शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)/अध्यायः १४

विकिस्रोतः तः
← अध्यायः १३ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)
अध्यायः १४
[[लेखकः :|]]
अध्यायः १५ →

।। ब्रह्मोवाच ।।
गणास्ते क्रोधसंपन्नास्तत्र गत्वा शिवाज्ञया ।।
पप्रच्छुर्गिरिजापुत्रं तं तदा द्वारपालकम् ।। १ ।।
।। शिवगणा ऊचुः ।।
कोऽसि त्वं कुत आयातः किं वा त्वं च चिकीर्षसि ।।
इतोऽद्य गच्छ दूरं वै यदि जीवितुमिच्छसि ।।२ ।।
ब्रह्मोवाच ।।
तदीयं तद्वचः श्रुत्वा गिरिजातनयस्स वै ।।
निर्भयो दण्डपाणिश्च द्वारपानब्रवीदिदम् ।। ३ ।।
गणेश उवाच ।।
यूयं के कुत आयाता भवंतस्सुन्दरा इमे ।।
यात दूरं किमर्थं वै स्थिता अत्र विरोधिनः ।।४।।
ब्रह्मोवाच ।।
एवं श्रुत्वा वचस्तस्य हास्यं कृत्वा परस्परम्।।
ऊचुस्सर्वे शिवगणा महावीरा गतस्मयाः ।। ५ ।।
परस्परमिति प्रोच्य सर्वे ते शिवपार्षदाः ।।
द्वारपालं गणेशं तं प्रत्यूचुः कुद्धमानसाः ।।६।।
शिवगणा ऊचुः ।।
श्रूयतां द्वारपाला हि वयं शिवगणा वराः ।।
त्वां निवारयितुं प्राप्ताश्शंकरस्याज्ञया विभोः ।। ७ ।।
त्वामपीह गणं मत्वा न हन्यामीन्यथा हतः ।।
तिष्ठ दूरे स्वतस्त्वं च किमर्थं मृत्युमीहसे ।। ८ ।।
।। ब्रह्मोवाच ।। इत्युक्तोऽपि गणेशश्च गिरिजातनयोऽभयः ।।
निर्भर्त्स्य शंकरगणान्न द्वारं मुक्तवांस्तदा ।।९।।
ते सर्वेपि गणाश्शैवास्तत्रत्या वचनं तदा ।।
श्रुत्वा तत्र शिवं गत्वा तद्वृत्तांतमथाब्रुवन्।।2.4.14.१०।।
ततश्च तद्वचः श्रुत्वाद्भुतलीलो महेश्वरः ।।
विनिर्भर्त्स्य गणानूचे निजाँल्लोकगतिर्मुने ।। ११ ।।
महेश्वर उवाच ।।
कश्चायं वर्तते किं च ब्रवीत्यरिवदुच्छ्रितः ।।
किं करिष्यत्यसद्बुद्धिः स्वमृत्युं वांछति ध्रुवम् ।।१२।।
दूरतः क्रियतां ह्येष द्रारपालो नवीनकः।।
क्लीबा इव स्थितास्तस्य वृत्तं वदथ मे कथम् ।।१३।।
स्वामिनोक्ता गणास्ते चाद्भुतलीलेन शंभुना ।।
पुनरागत्य तत्रैव तमूचुर्द्वारपालकम् ।। १४ ।।
।। शिवगणा ऊचुः ।।
रे रे द्वारप कस्त्वं हि स्थितश्च स्थापितः कुतः ।।
नैवास्मान्गाणयस्येवं कथं जीवितुमिच्छसि ।।१५।।
द्वारपाला वयं सर्वे स्थितः किं परिभाषसे ।।
सिंहासनगृहीतश्च शृगालः शिवमीहते ।।१६।।
तावद्गर्जसि मूर्ख त्वं यावद्गण पराक्रमः ।।
नानुभूतस्त्वयात्रैव ह्यनुभूतः पतिष्यसि ।।१७।।
इत्युक्तस्तैस्सुसंकुद्धो हस्ताभ्यां यष्टिकां तदा ।।
गृहीत्वा ताडयामास गणांस्तान्परिभाषिणः ।। १८ ।।
उवाचाथ शिवापुत्रः परिभर्त्स्य गणेश्वरान् ।।
शंकरस्य महावीरान्निर्भयस्तान्गणेश्वरः ।।१९।।
शिवापुत्र उवाच ।।
यात यात ततो दूरे नो चेद्वो दर्शयामि ह ।।
स्वपराक्रममत्युग्रं यास्यथात्युपहास्यताम् ।। 2.4.14.२० ।।
इत्याकर्ण्य वचस्तस्य गिरिजातनयस्य हि ।।
परस्परमथोचुस्ते शंकरस्य गणास्तदा ।। २१ ।।
शिवगणा ऊचुः ।।
किं कर्तव्यं क्व गंतव्यं माक्रियते स न किं पुनः ।।
मर्यादा रक्ष्यतेऽस्माभिरन्यथा किं ब्रवीति च ।। २२ ।।
ब्रह्मोवाच ।।
ततश्शंभुगणास्सर्वे शिवं दूरे व्यवस्थितम् ।।
क्रोशमात्रं तु कैलासाद्गत्वा ते च तथाब्रुवन् ।। २३ ।।
शिवो विहस्य तान्सर्वांस्त्रिशूलकर उग्रधीः ।।
उवाच परमेशो हि स्वगणान् वीरसंमतान् ।। २४ ।।
शिव उवाच ।।
रेरे गणाः क्लीबमता न वीरा वीरमानिनः ।।
मदग्रे नोदितुं योग्या भर्त्सितः किं पुनर्वदेत् ।। २५ ।।
गम्यतां ताड्यतां चैष यः कश्चित्प्रभवेदिह ।।
बहुनोक्तेन किं चात्र दूरीकर्तव्य एव सः ।।२६।।
।। ब्रह्मोवाच ।। ।।
इति सर्वे महेशेन जग्मुस्तत्र मुनीश्वर ।।
भर्त्सितास्तेन देवेन प्रोचुश्च गणसत्तमाः ।। २७ ।।
शिवगणा ऊचुः ।
रेरे त्वं शृणु वै बाल बलात्किं परिभाषसे ।।
इतस्त्वं दूरतो याहि नो चेन्मृत्युर्भविष्यति ।। २८ ।।
।। ब्रह्मोवाच ।।
इति श्रुत्वा वचस्तेषां शिवाज्ञाकारिणां ध्रुवम् ।।
शिवासुतस्तदाभूत्स किं करोमीति दुःखितः ।।२९।।
एतस्मिन्नंतरे देवी तेषां तस्य च वै पुनः ।।
श्रुत्वा तु कलहं द्वारि सखीं पश्येति साब्रवीत् ।। 2.4.14.३० ।।
समागत्य सखी तत्र वृत्तांतं समबुध्यत ।।
क्षणमात्रं तदा दृष्ट्वा गता हृष्टा शिवांतिकम् ।।३१।।
तत्र गत्वा तु तत्सर्वं वृत्तं तद्यदभून्मुने ।।
अशेषेण तया सख्या कथितं गिरिजाग्रतः ।। ३२ ।।
सख्युवाच ।।
अस्मदीयो गणो यो हि स्थितो द्वारि महेश्वरि ।।
निर्भर्त्सयति तं वीराश्शंकरस्य गणा ध्रुवम् ।।३३।।
शिवश्चैव गणास्सर्वे विना तेऽवसरं कथम् ।।
प्रविशंति हठाद्गेहे नैतच्छुभतरं तव ।।३४।।
सम्यक् कृतं ह्यनेनैव न हि कोपि प्रवेशितः ।।
दुःखं चैवानुभूयात्र तिरस्कारादिकं तथा ।। ३५ ।।
अतः परन्तु वाग्वादः क्रियते च परस्परम् ।।
वाग्वादे च कृते नैव तर्ह्यायान्तु सुखेन वै ।। ३६ ।।
कृतश्चैवात्र वाग्वादस्तं जित्वा विजयेन च ।।
प्रविशंतु तथा सर्वे नान्यथा कर्हिचित्प्रिये ।। ३७ ।।
अस्मिन्नेवास्मदीये वै सर्वे संभर्त्सिता वयम् ।।
तस्माद्देवि त्वया भद्रे न त्याज्यो मान उत्तमः ।। ३८ ।।
शिवो मर्कटवत्तेऽद्य वर्तते सर्वदा सति ।।
किं करिष्यत्यहंकारमानुकूल्यं भविष्यति।।३९।।
ब्रह्मोवाच।।
अहो क्षणं स्थिता तत्र शिवेच्छावशतस्सती ।।2.4.14.४०।।
मनस्युवाच सा भूत्वा मानिनी पार्वती तदा ।। ४१ ।।
शिवोवाच।।
अहो क्षणं स्थितो नैव हठात्कारः कथं कृतः ।।
कथं चैवात्र कर्त्तव्यं विनयेनाथ वा पुनः ।। ४२ ।।
भविष्यति भवत्येव कृतं नैवान्यथा पुनः ।।
इत्युक्त्वा तु सखी तत्र प्रेषिता प्रियया तदा ।।४३।।
समागत्याऽब्रवीत्सा च प्रियया कथितं हि यत्।।
तमाचष्ट गणेशं तं गिरिजातनयं तदा ।। ४४ ।।
सख्युवाच ।।
सम्यक्कृतं त्वया भद्र बलात्ते प्रविशंतु न ।।
भवदग्रे गणा ह्येते किं जयंतु भवादृशम् ।।४५।।
कृतं चेद्वाकृतं चैव कर्त्तव्यं क्रियतां त्वया।।
जितो यस्तु पुनर्वापि न वैरमथ वा ध्रुवम् ।।४६।।
ब्रह्मोवाच ।।
इति श्रुत्वा वचस्तस्या मातुश्चैव गणेश्वरः ।।
आनन्दं परमं प्राप बलं भूरि महोन्नतिम् ।।४७।।
बद्धकक्षस्तथोष्णीषं बद्ध्वा जंघोरु संस्पृशन् ।।
उवाच तान्गणान् सर्वान्निर्भयं वचनं मुदा ।। ४८ ।।
गणेश उवाच ।।
अहं च गिरिजासूनुर्यूयं शिवगणास्तथा ।।
उभये समतां प्राप्ताः कर्तव्यं क्रियतां पुनः ।।४९।।
भवंतो द्वारपालाश्च द्वारपोहं कथं न हि ।।
भवंतश्च स्थितास्तत्राऽहं स्थितोत्रेति निश्चितम् ।।2.4.14.५०।।
भवद्भिश्च स्थितं ह्यत्र यदा भवति निश्चितम् ।।
तदा भवद्भिः कर्त्तव्यं शिवाज्ञापरिपालनम् ।।५१।।
इदानीं तु मया चात्र शिवाज्ञापरिपालनम् ।।
सत्यं च क्रियते वीरा निर्णीतं मे यथोचितम् ।।५२।।
तस्माच्छिवगणास्सर्वे वचनं शृणुतादरात् ।।
हठाद्वा विनयाद्वा न गंतव्यं मन्दिरे पुनः ।। ५३ ।।
।। ब्रह्मोवाच ।।
इत्युक्तास्ते गणेनैव सर्वे ते लज्जिता गणाः।।
ययुश्शिवांतिकं तं वै नमस्कृत्य पुरः स्थिताः ।।५४।।
स्थित्वा न्यवेदयन्सर्वे वृत्तांतं च तदद्भुतम् ।।
करौ बद्ध्वा नतस्कंधाश्शिवं स्तुत्वा पुरः स्थिताः ।।५५ ।।
तत्सर्वं तु तदा श्रुत्वा वृत्तं तत्स्वगणोदितम्।।
लौकिकीं वृत्तिमाश्रित्य शंकरो वाक्यमब्रवीत् ।।५६।।
शंकर उवाच ।। श्रूयतां च गणास्सर्वे युद्धं योग्यं भवेन्नहि ।।
यूयं चात्रास्मदीया वै स च गौरीगणस्तथा ।।५७।।
विनयः क्रियते चेद्वै वश्यश्शंभुः स्त्रिया सदा ।।
इति ख्यातिर्भवेल्लोके गर्हिता मे गणा धुवम् ।। ५८ ।।
कृते चैवात्र कर्तव्यमिति नीतिर्गरीयसी ।।
एकाकी स गणो बालः किं करिष्यति विक्रमम् ।। ५९ ।।
भवंतश्च गणा लोके युद्धे चाति विशारदाः ।।
मदीयाश्च कथं युद्धं हित्वा यास्यथ लाघवम् ।। 2.4.14.६० ।।
स्त्रिया ग्रहः कथं कार्यो पत्युरग्रे विशेषतः ।।
कृत्वा सा गिरिजा तस्य नूनं फलमवाप्स्यति ।। ६१ ।।
तस्मात्सर्वे च मद्वीराः शृणुतादरतो वचः ।।
कर्त्तव्यं सर्वथा युद्धं भावि यत्तद्भवत्विति ।। ६२ ।।
ब्रह्मोवाच ।।
इत्युक्त्वा शंकरो ब्रह्मन् नानालीलाविशारदः ।।
विरराम मुनिश्रेष्ठ दर्शयँल्लौकिकीं गतिम् ।। ६३ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे गणविवादवर्णनं नाम चतुर्दशोऽध्यायः ।। १४ ।।