शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः २२

विकिस्रोतः तः

ब्रह्मोवाच ।।
त्वयि देवमुने याते पार्वती हृष्टमानसा ।।
तपस्साध्यं हरं मेने तपोर्थं मन आदधे ।। १ ।।
ततः सख्यौ समादाय जयां च विजयां तथा।।
मातरं पितरं चैव सखीभ्यां पर्यपृच्छत ।।२।।
प्रथमं पितरं गत्वा हिमवन्तं नगेश्वरम् ।।
पर्यपृच्छत्सुप्रणम्य विनयेन समन्विता ।। ३ ।।
सख्यावूचतुः ।।
हिमवञ्च्छ्रूयतां पुत्री वचनं कथ्यतेऽधुना ।।
सा स्वयं चैव देहस्य रूपस्यापि तथा पुनः ।। ४ ।।
भवतो हि कुलस्यास्य साफल्यं कर्तुमिच्छति ।।
तपसा साधनीयोऽसौ नान्यथा दृश्यतां व्रजेत् ।।५।।
तस्माच्च पर्वतश्रेष्ठ देह्याज्ञां भवताधुना ।।
तपः करोतु गिरिजा वनं गत्वेति सादरम् ।।६।।
ब्रह्मोवाच ।।
इत्येवं च तदा पृष्टस्सखीभ्यां मुनिसत्तम ।।
पार्वत्या सुविचार्याथ गिरिराजोऽब्रवीदिदम् ।। ७ ।।
हिमालय उवाच ।।
मह्यं च रोचतेऽत्यर्थं मेनायै रुच्यतां पुनः ।।
यथेदं भवितव्यं च किमतः परमुत्तमम् ।। ८ ।।
साफल्यं तु मदीयस्य कुलस्य च न संशयः ।।
मात्रे तु रुच्यते चेद्वै ततः शुभतरं नु किम्।।९।।
ब्रह्मोवाच ।।
इत्येवं वचनं पित्रा प्रोक्तं श्रुत्वा तु ते तदा ।।
जग्मतुर्मातरं सख्यौ तदाज्ञप्ते तया सह ।। 2.3.22.१० ।।
गत्वा तु मातरं तस्याः पार्वत्यास्ते च नारद ।।
सुप्रणम्य करो बध्वोचतुर्वचनमादरात् ।। ११ ।।
सख्यावूचतुः ।।
मातस्त्वं वचनं पुत्र्याः शृणु देवि नमोऽस्तु ते ।।
सुप्रसन्नतया तद्वै श्रुत्वा कर्तुमिहार्हसि ।।१२।।
तप्तुकामा तु ते पुत्री शिवार्थं परमं तपः।।
प्राप्तानुज्ञा पितुश्चैव तुभ्यं च परिपृच्छति ।। १३ ।।
इयं स्वरूपसाफल्यं कर्तुकामा पतिव्रते ।।
त्वदाज्ञया यदि जायेत तप्यते च तथा तपः ।। १४ ।।
।। ब्रह्मोवाच ।।
इत्युक्त्वा च ततस्सख्यौ तूष्णीमास्तां मुनीश्वर ।।
नांगीचकार मेना सा तद्वाक्यं खिन्नमानसा ।। १५ ।।
ततस्सा पार्वती प्राह स्वयमेवाथ मातरम् ।।
करौ बद्ध्वा विनीतात्मा स्मृत्वा शिवपदांबुजम् ।। १६।।
पार्वत्युवाच ।।
मातस्तप्तुं गमिष्यामि प्रातः प्राप्तुं महेश्वरम् ।।
अनुजानीहि मां गंतुं तपसेऽद्य तपोवनम् ।। १७ ।।
।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचः पुत्र्या मेना दुःख मुपागता ।।
सोपाहूय तदा पुत्रीमुवाच विकला सती ।। १८ ।।
मेनोवाच ।।
दुःखितासि शिवे पुत्री तपस्तप्तुं पुरा यदि ।।
तपश्चर गृहेऽद्य त्वं न बहिर्गच्छ पार्वति ।। १९ ।।
कुत्र यासि तपः कर्तुं देवास्संति गृहे मम ।।
तीर्थानि च समस्तानि क्षेत्राणि विविधानि च ।। 2.3.22.२० ।।
कर्तव्यो न हठः पुत्रि गंतव्यं न बहिः क्वचित् ।।
साधितं किं त्वया पूर्वं पुनः किं साधयिष्यसि ।।२१।।
शरीरं कोमलं वत्से तपस्तु कठिनं महत् ।।
एवस्मात्तु त्वया कार्यं तपोऽत्र न बहिर्व्रज ।।२२।।
स्त्रीणां तपोवनगतिर्न श्रुता कामनार्थिनी ।।
तस्मात्त्वं पुत्रि मा कार्षीस्तपोर्थं गमनं प्रति ।।२३।।
।। ब्रह्मोवाच ।।
इत्येवं बहुधा पुत्री तन्मात्रा विनवारिता ।।
संवेदे न सुखं किंचिद्विनाराध्य महेश्वरम् ।।२४।।
तपोनिषिद्धा तपसे वनं गंतुं च मेनया ।।
हेतुना तेन सोमेति नाम प्राप शिवा तदा ।।२५।।
अथ तां दुखितां ज्ञात्वा मेना शैलप्रिया शिवाम् ।।
निदेशं सा ददौ तस्याः पार्वत्यास्तपसे मुने ।।२६।।
मातुराज्ञां च संप्राप्य सुव्रता मुनिसत्तम ।।
ततः स्वांते सुखं लेभे पार्वती स्मृतशंकरा।।२७।।
मातरं पितरं साथ प्रणिपत्य मुदा शिवा ।।
सखीभ्यां च शिवं स्मृत्वा तपस्तप्तुं समुद्गता।।२८।।
हित्वा मतान्यनेकानि वस्त्राणि विविधानि च।।
वल्कलानि धृतान्याशु मौंजीं बद्ध्वा तु शोभनाम् ।।२९।।
हित्वा हारं तथा चर्म्म मृगस्य परमं धृतम् ।।
जगाम तपसे तत्र गंगावतरणं प्रति।।2.3.22.३०।।
शंभुना कुर्वता ध्यानं यत्र दग्धो मनोभवः।।
गंगावतरणो नाम प्रस्थो हिमवतस्स च ।। ३१ ।।
हरशून्योऽथ ददृशे स प्रस्थो हिमभूभृतः ।।
काल्या तत्रेत्य भोस्तात पार्वत्या जगदम्बया ।। ३२ ।।
यत्र स्थित्वा पुरा शंभुस्तप्तवान्दुस्तरं तपः ।।
तत्र क्षणं तु सा स्थित्वा बभूव विरहार्दिता ।। ३३ ।।
हा हरेति शिवा तत्र रुदन्ती सा गिरेस्सुता ।।
विललापातिदुःखार्ता चिन्ताशोकसमन्विता ।। ३४ ।।
ततश्चिरेण सा मोहं धैर्य्या त्संस्तभ्य पार्वती ।।
नियमायाऽभवत्तत्र दीक्षिता हिमवत्सुता ।। ३५ ।।
तपश्चकार सा तत्र शृंगितीर्थे महोत्तमे ।।
गौरीशिखर नामासीत्तत्तपःकरणाद्धि तत् ।। ३६ ।।
सुंदराश्च द्रुमास्तत्र पवित्राश्शिवया मुने ।।
आरोपिताः परीक्षार्थं तपसः फलभागिनः ।। ३७ ।।
भूभिशुद्धिं ततः कृत्वा वेदीं निर्माय सुन्दरी ।।
तथा तपस्समारब्धं मुनीनामपि दुष्करम् ।। ३८ ।।
विगृह्य मनसा सर्वाणींद्रियाणि सहाशु सा ।।
समुपस्थानिके तत्र चकार परमं तपः ।। ३९ ।
ग्रीष्मे च परितो वह्निं प्रज्वलंतं दिवानिशम् ।।
कृत्वा तस्थौ च तन्मध्ये सततं जपती मनुम ।। 2.3.22.४० ।।
सततं चैव वर्षासु स्थंडिले सुस्थिरासना ।।
शिलापृष्ठे च संसिक्ता बभूव जलधारया।।४१।।
शीते जलांतरे शश्वत्तस्थौ सा भक्तितत्परा।।
अनाहारातपत्तत्र नीहारे निशासु च।। ४२।।
एवं तपः प्रकुर्वाणा पंचाक्षरजपे रता ।।
दध्यौ शिवं शिवा तत्र सर्वकामफलप्रदम्।।४३।।
स्वारोपिताच्छुभान्वृक्षान्सखीभिस्सिंचती मुदा।।
प्रत्यहं सावकाशे सा तत्रातिथ्यमकल्पयत्।।४४।।
वातश्चैव तथा शीतवृष्टिश्च विविधा तथा।।
दुस्सहोऽपि तथा घर्म्मस्तया सेहे सुचित्तया।।४५।।
दुःखं च विविधं तत्र गणितं न तयागतम् ।।
केवलं मन आधाय शिवे सासीत्स्थिता मुने ।।४६।।
प्रथमं फलभोगेन द्वितीयं पर्णभोजनैः।।
तपः प्रकुर्वती देवी क्रमान्निन्येऽमिताः समाः ।।४७।।
ततः पर्णान्यपि शिवा निरस्य हिमवत्सुता।।
निराहाराभवद्देवी तपश्चरणसंरता।।४८।।
आहारे त्यक्तपर्णाभूद्यस्माद्धिमवतः सुतः ।।
तेन देवैरपर्णेति कथिता नामतः शिवा।।४९।।
एका पादस्थिता सासीच्छिवं संस्मृत्य पार्वती।।
पंचाक्षरं जपंती च मनुं तेपे तपो महत् ।। 2.3.22.५० ।।
चीरवल्कलसंवीता जटासंघातधारिणी।।
शिवचिंतनसंसक्ता जिगाय तपसा मुनीम् ।।५१।।
एवं तस्यास्तपस्यन्त्या चिंतयंत्या महेश्वरम् ।।
त्रीणि वर्ष सहस्राणि जग्मुः काल्यास्तपोवने ।।५२।।
षष्टिवर्षसहस्राणि यत्र तेपे तपो हरः ।।
तत्र क्षणमथोषित्वा चिंतयामास सा शिवा ।।५३।।
नियमस्थां महादेव किं मां जानासि नाधुना ।।
येनाहं सुचिरं तेन नानुयाता तवोरता ।।५४।।
लोके वेदे च गिरिशो मुनिभिर्गीयते सदा ।।
शंकरस्य हि सर्वज्ञस्सर्वात्मा सर्वदर्शनः।।५५।।
सर्वभूतिप्रदो देवस्सर्वभावानुभावनः ।।
भक्ताभीष्टप्रदो नित्यं सर्वक्लेशनिवारणः ।।५६।।
सर्वकामान्परित्यज्य यदि चाहं वृषध्वजे।।
अनुरक्ता तदा सोत्र संप्रसीदतु शंकरः ।। ५७ ।।
यदि नारद तत्रोक्तमंत्रो जप्तश्शराक्षरः ।।
सुभक्त्या विधिना नित्यं संप्रसीदतु शंकरः ।। ५८ ।।
यदि भक्त्या शिवस्याहं निर्विकारा यथोदितम् ।।
सर्वेश्वरस्य चात्यंतं संप्रसीदतु शंकरः ।। ५९ ।।
एवं चिंतयती नित्यं तेपे सा सुचिरं तपः ।।
अधोमुखी निर्विकारा जटावल्कलधारिणी ।। 2.3.22.६० ।।
तथा तया तपस्तप्तं मुनीनामपि दुष्करम् ।।
स्मृत्वा च पुरुषास्तत्र परमं विस्मयं गताः ।। ६१ ।।
तत्तपोदर्शनार्थं हि समाजग्मुश्च तेऽखिलाः ।।
धन्यान्निजान्मन्यमाना जगदुश्चेति सम्मताः ।। ६२ ।।
महतां धर्म्मवृद्धेषु गमनं श्रेय उच्यते ।।
प्रमाणं तपसो नास्ति मान्यो धर्म्मस्सदा बुधैः ।। ६३ ।।
श्रुत्वा दृष्ट्वा तपोऽस्यास्तु किमन्यैः क्रियते तपः ।।
अस्मात्तपोऽधिकं लोके न भूतं न भविष्यति ।। ६४ ।।
जल्पंत इति ते सर्वे सुप्रशस्य शिवातपः ।।
जग्मुः स्वं धाम मुदिताः कठिनांगाश्च ये ह्यपि ।। ६५ ।।
अन्यच्छृणु महर्षे त्वं प्रभावं तपसोऽधुना ।।
पार्वत्या जगदम्बायाः पराश्चर्य्यकरं महत् ।। ६६ ।।
तदाश्रमगता ये च स्वभावेन विरोधिनः ।।
तेप्यासँस्तत्प्रभावेण विरोधरहि तास्तदा ।।६७।।
सिंहा गावश्च सततं रागादिदोषसंयुताः ।।
तन्महिम्ना च ते तत्र नाबाधंत परस्परम् ।। ६८ ।।
अथान्ये च मुनिश्रेष्ठ मार्ज्जारा मूषकादयः ।।
निसर्गाद्वैरिणो यत्र विक्रियंते स्म न क्वचित् ।।६९।।
वृक्षाश्च सफलास्तत्र तृणानि विविधानि च ।।
पुष्पाणि च विचित्राणि तत्रासन्मुनिसत्तम ।। 2.3.22.७० ।।
तद्वनं च तदा सर्वं कैलासेनोपमान्वितम् ।।
जातं च तपस्तस्यास्सिद्धिरूपमभूत्तदा ।। ७१ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसं० तृतीये पार्वती० पार्वतीतपोव० नाम द्वाविंशोऽध्यायः ।। २२ ।। ।