शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)/अध्यायः १८

विकिस्रोतः तः
← अध्यायः १७ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)
अध्यायः १८
[[लेखकः :|]]
अध्यायः १९ →

नारद उवाच ।।
जीविते गिरिजापुत्रे देव्या दृष्टे प्रजेश्वर ।।
ततः किमभवत्तत्र कृपया तद्वदाधुना ।। १ ।।
ब्रह्मोवाच ।।
जीविते गिरिजापुत्रे देव्या दृष्टे मुनीश्वर ।।
यज्जातं तच्छृणुष्वाद्य वच्मि ते महदुत्सवम् ।।२।।
जीवितस्स शिवापुत्रो निर्व्यग्रो विकृतो मुने।।
अभिषिक्तस्तदा देवैर्गणाध्यक्षैर्गजाननः ।।३।।
दृष्ट्वा स्वतनयं देवी शिवा हर्षसमन्विता ।।
गृहीत्वा बालकं दोर्भ्यां प्रमुदा परिषस्वजे।। ४ ।।
वस्त्राणि विविधानीह नानालंकरणानि च ।।
ददौ प्रीत्या गणेशाय स्वपुत्राय मुदांबिका ।। ५ ।।
पूजयित्वा तया देव्या सिद्धिभिश्चाप्यनेकशः ।।
करेण स्पर्शितस्सोथ सर्वदुःखहरेण वै ।।६।।
पूजयित्वा सुतं देवी मुखमाचुम्ब्य शांकरी ।।
वरान्ददौ तदा प्रीत्या जातस्त्वं दुःखितोऽधुना ।। ७ ।।
धन्योसि कृतकृत्योसि पूर्वपूज्यो भवाधुना ।।
सर्वेषाममराणां वै सर्वदा दुःखवर्जितः ।। ८ ।।
आनने तव सिन्दूरं दृश्यते सांप्रतं यदि ।।
तस्मात्त्वं पूजनीयोसि सिन्दूरेण सदा नरैः ।। ९ ।।
पुष्पैर्वा चन्दनैर्वापि गन्धेनैव शुभेन च ।।
नैवेद्ये सुरम्येण नीराजेन विधानतः ।। 2.4.18.१० ।।
तांम्बूलैरथ दानैश्च तथा प्रक्रमणैरपि ।।
नमस्कारविधानेन पूजां यस्ते विधास्यति ।। ११ ।।
तस्य वै सकला सिद्धिर्भविष्यति न संशयः ।।
विघ्नान्यनेकरूपाणि क्षयं यास्यंत्यसंशयम् ।। १२ ।।
ब्रह्मोवाच ।।
इत्युक्त्वा च तदा देवी स्वपुत्रं तं महेश्वरो ।।
नानावस्तुभिरुत्कृष्टं पुनरप्यर्चयत्तथा ।। १३ ।।
ततस्स्वास्थ्यं च देवानां गणानां च विशेषतः ।।
गिरिजाकृपया विप्र जातं तत्क्षणमात्रतः ।। १४ ।।
एतस्मिंश्च क्षणे देवा वासवाद्याः शिवं मुदा।।
स्तुत्वा प्रसाद्य तं देवं भक्ता निन्युः शिवांतिकम् ।।१५।।
संसाद्य गिरिशं पश्चादुत्संगे सन्न्यवेशयन् ।।
बालकं तं महेशान्यास्त्रिजगत्सुखहेतवे ।।१६।।
शिवोपि तस्य शिरसि दत्त्वा स्वकरपंकजम् ।।
उवाच वचनं देवान् पुत्रोऽयमिति मेऽपरः ।।१७।।
गणेशोपि तदोत्थाय नमस्कृत्य शिवाय वै ।।
पार्वत्यै च नमस्कृत्य मह्यं वै विष्णवे तथा ।।१८।।
नारादाद्यानृषीन्सर्वान्सत्वास्थाय पुरोऽब्रवीत्।।
क्षंतव्यश्चापराधो मे मानश्चैवेदृशो नृणाम्।।१९।।
अहं च शंकरश्चैव विष्णुश्चैते त्रयस्सुराः।।
प्रत्यूचुर्युगपत्प्रीत्या ददतो वरमुत्तमम् ।।2.4.18.२०।।
त्रयो वयं सुरवरा यथापूज्या जगत्त्रये।।
तथायं गणनाथश्च सकलैः प्रतिपूज्यताम्।।२१।।
वयं च प्राकृताश्चायं प्राकृतः पूज्य एव च ।।
गणेशो विघ्नहर्ता हि सर्वकामफलप्रदः ।।२२।।
एतत्पूजां पुरा कृत्वा पश्चात्पूज्या वयं नरैः ।।
वयं च पूजितास्सर्वे नायं चापूजितो यदा।।२३।।
अस्मिन्नपूजिते देवाः परपूजाकृता यदि ।।
तदा तत्फलहानिः स्यान्नात्र कार्या विचारणा ।। २४ ।।
ब्रह्मोवाच ।।
इत्युक्त्वा स गणेशानो नानावस्तुभिरादरात् ।।
शिवेन पूजितः पूर्वं विष्णुनानु प्रपूजितः ।।२५।।
ब्रह्मणा च मया तत्र पार्वत्या च प्रपूजितः ।।
सर्वैर्देवैर्गणैश्चैव पूजितः परया मुदा ।।२६।।
सवैर्मिलित्वा तत्रैव ब्रह्मविष्णुहरादिभिः ।।
सगणेशश्शिवातुष्ट्यै सर्वाध्यक्षो निवेदितः ।। २७ ।।
पुनश्चैव शिवेनास्मै सुप्रसन्नेन चेतसा ।।
सर्वदा सुखदा लोके वरा दत्ता ह्यनेकशः ।।२८।।
शिव उवाच ।।
हे गिरीन्द्रसुतापुत्र संतुष्टोहं न संशयः ।।
मयि तुष्टे जगत्तुष्टं विरुद्धः कोपि नो भवेत् ।। २९ ।।
बालरूपोपि यस्मात्त्वं महाविक्रमकारकः ।।
शक्तिपुत्रस्सुतेजस्वी तस्माद्भव सदा सुखी ।।2.4.18.३०।।
त्वन्नाम विघ्नहंतृत्वे श्रेष्ठं चैव भवत्विति।।
मम सर्वगणाध्यक्षः संपूज्यस्त्वं भवाधुना ।। ३१ ।।
एवमुक्त्वा शंकरेण पूजाविधिरनेकशः ।।
आशिषश्चाप्यनेका हि कृतास्तस्मिंस्तु तत्क्षणात् ।।३२।।
ततो देवगणाश्चैव गीत वाद्यं च नृत्यकम् ।।
मुदा ते कारयामासुस्तथैवप्सरसां गणाः ।।३३।।
पुनश्चैव वरो दत्तस्सुप्रसन्नेन शंभुना ।।
तस्मै च गणनाथाय शिवेनैव महात्मना ।।३४।।
चतुर्थ्यां त्वं समुत्पन्नो भाद्रे मासि गणेश्वर ।।
असिते च तथा पक्षे चंद्रस्योदयने शुभे ।। ३५ ।।
प्रथमे च तथा यामे गिरिजायास्सुचेतसः ।।
आविर्बभूव ते रूपं यस्मात्ते व्रतमुत्तमम् ।३६।।
तस्मात्तद्दिनमारभ्य तस्यामेव तिथौ मुदा ।।
व्रतं कार्यं विशेषेण सर्वसिद्ध्यै सुशोभनम् ।। ३७ ।।
यावत्पुनस्समायाति वर्षान्ते च चतुर्थिका ।।
तावद्व्रतं च कर्तव्यं तव चैव ममाज्ञया ।।३८।।
संसारे सुखमिच्छन्ति येऽतुलं चाप्यनेकशः ।।
त्वां पूजयन्तु ते भक्त्या चतुर्थ्यां विधिपूर्वकम् ।।३९।।
मार्गशीर्षे तथा मासे रमा या वै चतुर्थिका ।।
प्रातःस्नानं तदा कृत्वा व्रतं विप्रान्निवेदयेत ।।2.4.18.४०।।
दूर्वाभिः पूजनं कार्यमुपवासस्तथाविधः ।।
रात्रेश्च प्रहरे जाते स्नात्वा संपूजयेन्नरः ।।४१ ।।
मूर्तिं धातुमयीं कृत्वा प्रवालसंभवां तथा ।।
श्वेतार्कसंभवां चापि मार्द्दिकां निर्मितां तथा।।४२।।
प्रतिष्ठाप्य तदा तत्र पूजयेत्प्रयतः पुमान् ।।
गंधैर्नानाविधैर्दिव्यैश्चन्दनैः पुष्पकैरिह ।।४३।।
वितस्तिमात्रा दूर्वा च व्यंगा वै मूलवर्जिता ।।
ईदृशानां तद्बलानां शतेनैकोत्तरेण ह ।। ४४ ।।
एकविंशतिकेनैव पूजयेत्प्रतिमां स्थिताम् ।।
धूपैर्दीपैश्च नैवेद्यैर्विविधैर्गणनायकम् ।। ४५ ।।
ताम्बूलाद्यर्घसद्द्रव्यैः प्रणिपत्य स्तवैस्तथा ।।
त्वां तत्र पूजयित्वेत्थं बालचंद्रं च पूजयेत् ।। ४६ ।।
पश्चाद्विप्रांश्च संपूज्य भोजयेन्मधुरैर्मुदा ।।
स्वयं चैव ततो भुंज्यान्मधुरं लवणं विना ।।४७।।
विसर्जयेत्ततः पश्चान्नियमं सर्वमात्मनः ।।
गणेशस्मरणं कुर्य्यात्संपूर्णं स्याद्व्रतं शुभम् ।।४८।।
एवं व्रतेन संपूर्णे वर्षे जाते नरस्तदा ।।
उद्यापनविधिं कुर्याद्व्रतसम्पूर्त्तिहेतवे ।।४९।।
द्वादश ब्राह्मणास्तत्र भोजनीया मदाज्ञया ।।
कुंभमेकं च संस्थाप्य पूज्या मूर्तिस्त्वदीयिका ।।2.4.18.५०।।
स्थण्डिलेष्टपलं कृत्वा तदा वेदविधानतः ।।
होमश्चैवात्र कर्तव्यो वित्तशाठ्यविवर्जितैः ।। ५१ ।।
स्त्रीद्वयं च तथा चात्र बटुकद्वयमादरात्।।
भोजयेत्पूजयित्वा वै मूर्त्यग्रे विधिपूर्वकम् ।।५२।।
निशि जागरणं कार्यं पुनः प्रातः प्रपूजयेत्।।
विसर्जनं ततश्चैव पुनरागमनाय च ।।५३।।
बालकाच्चाशिषो ग्राह्यास्स्वस्तिवाचनमेव च ।।
पुष्पांजलिं प्रदद्याच्च व्रतसंपूर्ण हेतवे।।५४।।
नमस्कारांस्ततः कृत्वा नानाकार्यं प्रकल्पयेत् ।।
एवं व्रतं कृतं येन तस्येप्सितफलं भवेत् ।।५५।।
यो नित्यं श्रद्धया सार्द्धं पूजां चैव स्व शक्तितः ।।
कुर्य्यात्तव गणेशान सर्वकामफलाप्तये ।।५६।।
सिन्दूरैश्चन्दनैश्चैव तंडुलैः केतकैस्तथा ।।
उपचारैरनेकैश्च पूजयेत्त्वां गणे श्वरम् ।।५७।।
एवं त्वां पूजयेयुर्ये भक्त्या नानोपचारतः ।।
तेषां सिद्धिर्भवेन्नित्यं विघ्ननाशो भवेदिह ।।५८।।
सर्वैर्वर्णैः प्रकर्त्तव्या स्त्रीभिश्चैव विशेषतः ।।
उदयाभिमुखैश्चैव राजभिश्च विशेषतः ।।५९।।
यं यं कामयते यो वै तंतमाप्नोति निश्चितम् ।।
अतः कामयमानेन तेन सेव्यस्सदा भवान् ।। 2.4.18.६० ।।
।। ब्रह्मोवाच ।।
शिवेनैव तदा प्रोक्तं गणेशाय महात्मने ।।
तदानीं दैवतैश्चैव सर्वैश्च ऋषिसत्तमैः ।।६१।।
तथेत्युक्त्वा तु तैस्सर्वैर्गणैश्शंभुप्रियैर्मुने ।।
पूजितो हि गणाधीशो विधिना परमेण सः।।६२।।
ततश्चैव गणास्सर्वे प्रणेमुस्ते गणेश्वरम् ।।
समानर्चुर्विशेषेण नानावस्तुभिरादरात् ।। ६३ ।।
गिरिजायास्समुत्पन्नो यश्च हर्षो मुनीश्वर ।।
चतुर्भिर्वदनैर्वै तमवर्ण्यं च कथं ब्रुवे ।। ६४ ।।
देवदुंदुभयो नेदुर्ननृतुश्चाप्सरोगणाः ।।
जगुर्गंधर्वमुख्याश्च पुष्पवर्षं पपात ह ।। ६५ ।।
जगत्स्वास्थ्यं तदा प्राप गणाधीशे प्रतिष्ठिते।।
महोत्सवो महानासीत्सर्वं दुःखं क्षयं गणम् ।।६६।।
शिवाशिवौ च मोदेतां विशेषेणाति नारद ।।
आसीत्सुमंगलं भूरि सर्वत्र सुखदायकम्।।६७।।
ततो देवगणाः सर्वे ऋषीणां च गणास्तथा ।।
समागताश्च ये तत्र जग्मुस्ते तु शिवाज्ञया ।।६८।।
प्रशंसंतश्शिवा तत्र गणेशं च पुनः पुनः ।।
शिवं चैव तथा स्तुत्वा कीदृशं युद्धमेव च।।६९।।
यदा सा गिरिजा देवी कोपहीना बभूव ह ।।
शिवोऽपि गिरिजां तत्र पूर्ववत्संप्रपद्य ताम्।।2.4.18.७०।।
चकार विविधं सौख्यं लोकानां हितकाम्यया।।
स्वात्मारामोऽपि परमो भक्तकार्योद्यतः सदा ।।७१।।
विष्णुश्च शिवमापृच्छ्य ब्रह्माहं तं तथैव हि ।।
आगच्छाव स्वधामं च शिवौ संसेव्य भक्तितः ।। ७२ ।।
नारद त्वं च भगवन्संगीय शिवयोर्यशः ।।
आगमो भवनं स्वं च शिवौ पृष्ट्वा मुनीश्वर ।। ७३ ।।
एतत्ते सर्वमाख्यातं मया वै शिवयोर्यशः ।।
भवत्पृष्टेन विघ्नेश यशस्संमिश्रमादरात्।।७४।।
इदं सुमंगलाख्यानं यः शृणोति सुसंयतः ।।
सर्वमंगल संयुक्तस्स भवेन्मंगलालयः ।।७५।।
अपुत्रो लभते पुत्रं निर्धनो लभते धनम् ।।
भायार्थी लभते भार्यां प्रजार्थी लभते प्रजाम्।।७६।।
आरोग्यं लभते रोगी सौभाग्यं दुर्भगो लभेत् ।।
नष्टपुत्रं नष्टधनं प्रोषिता च पतिं लभेत् ।।७७।।
शोकाविष्टश्शोकहीनस्स भवेन्नात्र संशयः ।।
इदं गाणेशमाख्यानं यस्य गेहे च तिष्ठति ।।७८।।
सदा मंगलसंयुक्तस्स भवेन्नात्र संशयः ।।
यात्राकाले च पुण्याहे यश्शृणोति समाहितः ।।
सर्वाभीष्टं स लभते श्रीगणेशप्रसादतः ।। ७९ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे गणेशगणाधिपपदवीवर्णनं नामाष्टादशोऽध्यायः ।। १८ ।।