शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः ४३

विकिस्रोतः तः

मेनोवाच ।।
निरीक्षिष्यामि प्रथमं मुने तं गिरिजापतिम् ।।
कीदृशं शिवरूपं हि यदर्थे तप उत्तमम्।।१।।
ब्रह्मोवाच ।।
इत्यज्ञानपरा सा च दर्शनार्थं शिवस्य च ।।
त्वया मुने समं सद्यश्चन्द्रशालां समागता ।। २ ।।
शिवोऽपि च तदा तस्यां ज्ञात्वाहंकारमात्मनः ।।
प्राह विष्णुं च मान्तात लीलाकृत्वाद्भुताम्प्रभुः ।। ३ ।।
शिव उवाच ।।
मदाज्ञया युवान्तातौ सदेवौ च पृथक्पृथक् ।।
गच्छतं हि गिरिद्वारं वयं पश्चाद्व्रजेमहि ।। ४ ।।
ब्रह्मोवाच ।।
इत्याकर्ण्य हरिस्सर्वानाहूयोवाच तन्मयाः ।।
सुरास्सर्वे तथैवाशु गमनं चक्रुरुत्सुकाः ।। ५ ।।
स्थितां शिरोगृहे मेनां मुने विश्वेश्वर त्वया ।।
तथैव दर्शयामास हृद्विभ्रंशो यथा भवेत् ।।६।।
एतस्मिन्समये मेना सेनां च परमां शुभाम् ।।
निरीक्षन्ती मुने दृष्ट्वा सामान्यं हर्षिताऽभवत् ।। ७ ।।
प्रथमं चैव गन्धर्वास्सुन्दरास्सुभगास्तदा ।।
आयाताश्शुभवस्त्राढ्या नानालंकारभूषिताः ।।८।।
नानावाहनसंयुक्ता नानावाद्यपरा यणा ।।
पताकाभिर्विचित्राभिरप्सरोगणसंयुताः ।।९।।
अथ दृष्ट्वा वसुं तत्र तत्पतिं परमप्रभुम् ।।
मेना प्रहर्षिता ह्यासीच्छिवोयमिति चाब्रवीत् ।।2.3.43.१०।।
शिवस्य गणका एते न शिवोयं शिवापतिः ।।
इत्येवं त्वं ततस्तां वै अवोच ऋषिसत्तम ।।११।।
एवं श्रुत्वा तदा मेना विचारे तत्पराऽभवत् ।।
इतश्चाभ्यधिको यो वै स च कीदृग्भविष्यति ।। १२।।
एतस्मिन्नन्तरे यक्षा मणिग्रीवादयश्च ये ।।
तेषां सेना तया दृष्टा शोभादिद्विगुणीकृता ।। १३।।
तत्पतिं च मणिग्रीवं दृष्ट्वा शोभान्वितं हि सा ।।
अयं रुद्रश्शिवास्वामी मेना प्राहेति हर्षिता ।। १४।।
नायं रुद्रश्शिवास्वामी सेवकोयं शिवस्य वै ।।
इत्यवोचोगपत्न्यै त्वं तावद्वह्निस्स आगतः ।। १५।।
ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् ।।
रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः ।। १६ ।।
तावद्यमस्समायातस्ततोऽपि द्विगुणप्रभः।।
तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ।। १७ ।।
नेति त्वमब्रवीस्तां वै तावन्निर्ऋतिरागतः ।।
बिभ्राणो द्विगुणां शोभां शुभः पुण्यजनप्रभुः ।। १८ ।।
तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ।।
नेति त्वमब्रवीस्तां वै तावद्वरुण आगतः ।। १९।।।
ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् ।।
रुद्रोऽयं गिरिजास्वामी तद्वा नेति त्वमब्रवीः।।2.3.43.२० ।।
तावद्वायुस्समायातस्ततोऽपि द्विगुणप्रभः ।।
तं दृष्ट्वा प्राह सा मेना रुद्रोयमिति हर्षिता ।। २१ ।।
नेति त्वमब्रवीस्तां वै तावद्धनद आगतः ।।
ततोऽपि द्विगुणां शोभां बिभ्राणो गुह्यकाधिपः ।।२२।।
तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ।।
नेति त्वमब्रवीस्तां वै तावदीशान आगतः।।२३।।
ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् ।।
रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः।।२४।।
तावदिन्द्रस्समायातस्ततोऽपि द्विगुणप्रभः ।।
सर्वामरवरो नानादिव्यभस्त्रिदिवेश्वरः ।। २५ ।।
तं दृष्ट्वा शंकरस्सोऽयमिति सा प्राह मेनका ।।
शक्रस्सुरपतिश्चायं नेति त्वं तदाब्रवीः ।।२६।।
तावच्चन्द्रस्समायातश्शोभा तद्द्विगुणा दधत ।।
दृष्ट्वा तं प्राह रुद्रोऽयं तां तु नेति त्वमब्रवीः ।। २७ ।।
तावत्सूर्यस्समायातश्शोभा तद्द्विगुणा दधत् ।।
दृष्ट्वा तं प्राह सा सोयन्तांतु नेति त्वमब्रवीः ।।२८।।
तावत्समागतास्तत्र भृग्वाद्याश्च मुनीश्वराः ।।
तेजसो राशयस्सर्वे स्वशिष्यगणसंयुताः ।।२९।।
तन्मध्ये चैव वागीशं दृष्ट्वा सा प्राह मेनका ।।
रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः ।।2.3.43.३० ।।
तावद्ब्रह्मा समायातस्तेजसां गशिरुत्तमः ।।
सर्षिवर्य्यसुतस्साक्षाद्धर्मपुंज इव स्तुतः ।।३ १ ।।
दृष्ट्वा सा तं तदा मेना महाहर्षवती मुने ।।
सोऽयं शिवापतिः प्राह तां तु नेति त्वमब्रवीः ।।३२।।
एतस्मिन्नन्तरे तत्र विष्णुर्देवस्समागतः।।
सर्वशोभान्वितः श्रीमान्मेघश्यामश्चतुर्भुजः ।।३३।।
कोटिकन्दर्प्यलावण्यः पीताम्बरधरस्स्वराट्।।
राजीवलोचनश्शान्तः पक्षीन्द्रवरवाहनः।। ।।३४।।
शंखादिलक्षणैर्युक्तो मुकुटादिविभूषितः।।
श्रीवत्सवक्षा लक्ष्मीशो ह्यप्रमेय प्रभान्वितः।।३५।।
तं दृष्ट्वा चकिताक्ष्यासीन्महाहर्षेण साब्रवीत्।।
सोऽयं शिवापतिः साक्षाच्छिवो वै नात्र संशयः ।।३६।।
अथ त्वं मेनकावाक्यमाकर्ण्योवाच ऊतिकृत्।।
नायं शिवापतिरयं किन्त्वयं केशवो हरिः ।।३७।।
शंकरोखिलकार्य्यस्य ह्यधिकारी च तत्प्रियः ।।
अतोऽधिको वरो ज्ञेयस्स शिवः पार्वतीपतिः ।।३८।।
तच्छोभां वर्णितुं मेने मया नैव हि शक्यते ।।
स एवाखिलब्रह्माण्डपतिस्सर्वेश्वरः स्वराट् ।। ३९ ।।
।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य मेना मेने च तां शुभाम् ।।
महाधनां भाग्यवती कुलत्रयसुखावहाम् ।।2.3.43.४०।।
उवाच च प्रसन्नास्या प्रीतियुक्तेन चेतसा ।।
स्वभाग्यमधिकं चापि वर्णयन्ती मुहुर्मुहुः।।४१।।
मेनोवाच ।।
धन्याहं सर्वथा जाता पार्वत्या जन्मनाधुना ।।
धन्यो गिरीश्वरोप्यद्य सर्वं धन्यतमं मम ।। ४२ ।।
येये दृष्ट्वा मया देवा नायकास्सुप्रभान्विताः ।।
एतेषां यः पतिस्सोऽत्र पतिरस्या भविष्यति ।। ४३ ।।
अस्याः किं वर्ण्यते भाग्यमपि वर्षशतैरपि ।।
वर्णितुं शक्यते नैव तत्प्रभुप्राप्तिदर्शनात ।।४४।।
ब्रह्मोवाच ।।
इत्यवादीच्च सा मेना प्रेमनिर्भरमानसा ।।
तावत्समागतो रुद्रोऽद्भुतोतिकारकः प्रभुः ।।४५।।
अद्भुतात्मागणास्तात मेनागर्वापहारकाः ।।
आत्मानं दर्शयन् मायानिर्लिप्तं निर्विकारकम् ४४६।।
तमागतमभिप्रेत्य नारद त्वं मुने तदा ।।
मेनामवोचः सुप्रीत्या दर्शयंस्तं शिवापतिम् ।।४७।।
।। नारद उवाच ।।
अयं स शंकरस्साक्षाद्दृश्यतां सुन्दरि त्वया ।।
यदर्थे शिवया तप्तं तपोऽति विपिने महत् ।। ४८ ।।
।। ब्रह्मोवाच ।।
इत्युक्त्वा हर्षिता मेना तं ददर्श मुदा प्रभुम् ।।
अद्भुताकृतिमीशानमद्भुतानुगमद्भुतम् ।। ४९ ।।
तावदेव समायाता रुद्रसेना महाद्भुता ।।
भूतप्रेतादिसंयुक्ता नानागणसमन्विता ।। 2.3.43.५० ।।
वात्यारूपधराः केचित्पताकामर्मरस्वना ।।
वक्रतुंडास्तत्र केचिद्विरूपाश्चापरे तथा ।। ५१ ।।
करालाः श्मश्रुलाः केचित्केचित्खञ्जा ह्यलोचनाः ।।
दण्डपाशधराः केचित्केचिन्मुद्गरपाणयः ।। ५२ ।।
विरुद्धवाहनाः केचिच्छृंगनादविवादिनः ।।
डमरोर्वादिनः केचित्केचिद्गोमुखवादिनः ।। ५३ ।।
अमुखा विमुखाः केचित्केचिद्बहुमुखा गणाः ।।
अकरा विकराः केचित्केचिद्बहुकरा गणाः ।।५४।।
अनेत्रा बहुनेत्राश्च विशिराः कुशिरास्तथा ।।
अकर्णा बहुकर्णाश्च नानावेषधरा गणाः ।। ५५ ।।
इत्यादिविकृताकारा अनेके प्रबला गणाः ।।
असंख्यातास्तथा तात महावीरा भयंकराः ।। ५६ ।।
अंगुल्या दर्शयँस्त्वं तां मुने रुद्रगणाँस्ततः ।।
हरस्य सेवकान्पश्य हरं चापि वरानने ।। ५७ ।।
असंख्यातान् गणान् दृष्ट्वा भूतप्रेतादिकान् मुने ।।
तत्क्षणादभवत्सा वै मेनका त्राससंकुला ।। ५८ ।।
तन्मध्ये शंकरं चैव निर्गुणं गुणवत्तरम् ।।
वृषभस्थं पञ्चवक्त्रं त्रिनेत्रं भूतिभूषितम् ।। ५९ ।।
कपर्दिनं चन्द्रमौलिं दशहस्तं कपालि नम् ।।
व्याघ्रचर्मोत्तरीयञ्च पिनाकवरपाणिनम् ।। 2.3.43.६० ।।
शूलयुक्तं विरूपाक्षं विकृताकारमाकुलम् ।।
गजचर्म वसानं हि वीक्ष्य त्रेसे शिवाप्रसूः ।। ६१ ।।
चकितां कम्पसंयुक्तां विह्वलां विभ्रमद्धियम् ।।
शिवोऽयमिति चांगुल्या दर्शयँस्तां त्वमब्रवीः ।। ६२ ।।।
त्वदीयं तद्वचः श्रुत्वा वाताहतलता इव ।।
सा पपात द्रुतम्भूमौ मेना दुःखभरा सती ।। ६३ ।।
किमिदं विकृतं दृष्ट्वा वञ्चिताहं दुराग्रहे ।।
इत्युक्त्वा मूर्च्छिता तत्र मेनका साऽभवत्क्षणात् ।। ६४ ।।
अथ प्रयत्नैर्विविधैस्सखीभिरुपसेविता ।।
लेभे संज्ञां शनै मेना गिरीश्वरप्रिया तदा ।। ६५ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं नाम त्रिचत्वारिंशोऽध्यायः ।। ४३ ।।