।
वयं च तत्र तिष्ठामस्तदाज्ञावशगास्सुराः ।।2.5.20.२०।।
अलक्षिता वयं चात्रागताश्शंभो त्वदंतिकम् ।।
स आयाति त्वया कर्त्तुं रणं सिंधुसुतो बली ।। २१ ।।
अतस्स्वामिन्रणे त्वं तमविलंबं जलंधरम् ।।
हंतुमर्हसि सर्वज्ञ पाहि नश्शरणागतान् ।। २२ ।।
सनत्कुमार उवाच ।।
इत्युक्त्वा ते सुरास्सर्वे प्रभुं नत्वा सवासवाः ।।
पादौ निरीक्ष्य संतस्थुर्महेशस्य विनम्रकाः ।। २३ ।।
।। सनत्कुमार उवाच ।।
इति देववचः श्रुत्वा प्रहस्य वृषभध्वजः ।।
द्रुतं विष्णुं समाहूय वचनं चेदमब्रवीत् ।।२४।।
ईश्वर उवाच ।।
हृषीकेश महाविष्णो देवाश्चात्र समागताः ।।
जलंधरकृतापीडाश्शरणं मेऽतिविह्वलाः ।।२५।।
जलंधरः कथं विष्णो संगरे न हत स्त्वया ।।
तद्गृहं चापि यातोऽसि त्यक्त्वा वैकुण्ठमात्मनः ।।२६।।
मया नियोजितस्त्वं हि साधुसंरक्षणाय च ।।
निग्रहाय खलानां च स्वतंत्रेण विहारिणा ।।२७।।
सनत्कुमार उवाच ।।
इत्याकर्ण्य महेशस्य वचनं गरुडध्वजः ।।
प्रत्युवाच विनीतात्मा नतकस्साञ्जलिर्हरिः ।। २८ ।।
विष्णुरुवाच ।।
तवांशसंभवत्वाच्च भ्रातृत्वाच्च तथा श्रियः ।।
मया न निहतः संख्ये त्वमेनं जहि दानवम् ।। २९।।
महाबलो महावीरो जेयस्सर्वदिवौकसाम् ।।
अन्येषां चापि देवेश सत्यमेतद्ब्रवीम्यहम् ।। 2.5.20.३० ।।
मया कृतो रणस्तेन चिरं देवान्वितेन वै ।।
मदुपायो न प्रवृत्तस्तस्मिन्दानवपुंगवे ।। ३१ ।।
तत्पराक्रमतस्तुष्टो वरं ब्रूहीत्यहं खलु ।।
इति मद्वचनं श्रुत्वा स वव्रे वरमुत्तमम् ।। ३२ ।।
मद्भगिन्या मया सार्द्धं मद्गेहे ससुरो वस ।।
मदधीनो महाविष्णो इत्यहं तद्गृहं गतः ।। ३३ ।।
सनत्कुमार उवाच।।
इति विष्णोर्वचश्श्रुत्वा शकरस्स महेश्वरः ।।
विहस्योवाच सुप्रीतस्सदयो भक्तवत्सलः ।।३४।।
महेश्वर उवाच ।।
हे विष्णो सुरवर्य त्वं शृणु मद्वाक्यमादरात् ।।
जलंधरं महादैत्यं हनिष्यामि न संशयः ।। ३५ ।।
स्वस्थानं गच्छ निर्भीतो देवा गच्छंत्वपि ध्रुवम् ।।
निर्भया वीतसंदेहा हतं मत्वाऽसुराधिपम् ।। ३६ ।।
सनत्कुमार उवाच ।।
इति श्रुत्वा महेशस्य वचनं स रमापतिः ।।
सनिर्जरो जगामाशु स्वस्थानं गतसंशयः ।।३७।।
एतस्मिन्नंतरे व्यास स दैत्येन्द्रोऽतिविक्रमः ।।
सन्नद्धैरसुरैस्सार्द्धं शैलप्रांतं ययौ बली ।।३८।।
कैलासमवरुध्याथ महत्या सेनया युतः ।।
संतस्थौ कालसंकाशः कुर्वन्सिंहरवं महान् ।। ३९ ।।
अथ कोलाहलं श्रुत्वा दैत्यनादसमुद्भवम् ।।
चुक्रोधातिमहेशानो महालीलः खलांतकः ।। 2.5.20.४०
समादिदेश संख्याय स्वगणान्स महाबलान् ।।
नंद्यादिकान्महादेवो महोतिः कौतुकी हरः ।। ४१ ।।
नन्दीभमुखसेनानीमुखास्सर्वे शिवाज्ञया ।।
गणाश्च समनह्यंत युद्धाया तित्वरान्विताः ।। ४२ ।।
अवतेरुर्गणास्सर्वे कैलासात्क्रोधदुर्मदाः ।।
वल्गतो रणशब्दांश्च महावीरा रणाय हि ।। ४३ ।।
ततस्समभवद्युद्धं कैलासोपत्यकासु वै ।।
प्रमथाधिपदैत्यानां घोरं शस्त्रास्त्रसंकुलम् ।। ४४ ।।
भेरीमृदंगशंखौघैर्निस्वानैर्वीरहर्षणैः ।।
गजाश्वरथशब्दैश्च नादिता भूर्व्यकंपत ।। ४५ ।।
शक्तितोमरबाणौघैर्मुसलैः पाशपट्टिशैः ।।
व्यराजत नभः पूर्णं मुक्ताभिरिव संवृतम् ।।४६।।
निहतैरिव नागाश्वैः पत्तिभिर्भूर्व्यराजत ।।
वज्राहतैः पर्वतेन्द्रैः पूर्वमासीत्सुसंवृता ।। ४७ ।।
प्रमथाहतदैत्यौघैर्दैत्याहतगणैस्तथा ।।
वसासृङ्मांसपंकाढ्या भूरगम्याभवत्तदा ।।४८।।
प्रमथाहतदैत्यौघान्भार्गवस्समजीवयत् ।।
युद्धे पुनः पुनश्चैव मृतसंजीवनी बलात् ।।४९।।
दृष्ट्वा व्याकुलितांस्तांस्तु गणास्सर्वे भयार्दिताः ।।
शशंसुर्देवदेवाय सर्वे शुक्रविचेष्टितम् ।।2.5.20.५०।।
तच्छ्रुत्वा भगवान्रुद्रश्चकार क्रोधमुल्बणम् ।।
भयंकरोऽतिरौद्रश्च बभूव प्रज्वलन्दिशः ।।५१।।
अथ रुद्रमुखात्कृत्या बभूवातीवभीषणा ।।
तालजंघोदरी वक्त्रा स्तनापीडितभूरुहा ।। ५२ ।।
सा युद्धभूमिं तरसा ससाद मुनिसत्तम ।।
विचचार महाभीमा भक्षयंती महासुरान् ।। ५३ ।।
अथ सा रणमध्ये हि जगाम गतभीर्द्रुतम् ।।
यत्रास्ते संवृतो दैत्यवरेन्द्रैस्स हि भार्गवः ।।५४।।
स्वतेजसा नभो व्याप्य भूमिं कृत्वा च सा मुने ।।
भार्गवं स्वभगे धृत्वा जगामांतर्हिता नभः ।।५५।।
विद्रुतं भार्गवं दृष्ट्वा दैत्यसैन्यगणास्तथा ।।
प्रम्लानवदना युद्धान्निर्जग्मुर्युद्धदुर्मदाः ।। ५६ ।।
अथोऽभज्यत दैत्यानां सेना गणभयार्दिता ।।
वायुवेगहता यद्वत्प्रकीर्णा तृणसंहतिः ।।५७।।
भग्नां गणभयाद्दैत्यसेनां दृष्ट्वातिमर्षिताः ।।
निशुंभशुंभौ सेनान्यौ कालनेमिश्च चुक्रुधुः ।।५८।।
त्रयस्ते वरयामासुर्गणसेनां महाबलाः ।।
मुंचंतश्शरवर्षाणि प्रावृषीव बलाहकाः ।।५९।।
ततो दैत्यशरौघास्ते शलभानामिव व्रजाः ।।
रुरुधुः खं दिशस्सर्वा गणसेनामकंपयन् ।। 2.5.20.६० ।।
गणाश्शरशतैर्भिन्ना रुधिरासारवर्षिणः ।।
वसंतकिंशुकाभासा न प्राजानन्हि किंचन ।। ६१ ।।
ततः प्रभग्नं स्वबलं विलोक्य नन्द्यादिलंबोदरकार्त्तिकेयाः ।।
त्वरान्विता दैत्यवरान्प्रसह्य निवारयामासुरमर्षणास्ते ।।६२।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे जलंधरवधोपाख्याने सामान्यगणासुरयुद्धवर्णनं नाम विंशोऽध्यायः ।। २० ।।