शार्ङ्गधरसंहिता/मध्यखण्डम्

विकिस्रोतः तः
श्रीः
मध्यखण्डम्

स्वरसादिकल्पना[सम्पाद्यताम्]

अथ स्वरसादिकल्पनानामप्रथमोऽध्यायः
अथ पञ्च कषायाः
अथातः स्वरसः कल्कः क्वाथश्च हिमफाण्टकौ
ज्ञेयाः कषायाः पञ्चैते लघवः स्युर्यथोत्तरम् १
स्वरसस्य लक्षणम्
आहतात्तत्क्षणाकृष्टाद् द्र व्यात् क्षुण्णात्समुद्धरेत्
वस्त्रनिष्पीडितो यः स रसः स्वरस उच्यते २
स्वरसस्य द्वितीयं लक्षणम्
कुडवं चूर्णितं द्र व्यं क्षिप्तं च द्विगुणे जले
अहोरात्रं स्थितं तस्माद्भवेद्वा रस उत्तमः ३
स्वरसस्य तृतीयं लक्षणम्
आदाय शुष्कद्र व्यं वा स्वरसानामसम्भवे
जलेऽष्टगुणिते साध्यं पादशिष्टं च गृह्यते ४
स्वरसमात्रा
स्वरसस्य गुरुत्वाच्च पलमर्धं प्रयोजयेत्
निशोषितं चाग्निसिद्धं पलमात्रं रसं पिबेत् ५
स्वरसे प्रक्षेप्यद्र व्याणि तेषां परिमाणं च
मधुश्वेतागुडक्षाराञ्जीरकं लवणं तथा
घृतं तैलं च चूर्णादीन्कोलमात्रान् रसे क्षिपेत् ६
अथ रोगानुसारेण स्वरसप्रयोगाः
तत्र प्रमेहेऽमृतास्वरसो धात्रीस्वरसश्चस तथा
अमृताया रसः क्षौद्र युक्तः सर्वप्रमेहजित्
हरिद्रा चूर्णयुक्तो वा रसो धात्र्! याः समाक्षिकः ७
रक्तपित्तादिषु वासकस्वरसः
वासकस्वरसः पेयो मधुना रक्तपित्तजित्
ज्वरकासक्षयहरः कामलाश्लेष्मपित्तहा ८
कामलायां त्रिफलाऽदीनां स्वरसचतुष्टयम्
त्रिफलाया रसः क्षौद्र युक्तो दार्वीरसोऽथ वा
निम्बस्य वा गुडूच्या वा पीतो जयति कामलाम् ९
विषमज्वरे तुलसीद्रो णपुष्पीपत्रस्वरसौ
पीतो मरिचचूर्णेन तुलसीपत्रजो रसः
द्रो णपुष्पीरसो वाऽपि निहन्ति विषमज्वरान् १०
रक्तातीसारे जम्ब्वादिस्वरसः
जम्ब्वाम्रामलकीनां च पल्लवोत्थो रसो जयेत्
मध्वाज्यक्षीर संयुक्तो रक्तातीसारमुल्बणम् ११
सर्वातिसारे निष्कण्टकबब्बूलदल कुटजादित्वक् स्वरसौ
स्थूलबब्बूलिकापत्ररसः पानाद्व्यपोहति
सर्वातिसारान्श्योनाककुटजत्वग्रसोऽथ वा १२
वृषणवातप्रतिश्यायादिष्वार्द्र कस्वरसः
आर्द्र कस्वरसः क्षौद्र युक्तो वृषणवातनुत्
श्वासकासारुचीर्हन्ति प्रतिश्यायं व्यपोहति १३
पार्श्वदिशूलादिषु बीजपूरस्वरसः
बीजपूररसः पानान्मधुक्षारयुतो जयेत्
पार्श्वहृद्वस्तिशूलानि कोष्ठवातं च दारुणम् १४
पित्तशूले शतावरीस्वरसः प्लीहाऽपच्योः कन्यास्वरसश्च
शतावर्याश्च मधुना पित्तशूलहरो रसः
निशाचूर्णयुतः कन्यारसः प्लीहाऽपचीहरः १५
अपच्यादावलम्बुषास्वरसः
अलम्बुषायाः स्वरसः पीतो द्विपलमात्रया
अपचीगण्डमालानां कामलायाश्च नाशनः १६
सूर्यावर्त्तार्धभेदकयोर्मुण्डीस्वरसः
शशमुण्ड्या रसः कोष्णो मरिचैरवधूलितः
जयेत्सप्तदिनाभ्यासात्सूर्यावर्त्तार्धभेदकौ १७
सर्वोन्मादे ब्राह्म्यादीनां स्वरसचतुष्टयम्
ब्राह्मीकूष्माण्डषड्ग्रन्थाशङ्खिनीस्वरसाः पृथक्
मधुकुष्ठयुताः पीताः सर्वोन्मादापहारिणः १८
कोद्र वजमदे कूष्माण्डकस्वरसः
कूष्माण्डकस्य स्वरसो गुडेन सह योजितः
दुष्टकोद्र वसञ्जातमदं पानाद्व्यपोहति १९
खड्गादिक्षतव्रणे गाङ्गेरुकीस्वरसः
खड्गादिच्छिन्नगात्रस्य तत्कालं पूरितो व्रणः
गाङ्गेरुकीमूलरसैर्जायते गतवेदनः २०
अथ पुटपाकप्रकरणम्
तत्र पुटपाकविधिकथने हेतुः
पुटपाकस्य कल्कस्य स्वरसो गृह्यते यतः
अतस्तु पुटपाकानां युक्तिरत्रोच्यते मया २१
पुटपाकविधिः
पुटपाकस्य मात्रेयं लेपस्याङ्गारवर्णता
लेपं च द्व्यङ्गुलं स्थूलं कुर्याद्वाऽङगुष्ठमात्रकम् २२
काश्मरीवटजम्ब्वादिपत्रैर्वेष्टनमुत्तमम्
पलमात्रं रसो ग्राह्यः कर्षमात्रं मधु क्षिपेत्
कल्कचूर्णद्र वाद्यास्तु देयाः स्वरसवद् बुधैः २३
सर्वातिसारे कुटजपुटपाकः
तत्कालाकृष्टकुटजत्वचं तण्डुलवारिणा २४
पिष्टां चतुष्पलमितो जम्बूपल्लववेष्टिताम्
सूत्रेण बद्धां गोधूमपिष्टेन परिवेष्टिताम् २५
लिप्तां च घनपङ्केन गोमयैर्वह्निना दहेत्
अङ्गारवर्णां च मृदं दृष्ट्वा वह्नेः समुद्धरेत् २६
ततो रसं गृहीत्वा च शीतं क्षौद्र युतं पिबेत्
जयेत्सर्वानतीसारान्दुस्तरान्सुचिरोत्थितान् २७
तण्डुलोदकविधिः
कण्डितं तण्डुलपलं जलेऽष्टगुणिते क्षिपेत्
भावयित्वा जलं ग्राह्यं देयं सर्वत्र कर्मसु २८
सर्वातिसारेऽरलूपुटपाकः
अरलूत्वक्कृतश्चैव पुटपाकोऽग्निदीपनः
मधुमोचरसाभ्यां च युक्तः सर्वातिसारनुत् २९
सर्वातिसारे न्यग्रोधादितित्तिरपुटपाकः
न्यग्रोधादेश्च कल्केन पूरयेद्गौरतित्तिरेः
निरन्त्रमुदरं सम्यक्पुटपाकेन तत्पचेत्
तत्कल्कस्य रसः क्षौद्र युक्तः सर्वातिसारनुत् ३०
सर्वातिसारे दाडिमपुटपाकः
पुटपाकेन विपचेत्सुपक्वं दाडिमीजलम्
तद्र सो मधुसंयुक्तः सर्वातीसारनाशनः ३१
छर्द्यां बीजपूरादिपुटपाकः
बीजपूराम्रजम्बूनां पल्लवानि जटाः पृथक् ३२
विपचेत्पुटपाकेन क्षौद्र युक्तश्च तद्र सः
छर्दिं निवारयेद्धोरां सर्वदोषसमुद्भवाम् ३३
रक्तपित्तादौ वासापुटपाकः
पिष्टानां वृषपत्राणां पुटपाकरसो हिमः
मधुयुक्तो जयेद्र क्तपित्तकासज्वरक्षयान् ३४
कासश्वासादौ कण्टकारीपुटपाकः
पचेत्क्षुद्रा ं! सपञ्चाङ्गां पुटपाकेन तद्र सः
पिप्पली चूर्णसंयुक्तः कासश्वासकफापहः ३५
कासादौ बिभीतकपुटपाकः
बिभीतकफलं किञ्चिद् घृतेनाभ्यज्य लेपयेत्
गोधूमपिष्टेनाङ्गारैर्विपचेत्पुटपाकवत् ३६
ततः पक्वं समुद्धृत्य त्वचं तस्य मुखे क्षिपेत्
कासश्वासप्रतिश्यायस्वरभङ्गाञ्जयेत्ततः ३७
आमातीसारे शुण्ठीपुटपाकः
चूर्णं किञ्चिद् घृताभ्यक्तं शुण्ठ्या एरण्डजैर्दलैः
वेष्टितं पुटपाकेन विपचेन्मन्दवह्निना ३८
तत उद्धृत्य तच्चूर्णं ग्राह्य प्रातः सितासमम्
येन यान्ति शमं पीडा आमातीसारसंभवाः ३९
आमवातेऽन्य शुण्ठीपुटपाकः
शुण्ठीकल्कं विनिक्षिप्य रसैरेरण्डमूलजैः
विपचेत्पुटपाकेन तद्र सः क्षौद्र संयुतः
आमवातसमुद्भूतां पीडां जयति दुस्तराम् ४०
अर्शोरोगे सूरणपुटपाकः
सौरणं कन्दमादाय पुटपाकेन पाचयेत्
सतैललवणस्तस्य रसश्चार्शोविकारनुत् ४१
हृच्छूले पुटपाकजमृगशृङ्गभस्म
शरावसम्पुटे दग्धं शृङ्गं हरिणजं पिबेत्
गव्येन सर्पिषा युक्तं हृच्छूलं नाशयेद् ध्रुवम् ४२
इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे स्वरसादिकल्पना नाम प्रथमोऽध्यायः

क्वाथकल्पना[सम्पाद्यताम्]

अथ क्वाथकल्पनानामद्वितीयोऽध्यायः
क्वाथकल्पना
पानीयं षोडशगुणं क्षुण्णे द्र व्यपले क्षिपेत्
मृत्पात्रे क्वाथयेद् ग्राह्यमष्टमांशावशेषितम्
तज्जलं पाययेद्धीमान्कोष्णं मृद्वग्निसाधितम् १
क्वाथपर्यायनामानि
शृतः क्वाथः कषायश्च निर्यूहः स निगद्यते २
क्वाथपानसमयः
आहाररसपाके च सञ्जाते द्विपलोन्मितम्
वृद्धवैद्योपदेशेन पिबेत्क्वाथं सुपाचितम् ३
क्वाथे सितामधुनोः प्रक्षेपपरिमाणम्
क्वाथे क्षिपेत्सितामंशैश्चतुर्थाष्टमषोडशैः
वातपित्तकफातंके विपरीतं मधु स्मृतम् ४
चूर्णद्र व्याणां प्रक्षेपपरिमाणम्
जीरकं गुग्गुलं क्षारं लवणं च शिलाजतु
हिङ्गु त्रिकटुकं चैव क्थाथे शाणोन्मितं क्षिपेत् ५
द्र वद्र व्याणां प्रक्षेपपरिमाणम्
क्षीरं घृतं गुडं तैलं मूत्रं चान्यद् द्र वं तथा
कल्कं चूर्णादिकं क्वाथे निक्षिपेत्कर्षसम्मितम् ६
पाकसमये क्वाथपात्रपिधाननिषेधः
सपिधानमुखे पात्रे जलं दुर्जरतां व्रजेत्
तस्मादावरणं त्यक्त्वा क्वाथादीनां विनिश्चयः ७
सर्वज्वरे दाहादौ च गुडूच्यादिक्वाथः
गुडूचीधान्यकारिष्टरक्तचन्दनपद्मकैः
गुडूच्यादिगणक्वाथः सर्वज्वरहरः स्मृतः
दीपनो दाहहृल्लासतृष्णाच्छर्द्यरुचीर्जयेत् ८
सर्वज्वरे नागरादिपाचनक्वाथः
नागरं देवकाष्ठं च धान्यकं बृहतीद्वयम्
दद्यात्पाचनकं पूर्वं ज्वरितानां ज्वरापहम् ९
सर्वज्वरे क्षुद्रा दिक्वाथः
क्षुद्रा किराततिक्तं च शुण्ठी छिन्ना च पौष्करम्
कषाय एषां शमयेत्पीतश्चाष्टविधं ज्वरम् १०
वातज्वरे क्वाथः
गुडूच्यादि क्वाथः
गुडूचीपिप्पलीमूलनागरैः पाचनं स्मृतम्
दद्याद्वातज्वरे पूर्णलिङ्गे सप्तमवासरे ११
शालपर्ण्यादिक्वाथः
शालपर्णी बला द्रा क्षा गुडूची सारिवा तथा
आसां क्वाथं पिबेत्कोष्णं तीव्रवातज्वरच्छिदम् १२
काश्मर्यादिक्वाथः
काश्मरीसारिवाद्रा क्षात्रायमाणाऽमृताभवः
कषायः सगुडः पीतोवातज्वरविनाशनः १३
पित्तज्वरे क्वाथाः
कट्फलादिपाचनक्वाथः
कट्फलेन्द्र यवापाठातिक्तामुस्तैः शृतं जलम्
पाचनं दशमेऽह्नि स्यात्तीव्रे पित्तज्वरे नृणाम् १४
पर्पटादिक्वाथः
पर्पटो वासकस्तिक्ता कैरातो धन्वयासकः १५
प्रियङ्गुश्च कृतः क्वाथ एषां शर्करया युतः
पिपासादाहपित्तास्रयुतं पित्तज्वरं जयेत् १६
द्रा क्षादिक्वाथः
द्रा क्षा हरीतकी मुस्तं कटुकी कृतमालकः
पर्पटश्च कृतः क्वाथ एषां पित्तज्वरापहः
तृण्मूर्च्छादाहपित्तासृक्शमनो भेदनः स्मृतः १७
पर्पटक्वाथप्रशंसौ तत्र विशेषश्च
एकः पर्पटकः श्रेष्ठः पित्तज्वरविनाशनः
किं पुनर्यदि युज्येत चन्दनोशीरबालकैः १८
अथ कफज्वरे क्वाथाः
तत्र बीजपूरकादिपाचनक्वाथः
बीजपूरशिफापथ्यानागरग्रन्थिकैः शृतम्
सक्षारं पाचनं श्लेष्मज्वरे द्वादशवासरे १९
भूनिम्बादिक्वाथः
भूनिम्बनिम्बपिप्पल्यः शटी शुण्ठी शतावरी
गुडूची बृहती चेति क्वाथो हन्यात्कफज्वरम् २०
पटोलादिक्वाथः
पटोलत्रिफलातिक्ताशटीवासाऽमृताभवः
क्वाथो मधुयुतः पीतो हन्यात्कफकृतं ज्वरम् २१
अथ द्वन्द्वजज्वरे क्वाथाः
तत्र वातपित्तज्वरे पञ्चभद्र क्वाथः
पर्पटाब्दामृताविश्वकैरातैः साधितं जलम्
पञ्चभद्र मिदं ज्ञेयं वातपित्तज्वरापहम् २२
कफवातज्वरादौ लघुक्षुद्रा दिक्वाथः
क्षुद्रा शुण्ठीगुडूचीनां कषायः पौष्करस्य च २३
कफवाताधिके पेयो ज्वरे वाऽपि त्रिदोषजे
कासश्वासारुचिकरे पार्श्वशूलविधायिनि २४
वातकफज्वरे आरग्वधादिक्वाथः
आरग्वधकणामूलमुस्तातिक्ताभयाकृतः
क्वाथः शमयति क्षिप्रं ज्वरं वातकफोद्भवम्
आमशूलप्रशमनो भेदी दीपनपाचनः २५
पित्तश्लेष्मज्वरेऽमृताद्यष्टकक्वाथः
अमृतारिष्टकटुकामुस्तेन्द्र यवनागरैः
पटोलचन्दनाभ्यां च पिप्पलीचूर्णयुक्शृतम् २६
अमृताष्टकमेतच्च पित्तश्लेष्मज्वरापहम्
छर्द्यरोचकहृल्लासदाहतृष्णाविनाशनम् २७
पित्तश्लेष्मज्वरादौ पटोलादिक्वाथः
पटोलं चन्दनं मूर्वातिक्तापाठाऽमृतागणः
पित्तश्लेष्मज्वरच्छर्दिदाहकण्डूविषापहः २८
सर्वज्वरे कण्टकार्यादिक्वाथः
कण्टकारीद्वयं शुण्ठी धान्यकं सुरदारु च
एभिः शृतं पाचनं स्यात्सर्वज्वरविनाशनम् २९
अथ सन्निपातज्वरे क्वाथाः
तत्र दशमूलक्वाथः
शालिपर्णीपृश्निपर्णीबृहतीद्वयगोक्षुरैः ३०
विल्वाग्निमन्थश्योनाककाश्मरीपाटलायुतैः
दशमूलमिति ख्यातं क्वथितं तज्जलं पिबेत् ३१
पिप्पलीचूर्णसंयुक्तं वातश्लेष्मज्वरापहम्
सन्निपातज्वरहरं सूतिकादोषनाशनम् ३२
हृत्कण्ठग्रहपार्श्वार्त्तितन्द्रा मस्तकशूलहृत् ३३
अभयादिक्वाथः
अभयामुस्तधान्याकरक्तचन्दनपद्मकैः
वासकेन्द्र यवोशीरगुडूचीकृतमालकैः ३४
पाठानागरतिक्ताभिः पिप्पलीचूर्णयुक्शृतम्
पिबेत्त्रिदोषज्वरजित्पिपासाकासदाहनुत् ३५
प्रलापश्वासतन्द्रा घ्नं दीपनं पाचनं परम्
विण्मूत्रानिलविष्टम्भवमिशोषारुचिच्छिदम् ३६
पिप्पल्यादिक्वाथः
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः
वचासातिविषाऽजाजीपाठावत्सकरेणुकैः ३७
किराततिक्तकं मूर्वा सर्षपा मरिचानि च
कटुकं पुष्करं भार्ङ्गी विडङ्गं कर्कटाह्वयम् ३८
अर्कमूलं बृहत्सिंही श्रेयसी सदुरालभा
दीप्यकं चाजमोदा च शुकनासादिहिङ्गुभिः ३९
एतानि समभागानि गणोऽष्टाविंशको मतः
कषायमुपभुञ्जीत वातश्लेष्मज्वरापहम् ४०
हन्ति वातं तथा शीतं स्वेदजं प्रबलं कफम्
प्रलापं चातिनिद्रा ं! च रोमहर्षारुची तथा ४१
महावातेऽपतन्त्रे च सर्वगात्रे च शून्यताम्
अयं सर्वज्वरान्हन्ति सन्निपातांस्त्रयोदश ४२
अष्टादशाङ्गक्वाथः
किरातकटुकीमुस्ताधान्येन्द्र यवनागरैः
दशमूलमहादारुगजपिप्पलिकायुतैः ४३
कृतः कषायः पार्श्वार्त्तिसन्निपातज्वरं जयेत्
कासश्वासवमीहिक्कातन्द्रा हृद्ग्रहनाशनः ४४
कट्फलादिक्वाथः
कट्फलाम्बुदभार्ङ्गीभिर्धान्यरोहिषपर्पटैः
वचा हरीतकीशृङ्गीदेवदारुमहौषधैः
हिक्काकासं ज्वरं हन्ति श्वासश्लेष्मगलग्रहान् ४५
जीर्णज्वरे गुडूचीक्वाथः पित्तज्वरे पर्पटक्वाथश्च
क्वाथो जीर्णज्वरं हन्ति गुडूच्याः पिप्पलीयुतः ४६
तथा पर्पटजः क्वाथः पित्तज्वरहरः परः
किं पुनर्यदि युज्येत चन्दनोदीच्यनागरैः ४७
जीर्णज्वरे निदिग्धिकादिक्वाथः
निदिग्धिकाऽमृताशुण्ठीकषायं पाययेद्भिषक्
पिप्पलीचूर्णसंयुक्तं श्वासकासार्दितापहम्
पीनसारुचिवैस्वर्यशूलाजीर्णज्वरच्छिदम् ४८
प्रसूतिदोषे देवदार्वादिक्वाथः
देवदारु वचा कुष्ठं पिप्पली विश्वभेषजम् ४९
कट्फलंमुस्तभूनिम्बतिक्तधान्या हरीतकी
गजकृष्णा च दुःस्पर्शा गोक्षुरुर्धन्वयासकम् ५०
बृहत्यतिविषा छिन्ना कर्कटं कृष्णजीरकम्
क्वाथमष्टावशेषं तु प्रसूतां पाययेत्स्त्रियम्
शूलकासज्वरश्वासमूर्च्छाकम्पशिरोर्त्तिजित् ५१
अथ विषमज्वरे क्वाथाः
तत्र शीतपूर्वविषमज्वरे बृहत्क्षुद्रा दिक्वाथः
क्षुद्रा धान्यकशुण्ठीभिर्गुडूचीमुस्तपद्मकैः
रक्तचन्दनभूनिम्बपटोलवृषपौष्करैः ५२
कटुकेन्द्रा यवारिष्टभार्ङ्गीपर्पटकैः समैः
क्वाथं प्रातर्निषेवेत सर्वशीतज्वरच्छिदम् ५३
विषमज्वरे मुस्तादिक्वाथः
मुस्ताक्षुद्रा मृताशुण्ठीधात्रीक्वाथः समाक्षिकः
पिप्पलीचूर्णसंयुक्तो विषमज्वरनाशनः ५४
सन्ततादिज्वरे पटोलादिक्वाथः
पटोलेन्द्र यवादारुत्रिफलामुस्तगोस्तनैः
मधुकामृतवासानां क्वाथं क्षौद्र युतं पिबेत् ५५
सन्तते सतते चैव द्वितीयकतृतीयके
एकाहिके वा विषमे दाहपूर्वे नवज्वरे ५६
एकाहिकज्वरे पटोलादिक्वाथः
पटोलत्रिफलानिम्बद्रा क्षाशम्याकवासकैः
क्वाथः सितामधुयुतो जयेदैकाहिकं ज्वरम् ५७
तृतीयकज्वरे गुडूच्यादिक्वाथः
गुडूचीधान्यमुस्ताभिश्चन्दनोशीरनागरैः ५८
कृतं क्वाथं पिबेत्क्षौद्र सितायुक्तं ज्वरातुरः
तृतीयज्वरनाशाय तृष्णादाहनिवारणम् ५९
चातुर्थिकज्वरे देवदार्वादिक्वाथः
देवदारुशिवावासाशालिपर्णीमहौषधैः
चातुर्थिकज्वरे श्वासे कासे मन्दानले तथा
धात्रीयुतं शृतं शीतं दद्यान्मधुसितायुतम् ६०
ज्वरातीसारे गुडूच्यादिक्वाथः
गुडूचीधान्यकोशीरशुण्ठीबालकपर्पटैः
बिल्वप्रतिविषापाठारक्तचन्दनवत्सकैः ६१
किरातमुस्तेन्द्र यवः क्वथितं शिशिरं पिबेत्
सक्षौद्रं रक्तपित्तघ्नं ज्वरातीसारनाशनम् ६२
नागरादिक्वाथः
नागरं कुटजो मुस्तं भूनिम्बातिविषाऽमृताः
एभिः कृतं पिबेत्क्वाथं ज्वरातीसारनाशनम् ६३
आमशूले धान्यपञ्चकक्वाथः
धान्यबालक बिल्वाब्दनागरैः साधितं जलम्
आमशूलहरं ग्राहि दीपनं पाचनं परम् ६४
आमवाते धान्यनागरजक्वाथः
धान्यनागरजः क्वाथः पाचनो दीपनस्तथा
एरण्डमूलयुक्तश्च जयेदामानिलव्यथाम् ६५
सामरक्तातीसारे वत्सकादिक्वाथः
वत्सकातिविषाबिल्वमुस्तबालकजः शृतः
अतीसारं जयेत्सामं चिरजं रक्तशूलजित् ६६
सर्वातीसारे कुटजाष्टकक्वाथः
कुटजातिविषापाठाधातकीलोध्रमुस्तकैः
ह्रीबेरदाडिमयुतैः कृतः क्वाथः समाक्षिकः ६७
पेयो मोचरसेनैव कुटजाष्टकसंज्ञकः
अतीसाराञ्जयेद्दाहरक्तशूलामदुस्तरान् ६८
चिरजातीसारे ह्रीबेरादिक्वाथः
ह्रीबेरधातकीलोध्रपाठालज्जालुवत्सकैः
धान्यकातिविषामुस्तागुडूचीबिल्वनागरैः ६९
कृतः कषायः शमयेदतीसारं चिरोत्थितम्
अरोचकामशूलास्रज्वरघ्नः पाचनः स्मृतः ७०
बालातिसारे धातक्यादिक्वाथः
धातकी बिल्वरोध्राणि बालकं गजपिप्पली
एभिः कृतं शृतं शीतं शिशुभ्यः क्षौद्र संयुतम्
प्रदद्यादवलेहं वा सर्वातीसारशान्तये ७१
वातजग्रहण्यां शालिपर्ण्यादिक्वाथः
शालिपर्णीबलाबिल्वधान्यशुण्ठीकृतः शृतः
आध्मानशूलसहितां वातजां ग्रहणीं जयेत् ७२
सामग्रहण्यां चातुर्भद्र कक्वाथः
गुडूच्यतिविषाशुण्ठीमुस्तैः क्वाथः कृतो जयेत्
आमानुषक्तां ग्रहणीं ग्राही पाचनदीपनः७३
सर्वातिसारेष्विन्द्र यवादिक्वाथः
यवधान्यपटोलानां क्वाथः सक्षौद्र शर्करः
योज्यः सर्वातिसारेषु बिल्वाम्रास्थिभवस्तथा ७४
कृमिरोगे त्रिफलादिक्वाथः
त्रिफला देवदारुश्च मुस्ता मूषकपर्णिका
शिग्रुरेतैः कृतः क्वाथः पिप्पलीचूर्णसंयुतः ७५
विडङ्गचूर्णयुक्तश्च कृमिघ्नःकृमिरोगहा ७६
कामलादौ फलत्रिकादिक्वाथः
फलत्रिकामृतातिक्तानिम्बकैरातवासकैः
जयेन्मधुयुतः क्वाथः कामलां पाण्डुतां तथा ७७
पाण्डुशोथादौ पुनर्नवादिक्वाथः
पुनर्नवाऽभयानिम्बदार्वीतिक्तापटोलकैः ७८
गुडूचीनागरयुतैः क्वाथो गोमूत्रसंयुतः
पाण्डुकासोदरश्वासशूलसर्वाङ्गशोथहा ७९
रक्तपित्तादौ वासादिक्वाथः
वासाद्रा क्षाऽभयाक्वाथः पीतः सक्षौद्र शर्करः
निहन्ति रक्तपित्तार्त्तिश्वासकासान्सुदारुणान् ८०
रक्तपित्तादौ वासकक्वाथः
रक्तपित्तक्षयं कासं श्लेष्मपित्तज्वरं तथा
केवलो वासकक्वाथः पीतः क्षौद्रे ण नाशयेत् ८१
कासे क्वाथद्वयम्
वासाक्षुद्रा ऽमृताक्वाथः क्षौद्रे ण ज्वरकासहा
कासघ्नःपिप्पलीचूर्णयुक्तः क्षुद्रा शृतस्तथा ८२
श्वासकासयोः क्षुद्रा दिक्वाथः
क्षुद्रा कुलत्थवासाभिर्नागरेण च साधितः
क्वाथः पुष्करचूर्णाढ्य श्वासकासौ निवारयेत् ८३
रेणुकादिक्वाथः
रेणुकापिप्पलीक्वाथो हिङ्गुकल्केन संयुतः
पानादेव हि पञ्चापि हिक्कां नाशयति क्षणात् ८४
छर्द्यां क्वाथत्रयम्
बिल्वत्वचोगुडूच्या वा क्वाथः क्षौद्रे ण संयुतः
जयेत्त्रिदोषजां छर्दिं पर्पटः पित्तजां तथा ८५
गृध्रस्यां क्वाथद्वयम्
हिङ्गुपुष्करचूर्णाढ्यं दशमूलशृतं जयेत्
गृध्रसीं केवलः क्वाथः शेफालीपत्रजस्तथा ८६
सप्तधातुगतवाते रास्नापञ्चकक्वाथः
रास्नाऽमृतामहादारुनागरैरण्डजैः शृतम्
सप्तधातुगते वाते सामे सर्वाङ्गजे पिबेत् ८७
जङ्घावातादौ रास्नासप्तकक्वाथः
रास्नागोक्षुरकैरण्डदेवदारुपुनर्नवा
गुडूच्यारग्वधश्चैव क्वाथमेषां विपाचयेत् ८८
शुण्ठीचूर्णेन संयुक्तं पिबेज्जङ्घाकटीग्रहे
पार्श्वपृष्ठोरुपीडायामामवाते सुदुस्तरे ८९
सर्ववातरोगे महारास्नादिक्वाथः
रास्ना द्विगुणभागा स्यादेकभागास्ततः परे
धन्वयासबलैरण्डदेवदारुशटीवचाः ९०
वासको नागरं पथ्या चव्या मुस्ता पुनर्नवा
गुडूची वृद्धदारुश्च शतपुष्पा च गोक्षुरः ९१
अश्वगन्धा प्रतिविषा कृतमालः शतावरी
कृष्णा सहचरश्चैव धान्यकं बृहतीद्वयम् ९२
एभिः कृतं पिबेत्क्वाथं शुण्ठीचूर्णेन संयुतम्
कृष्णाचूर्णेन वा योगराजगुग्गुलुनाऽथवा ९३
अजमोदादिना वाऽपि तैलेनैरण्डजेन वा
सर्वाङ्गकम्पे कुब्जत्वे पक्षाघातेऽवबाहुके ९४
गृध्रस्यामामवाते च श्लीपदे चापतानके
अन्त्रवृद्धौ तथाऽध्माने जङ्घाजानुगतेऽदिते ९५
शुक्रामये मेढ्ररोगे वन्ध्यायोन्यामयेषु च
महारास्नादिराख्यातो ब्रह्मणा गर्भकारणम् ९६
स्तनादिगतवाते एरण्डसप्तकक्वाथः
एरण्डो बीजपूरश्च गोक्षुरो बृहतीद्वयम्
अश्मभेदस्तथा बिल्व एतन्मूलैः कृतः शृतः ९७
एरण्डतैलहिङ्ग्वाढ्यः सयवक्षारसैन्धवः
स्तनस्कन्धकटी मेढ्रहृदयोत्थां व्यथां जयेत् ९८
वातशूले नागरादीन्द्र यवयोः क्वाथौ
नागरैरण्डजः क्वाथः क्वाथ इन्द्र यवस्य च
हिंगुसौवर्चलोपेतो वातशूलनिवारणः ९९
पित्तशूले त्रिफलादिक्वाथः
त्रिफलाऽरग्वधक्वाथः शर्कराक्षौद्र संयुतः
रक्तपित्तहरो दाहपित्तशूलनिवारणः १००
कफशूले एरण्डक्वाथः
एरण्डमूलं द्विपलं जलेऽष्टगुणिते पचेत्
तत्क्वाथो यावशूकाढ्यः पार्श्वहृत्कफशूलहा १०१
हृद्रो गादौ दशमूलक्वाथः
दशमूलकृतः क्वाथः सयवक्षारसैन्धवः
हृद्रो गगुल्मशूलानि कासं श्वासं च नाशयेत् १०२
मूत्रकृच्छ्रादौ हरीतक्यादिक्वाथः
हरीतकीदुरालम्भाकृतमालकगोक्षुरैः
पाषाणभेदसहितैः क्वाथो माक्षिकसंयुतः
विबन्धे मूत्रकृच्छ्रे च सदाहे सरुजे हितः १०३
अश्मरीरोगादौ वीरतर्वादिगणक्वाथः
वीरतरुर्वृक्षवन्दा काशः सहचरत्रयम्
कुशद्वयं नलो गुन्द्रा बकपुष्पोऽग्निमन्थकः १०४
मूर्वा पाषाणभेदश्च स्योनाको गोक्षुरस्तथा
अपामार्गश्च कमलं ब्राह्मी चेति गणो वरः १०५
वीरतर्वादिरित्युक्तः शर्कराऽश्मरिकृच्छ्रहा
मूत्राघातं वायुरोगान्नाशयेन्निखिलानपि १०६
शर्कराऽश्मर्यादौ एलादिक्वाथः
एलामधुकगोकण्टरेणुकैरण्डवासकाः १०७
कृष्णाऽश्मभेदसहिताः क्वाथ एषां सुसाधितः
शिलाजतुयुतः पेयः शर्कराऽश्मरिकृच्छ्रहा १०८
मूत्रकृच्छ्रादौ गोक्षुरक्वाथः
समूलगोक्षुरक्वाथः सितामाक्षिकसंयुतः
नाशयेन्मूत्रकृच्छ्राणि तथा चोष्णसमीरणम् १०९
अथ प्रमेहे क्वाथाः
वरादिः वत्सकादिक्वाथौ
वरादार्व्यब्ददारूणां क्वाथः क्षौद्रे ण मेहहा
वत्सकत्रिफलादार्वीमुस्तको बीजकस्तथा ११०
फलत्रिकादिक्वाथः
फलत्रिकाब्ददार्वीणां विशालायाः शृतं पिबेत्
निशाकल्कयुतं सर्वप्रमेहविनिवृत्तये १११
प्रदरे दार्व्यादिक्वाथः
दार्वी रसाञ्जनं मुस्तं भल्लातः श्रीफलं वृषः
कैरातश्च पिबेदेषां क्वाथं शीतं समाक्षिकम्
जयेत्सशूलं प्रदरं पीतश्वेतासितारुणम् ११२
योनिरोगव्रणादौ न्यग्रोधादिक्वाथः
न्यग्रोधप्लक्षकोशाम्रवेतसा बदरी तुणिः
मधुयष्टी प्रियालश्च लोध्रद्वयमुदुम्बरः ११३
पिप्पलश्च मधूकश्च तथा पारिसपिप्पलः
शल्लकी तिन्दुकी जम्बूद्वयमाम्रतरुः शिवा ११४
कदम्बककुभौ चैव भल्लातकफलानि च
न्यग्रोधादिगणक्वाथं यथालाभं च कारयेत् ११५
अयं क्वाथो महाग्राही व्रण्यो भग्नं च साधयेत्
योनिदोषहरो दाहमेदोमेहविषापहः ११६
अथ मेदोदोषे योगत्रयम्
बिल्वोऽग्निमन्थः स्योनाकः काश्मरी पाटला तथा
क्वाथ एषां जयेन्मेदोदोषं क्षौद्रे ण संयुतः ११७
क्षौद्रे ण त्रिफलाक्वाथः पीतो मेदोहरः स्मृतः
शीतीभूतं तथोष्णाम्बु मेदोहृत्क्षौद्र संयुतम् ११८
उदररोगे चव्यादिक्वाथः
चव्यचित्रकविश्वानां साधितो देवदारुणा
क्वाथस्त्रिवृच्चूर्णयुतो गोमूत्रेणोदराञ्जयेत् ११९
शोथोदरे पुनर्नवाऽदिक्वाथः
पुनर्नवाऽमृतादारुपथ्यानागरसाधितः
गोमूत्रगुग्गुलुयुतः क्वाथः शोथोदरापहः १२०
यकृत्प्लीहगुल्मोदरे पथ्याऽदिक्वाथः
पथ्यारोहितकक्वाथं यवक्षारकणायुतम्
पिबेत्प्रातर्यकृत्प्लीहगुल्मोदरनिवृत्तये १२१
शोथे पुनर्नवादिक्वाथः
पुनर्नवा दारुनिशा निशा शुण्ठी हरीतकी १२२
गुडूची चित्रको भार्ङ्गी देवदारु च तैः शृतः
पाणिपादोदरमुखप्राप्तं शोफं निवारयेत् १२३
वृषणशोथे फलत्रिकक्वाथः
फलत्रिकोद्भवं क्वाथं गोमूत्रेणैव पाययेत्
वातश्लेष्मकृतं हन्ति शोथं वृषणसम्भवम् १२४
अन्त्रवृद्धौ रास्नादिक्वाथः
रास्नाऽमृताबलायष्टीगोकण्टैरण्डजः शृतः
एरण्डतैलसंयुक्तो वृद्धिमन्त्रभवां जयेत् १२५
गण्डामालायां काञ्चनारत्वक्क्वाथः
काञ्चनारत्वचः क्वाथः शुण्ठीचूर्णेन नाशयेत्
गण्डमालां तथा क्वाथः क्षौद्रे ण वरुणत्वचः १२६
श्लीपदमेदोरोगयोः शाखोटकत्वक्क्वाथः
शाखोटवल्कलक्वाथं गोम्रूत्रेण युतं पिबेत्
श्लीपदानां विनाशाय मेदोदोषनिवृत्तये १२७
अन्तर्विद्र धौ क्वाथद्वयम्
पुनर्नवावरुणयोः क्वाथोऽन्तर्विद्र धीञ्जयेत्
तथा शिग्रुभवः क्वाथो हिङ्गुसैन्धवसंयुतः १२८
अपक्वान्तर्विद्र धौ वरुणादिगणक्वाथः
वरुणादिगणक्वाथमपक्वे मध्यविद्र धौ
ऊषकादिरजोयुक्तं पिबेच्छमनहेतवे १२९
वरुणादिगणः
वरुणो बकपुष्पश्च बिल्वापामार्गचित्रकाः
अग्निमन्थद्वयं शिग्रुद्वयं च बृहतीद्वयम् १३०
सैरेयकत्रयं मूर्वा मेषशृङ्गी किरातकः
अजशृङ्गी च बिम्बी च करञ्जश्च शतावरी १३१
वरुणादिगणक्वाथः कफमेदोहरः स्मृतः
हन्ति गुल्मं शिरः शूलन्तथाभ्यन्तरविद्र धीन् १३२
भगन्दरे खदिरादिक्वाथः
खदिरत्रिफलाक्वाथो महिषीघृतसंयुतः
विडङ्गचूर्णयुक्तश्च भगन्दरविनाशनः १३३
उपदंशे पटोलादिक्वाथः
पटोलत्रिफलानिम्बकिरातखदिरासनैः
क्वाथः पीतो जयेत्सर्वानुपदंशान्सगुग्गुलुः १३४
वातरक्तेऽमृतादिक्वाथः
अमृतैरण्डवासानां क्वाथ एरण्डतैलयुक्
पीतः सर्वाङ्गसञ्च्रारिवातरक्तं जयेद् ध्रुवम् १३५
वातरक्ते पटोलादिक्वाथः
पटोलं त्रिफला तिक्ता गुडूची च शतावरी
एतत्क्वाथो जयेत्पीतो वातास्रं दाहसंयुतम् १३६
श्वेतकुष्ठेऽवल्गुजचूर्णयुग्धात्र्! यादिक्वाथः
क्वाथोऽवल्गुजचूर्णाढ्यो धात्रीखदिरसारयोः
जयेत्सुशीलितो नित्यं श्वित्रं पथ्याशिनां नृणाम् १३७
वातरक्तकुष्ठादौ लघुमञ्जिष्ठाऽदिक्वाथः
मञ्जिष्ठा त्रिफला तिक्ता वचा दारुनिशाऽमृता
निम्बश्चैषां कृतः क्वाथो वातरक्तविनाशनः
पामाकपालिकाकुष्ठरक्तमण्डलजिन्मतः १३८
सर्वकुष्ठे बृहन्मञ्जिष्ठादिक्वाथः
मञ्जिष्ठामुस्तकुटजगुडूचीकुष्ठनागरैः
भार्ङ्गीक्षुद्रा वचानिम्बनिशाद्वयफलत्रिकैः १३९
पटोलकटुकीमूर्वाविडङ्गासनचित्रकैः
शतावरीत्रायमाणाकृष्णेन्द्र यववासकैः १४०
भृङ्गराजमहादारुपाठाखदिरचन्दनैः
त्रिवृद्वरुणकैरातवाकुचीकृतमालकैः १४१
शाखोटकमहानिम्बकरञ्जातिविषाजलैः
इन्द्र वारुणिकानन्तासारिवापर्पटैः समैः १४२
एमिः कृतं पिबेत्क्वाथं कणागुग्गुलुसंयुतम्
अष्टादशसु कुष्ठेषु वातरक्तार्दिते तथा १४३
उपदंशे श्लीपदे च प्रसुप्तौ पक्षघातके
मेदोदोषे नेत्ररोगे मञ्जिष्ठादिः प्रशस्यते १४४
शिरोरोगे नेत्ररोगादौ च पथ्यादिषडङ्गक्वाथः
पथ्याऽक्षधात्रीभूनिम्बनिशानिम्बामृतायुतैः १४५
कृतः क्वाथः षडङ्गोऽय सगुडः शीर्षशूलहृत्
भ्रूशङ्खकर्णशूलानि तथाऽधशिरसो रुजम् १४६
सूर्यावर्त्तं शङ्खकं च दन्तपातं च तद्रुजम्
नक्तान्ध्यं पटलं शुक्रं चक्षुःपीडां व्यपोहति १४७
नेत्ररोगे वासादिक्वाथः
वासाविश्वामृतादार्वीरक्तचन्दनचित्रकैः
भूनिम्बनिम्बकटुकापटोलत्रिफलाऽम्बुदैः १४८
यवकालिङ्गकुटजैः क्वाथः सर्वाक्षिरोगहा
वैस्वर्यं पीनसं श्वासं नाशयेदुरसः क्षतम् १४९
नेत्ररोगेऽमृतादिक्वाथः
अमृतात्रिफलाक्वाथः पिप्पलीचूर्णसंयुतः
सक्षौद्र ः! शीलितो नित्यं सर्वनेत्रव्यथां जयेत् १५०
व्रणक्षालनादौ पञ्चवल्कलक्वाथः
अश्वत्थोदुम्बरप्लक्षवटवेतसजं शृतम्
व्रणशोथोपदंशानां नाशनं क्षालनात्स्मृतम् १५१
अथ प्रमथ्याऽदिकषायभेदानाह
तत्र प्रमथ्यापरिभाषा
प्रमथ्या प्रोच्यते द्र व्यपलात्कल्कीकृताच्छृतात्
तोयेऽष्टगुणिते यस्याः पानमाहुः पलद्वयम् १५२
रक्तातिसारे मुस्तकादिप्रमथ्या
मुस्तकेन्द्र यवैः सिद्धा प्रमथ्या द्विपलोन्मिता
सुशीता मधुसंयुक्ता रक्तातीसारनाशिनी १५३
यवागूपरिभाषा
साध्यं चतुष्पलं द्र व्यं चतुःषष्टिपले जले
तत्क्वाथेनार्धशिष्टेन यवागूं साधयेद्घनाम् १५४
ग्रहण्यामाम्रादियवागूः
आम्राम्रातकजम्बूत्वक्कषाये विपचेद् बुधः
यवागूं शालिभिर्युक्तां तां भुक्त्वा ग्रहणीं जयेत् १५५
यूषपरिभाषा
कल्कद्र व्यपलं शुण्ठी पिप्पली चार्धकार्षिकी
वारिप्रस्थेन विपचेत्स द्र वो यूष उच्यते १५६
सन्निपातादौ सप्तमुष्टिकयूषः
कुलत्थयवकोलैश्च मुद्गैर्मूलकग्रन्थिकैः
शुण्ठीधान्याकयुक्तैश्च यूषः श्लेष्मानिलापहः १५७
सप्तमुष्टिक इत्येष सन्निपातज्वरं जयेत्
आमवातहरः कण्ठहृद्वक्त्राणां विशोधनः १५८
पानादिकल्पना
क्षुण्णं द्र व्यपलं साध्यं चतुःषष्टिपले जले
अर्द्धशिष्टं च तद्देयं पाने भक्तादिसंविधौ १५९
पिपासाज्वरघ्नषडङ्गपानम्
उशीरपर्पटोदीच्यमुस्तनागरचन्दनैः
जलं शृतं हिमं पेयं पिपासाज्वरनाशनम् १६०
उष्णोदकविधिः
अष्टमेनांशशेषेण चतुर्थेनार्धकेन वा
अथवा क्वथनेनैव सिद्धमुष्णोदकं वदेत् १६१
उष्णोदकसमयः
श्लेष्मामवातमेदोघ्नं बस्तिशोधनदीपनम्
कासश्वासज्वरहरं पीतमुष्णोदकं निशि १६२
क्षीरपाकविधिः
क्षीरमष्टगुणं द्र व्यात्क्षीरान्नीरं चतुर्गुणम्
क्षीरावशेषं तत्पीतं शूलमामोद्भवं जयेत् १६३
पञ्चमूलीशृतपयः
सिर्वज्वराणां जीर्णानां क्षीरं भैषज्यमुत्तमम्
श्वासात्कासाच्छिरः शूलात्पार्श्वशूलात्सपीनसात्
मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः १६४
त्रिकण्टकादिशृतपयः
त्रिकण्टकबलाव्याघ्रीगुडनागरसाधितम्
वर्चोमूत्रविबन्धघ्नं कफज्वरहरं पयः १६५
अन्नप्रक्रिया तत्र यवागूकृशरासाधनविधिः
अथान्नप्रक्रियाऽत्रैव प्रोच्यते नातिविस्तरा
यवागूः षड्गुणजले सिद्धा स्यात्कृशरा घना १६६
तण्डुलैर्मुद्गमाषैश्च तिलैर्वा साधिता हिता
यवागूर्ग्राहिणीबल्या तर्पणी वातनाशिनी १६७
विलेपीसाधनविधिः
विलेपी घनसिक्था स्यात्सिद्धा नीरे चतुर्गुणे
बृंहणी तर्पणी हृद्या मधुरा पित्तनाशिनी १६८
पेयायूषसाधनविधिः
द्र वाधिका स्वल्पसिक्था चतुर्दशगुणे जले
सिद्धा पेया बुधैर्ज्ञेया यूषः किञ्चिद् घनः स्मृतः १६९
पेयायूषयोर्गुणाः
पेया लघुतराज्ञेया ग्राहिणी धातुपुष्टिदा
यूषो बल्यस्ततः कण्ठ्यो लघुपाकः कफापहः १७०
भक्तसाधनविधिः
जले चतुर्दशगुणे तण्डुलानां चतुष्पलम्
विपचेत्स्रावयेन्मण्डं स भक्तो मधुरो लघुः १७१
मण्डसाधनविधिः
नीरे चतुर्दशगुणे सिद्धो मण्डस्त्वसिक्थकः
शुण्ठीसैन्धवसंयुक्तः पाचनो दीपनः परः १७२
अष्टगुणमण्डः
धान्यत्रिकटुसिन्धूत्थमुद्गतण्डुलयोजितः
भृष्टश्च हिङ्गुतैलाभ्यां स मण्डोऽष्टगुणः स्मृतः १७३
दीपनः प्राणदो बस्तिशोधनो रक्तवर्धनः
ज्वरजित्सर्वदोषघ्नो मण्डोऽष्टगुण उच्यते १७४
वाट्यमण्डः
सुकण्डितैस्तथा भृष्टैर्वाट्यमण्डो यवैर्भवेत्
कफपित्तहरः कण्ठ्यो रक्तपित्तप्रसादनः १७५
लाजमण्डः
लाजैर्वा तण्डुलैभृष्टैर्लाजमण्डः प्रकीर्त्तितः
श्लेष्मपित्तहरो ग्राही पिपासाज्वरजिन्मतः १७६
इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे क्वाथकल्पना नामद्वितीयोऽध्यायः

फाण्टादिकल्पना[सम्पाद्यताम्]

अथ फाण्टादिकल्पना नाम तृतीयोऽध्यायः
फाण्टकल्पना
क्षुण्णे द्र व्यपले सम्यग्जलमुष्णं विनिक्षिपेत्
मृत्पात्रे कुडवोन्मानं ततस्तु स्रावयेत्पटात् १
स स्याच्चूर्णद्र वः फाण्टस्तन्मानं द्विपलोन्मितम्
सितामधुगुडादींश्च क्वाथवत्तत्र निक्षिपेत् २
वातपित्तज्वरादौ बृहन्मधूकपुष्पादिफाण्टः
मधूकपुष्पं मधुकं चन्दनं सपरूषकम्
मृणालं कमलं लोध्रं गम्भारीं नागकेशरम् ३
त्रिफलां सारिवां द्रा क्षां लाजान्कोष्णजले क्षिपेत्
सितामधुयुतः पेयः फाण्टो वाऽसौ हिमोऽथवा ४
वातपित्तज्वरं दाहं तृष्णामूर्च्छाऽरतिभ्रमान्
रक्तपित्तं मदं हन्यान्नात्र कार्या विचारणा ५
ज्वरादावाम्रादिफाण्टः
आम्रजम्बूकिसलयैर्वटशुङ्गप्ररोहकैः
उशीरेण कृतः फाण्टः सक्षौद्रो ज्वरनाशनः
पिपासाच्छर्द्यतीसारान्मूर्च्छां जयति दुस्तराम् ६
दाहपित्तादौ लघुमधूकपुष्पादिफाण्टः
मधूकपुष्पगम्भारीचन्दनोशीरधान्यकैः ७
द्रा क्षया च कृतः फाण्टः शीतः शर्करया युतः
तृष्णापित्तहरः प्रोक्तो दाहमूर्च्छाभ्रमाञ्जयेत् ८
मन्थविधिः
मन्थोऽपि फाण्टभेदः स्यात्तेन चात्रैव कथ्यते
जले चतुष्पले शीते क्षुण्णं द्र व्यपलं क्षिपेत्
मृत्पात्रे मन्थयेत्सम्यक्तस्माच्च द्विपलं पिबेत् ९
मदात्ययादौ खर्जूरादिमन्थः
खर्जूरदाडिमीद्रा क्षातिन्तिडीकाम्लिकामलैः
सपरूषैः कृतो मन्थः सर्वमद्यविकारनुत् १०
छर्द्यां मसूरादिमन्थः
क्षौद्र युक्ता मसूराणां सक्तवो दाडिमाम्भसा
मथिता वारयन्त्याशु छर्दिं दोषत्रयोद्भवाम् ११
तृष्णादाहादौ यवसक्तुमन्थः
प्लावितैः शीतनीरेण सघृतैर्यवसक्तुभिः
नातिसान्द्र द्र वो मन्थस्तृष्णादाहास्रपित्तहा १२
इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे फाण्टादिकल्पना नाम तृतीयोऽध्यायः

हिमकल्पना[सम्पाद्यताम्]

अथ हिमकल्पना नाम चतुर्थोऽध्यायः
हिमकल्पना
क्षुण्णं द्र व्यपलं सम्यक्षड्भिर्नीरपलैः प्लुतम्
निशोषितं हिमः स स्यात्तथा शीतकषायकः
तन्मानं फाण्टवज्ज्ञेयं सर्वत्रैवैष निश्चयः १
रक्तपित्ते आम्रादिहिमः
आम्रं जम्बूं च ककुभं चूर्णीकृत्य जले क्षिपेत्
हिमं तस्य पिबेत्प्रातः सक्षौद्रं रक्तपित्तजित् २
तृष्णादौ मरीच्यादिहिमः
मरिचं मधुयष्टी च काकोदुम्बरपल्लवाः
नीलोत्पलं हिमस्तज्जस्तृष्णाच्छर्दिनिवारणः ३
वातपित्तज्वरादौ नीलोत्पलादिहिमः
नीलोत्पलं बला द्रा क्षा मधूकं मधुकं तथा
उशीरं पद्मकं चैव काश्मरी च परूषकम् ४
एष शीतकषायश्च वातपित्तज्वराञ्जयेत्
सप्रलापभ्रमच्छर्दिमोहतृष्णानिवारणः ५
जीर्णज्वरे गुडूचीहिमो रक्तपित्ते वासाहिमश्च
अमृताया हिमः पेयो जीर्णज्वरहरः स्मृतः
वासायाश्च हिमः कासं रक्तपित्तज्वराञ्जयेत् ६
अन्तर्दाहादौ धान्याकहिमः
प्रातः सशर्करः पेयो हिमो धान्याकसम्भवः
अन्तर्दाहं तथा तृष्णां जयेत्स्रोतोविशोधनः ७
रक्तपित्तादौ धान्यकादिहिमः
धान्याकधात्रीवासानां द्रा क्षापर्पटयोर्हिमः
रक्तपित्तं ज्वरं दाहं तृष्णां शोषं च नाशयेत् ८
इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे हिमकल्पना नाम चतुर्थोऽध्यायः

कल्ककल्पना[सम्पाद्यताम्]

अथ कल्ककल्पनानाम पञ्चमोऽध्यायः
कल्ककल्पना
द्रव्यमाद्र रं! शिलापिष्टं शुष्कं वा सजलं भवेत्
प्रक्षेपावापकल्कास्ते तन्मानं कर्षसंमितम् १
कल्के मधु घृतं तैलं देयं द्विगुणमात्रया
सिता गुडं समं दद्याद् द्र वा देयाश्चतुर्गुणाः २
वर्द्धमानपिप्पलीविधिः
त्रिवृद्ध्या पञ्चवृद्ध्या वा सप्तवृद्ध्याऽथवा कणाः
पिबेत्पिष्ट्वा दशदिनं तास्तथैवापकर्षयेत् ३
एवं विंशद्दिनैः सिद्धं पिप्पलीवर्द्धमानकम्
अनेन पाण्डुवातास्रकासश्वासारुचिज्वराः
उदरार्शः क्षयश्लेष्मवाता नश्यन्त्युरोग्रहाः ४
निम्बकल्को व्रणच्छर्द्यादौ
लेपान्निम्बदलैः कल्को व्रणशोधनरोपणः
भक्षणाच्छर्दिकुष्ठानि पित्तश्लेष्मकृमीञ्जयेत् ५
महानिम्बकल्को गृध्रस्याम्
महानिम्बजटाकल्को गृध्रसीनाशनः स्मृतः ६
रसोनकल्को वातरोगविषमज्वरादिषु
शुद्धः कल्को रसोनस्य तिलतैलेन मिश्रितः
वातरोगाञ्जयेत्तीव्रान्विषमज्वरनाशनः ७
द्वितीयो रसोनकल्को वातव्याधौ
पक्वकन्दरसोनस्य गुलिका निस्तुषीकृता
पाटयित्वा च मध्यस्थं दूरीकुर्यात्तदङ्कुरम् ८
तदुग्रगन्धनाशाय रात्रौ तक्रे विनिक्षिपेत्
अपनीय च तन्मध्याच्छिलायां पेषयेत्ततः ९
तन्मध्ये पञ्चमांशेन चूर्णमेषां विनिक्षिपेत्
सौवर्चलं यवानीं च भर्जितं हिङ्गुसैन्धवम् १०
कटुत्रिकं जीरकं च समभागानि चूर्णयेत्
एकीकृत्य ततः सर्वं कल्कं कर्षप्रमाणतः ११
खादेदग्निबलापेक्षी ऋतुदोषाद्यपेक्षया
अनुपानं ततः कुर्यादेरण्डशृतमन्वहम् १२
सर्वाङ्गैकाङ्गजं वातमर्दितं चापतन्त्रकम्
अपस्मारमथोन्मादमूरुस्तम्भं च गृध्रसीम् १३
उरःपृष्ठकटीपार्श्वकुक्षिपीडां क्रिमीञ्जयेत्
अजीर्णमातपं रोषमतिनीरं पयो गुडम् १४
रसोनमश्नन्पुरुषस्त्यजेदेतन्निरन्तरम्
मद्यं मासं तथाऽम्ल च रसं सेवेत नित्यशः १५
पिप्पल्यादिकल्क ऊरुस्तम्भे
पिप्पली पिप्पलीमूलं भल्लातकफलानि च
एतत्कल्कश्च सक्षौद्र ऊरुस्तम्भनिवारणः १६
विष्णुक्रान्ताकल्कः परिणामशूले
विष्णुक्रान्ताजटाकल्कः सिताक्षौद्र घृतैर्युतः
परिणामभवं शूलं नाशयेत्सप्तभिर्दिनैः १७
शुण्ठीकल्कः परिणामशूलामवातयोः
शुण्ठीतिलगुडैः कल्कं दुग्धेन सह योजयेत्
परिणामभवं शूलमामवातं च नाशयेत् १८
अपामार्गकल्को रक्तार्शसि
अपामार्गस्य बीजानां कल्कस्तण्डुलवारिणा
पीतो रक्तार्शसां नाशं कुरुते नात्र संशयः १९
बदरीमूलकल्को रक्तातीसारे
बदरीमूलकल्केन तिलकल्कश्च योजितः
मधुक्षारयुतः कुर्याद्र क्तातीसारनाशनम् २०
लाक्षाकल्को रक्तक्षये
कूष्माण्डकरसोपेतां लाक्षां कर्षद्वयं पिबेत्
रक्तक्षयमुरोघातं क्षयरोगं च नाशयेत् २१
तण्डुलीयकल्को रक्तप्रदरे
तण्डुलीयजटाकल्कः सक्षौद्र ः! सरसाञ्जनः
तण्डुलोदकसंपीतो रक्तप्रदरनाशनः २२
अङ्कोलमूलकल्कोऽतिसारविषयोः
अङ्कोलमूलकल्कश्च सक्षौद्र स्तण्डुलाम्बुना
अतीसारहरः प्रोक्तस्तथा विषहरः स्मृतः २३
वन्ध्याकर्कोटिकाऽदीनां मूलकल्को विषे
वन्ध्याकर्कोटिकामूलं पाटलाया जटा तथा
घृतेन बिल्वमूलं वा द्विविधं नाशयेद्विषम् २४
अभयादिकल्कः त्रिदोषनाशने पथ्यादिकल्कः पाचनादौ च
अभयासैन्धवकणाशुण्ठीकल्कस्त्रिदोषहा
पथ्यासैन्धवशुण्ठीभिः कल्को दीपनपाचनः २५
त्रिवृदादिकल्कः कृमिरोगे
त्रिवृत्पलाशबीजानि पारसीकयवानिका
कम्पिल्लकं विडङ्गं च गुडश्च समभागकः
तक्रेण कल्कमेतेषां पिबेत्क्रिमिगणापहम् २६
तिलनागकेशरकल्को रक्तार्शसि
नवनीततिलैः कल्को जेता रक्तार्शसां स्मृतः
नवनीतसितानागकेशरैश्चापि तद्विधः २७
शुण्ठ्यादि बृहतीकल्कौ संग्रहण्याम्
पीतो मसूरयूषेण कल्कः शुण्ठीशलाटुजः
जयेत् संग्रहणीं तद्वत्तक्रेण बृहतीभवः २८
इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे कल्ककल्पनानाम पञ्चमोऽध्यायः

चूर्णकल्पना[सम्पाद्यताम्]

अथ चूर्णकल्पनानाम षष्ठोऽध्यायः
तत्रादौ चूर्णलक्षणम्
अत्यन्तशुष्कं यद्द्र व्यं सुपिष्टं वस्त्रगालितम्
तत्स्याच्चूर्णंरजः क्षोदस्तन्मात्रा कर्षसंमिता १
चूर्णे गुडादिमानकल्पना
चूर्णे गुडः समो देयः शर्कराद्विगुणा भवेत्
चूर्णेषु भर्जितं हिंगु देयं नोत्क्लेदकृद्भवेत् २
चूर्णानुपानमानव्यवस्था
लिहेच्चूर्णं द्र वैः सर्वैर्घृताद्यैर्द्विगुणोन्मितैः
पिबेच्चतुर्गुणैरेव चूर्णमालोडितं द्र वैः ३
चूर्णादीनां दोषानुसारेणानुपानमानकल्पना
चूर्णावलेहगुटिकाकल्कानामनुपानकम्
वातपित्तकफातङ्के त्रिद्व्येकपलमाहरेत् ४
अनुपानस्यावश्यकता
यथा तैलं जले क्षिप्तं क्षणेनैव प्रसर्पति
अनुपानबलादङ्गे तथा सर्पति भेषजम् ५
चूर्णार्थे भावनापरिमाणनिर्देशः
द्र वेण यावता सम्यक्चूर्णं सर्वं प्लुतं भवेत्
भावनायाः प्रमाणं तु चूर्णे प्रोक्तं भिषग्वरैः ६
आमलक्यादिचूर्णं सर्वज्वरादौ
आमलं चित्रकः पथ्या पिप्पली सैन्धवं तथा
चूर्णितोऽय गणो ज्ञेयः सर्वज्वरविनाशनः
भेदी रुचिकरः श्लेष्मजेता दीपनपाचनः ७
पिप्पलीचूर्णं हिक्काज्वरादिषु
मधुनापिप्पलीचूर्णं लिहेत्कासज्वरापहम्
हिक्काश्वासहरं कण्ठ्यं प्लीहघ्नं बालकोचितम् ८
त्रिफलाचूर्णं मेहादिषु
एका हरीतकी योज्या द्वौ च योज्यौ बिभीतकौ
चत्वार्यामलकान्येव त्रिफलैषा प्रकीर्त्तिता ९
त्रिफला मेहशोथघ्नी नाशयेद्विषमज्वरान्
दीपनी श्लेष्मपित्तघ्नी कुष्ठहन्त्री रसायनी १०
सर्पिर्मधुभ्यां संयुक्ता सर्वनेत्रामयाञ्जयेत् ११
त्र्! यूषणचूर्णं दीपनादौ
पिप्पली मरिचंशुण्ठी त्रिभिस्त्र्! यूषणमुच्यते
दीपनं श्लेष्ममेदोघ्नं कुष्ठपीनसनाशनम्
जयेदरोचकं सामं मेहगुल्मगलामयान् १२
पंचकोलचूर्णमरुच्यादौ
पिप्पलीचव्यविश्वाह्वपिप्पलीमूलचित्रकैः १३
पञ्चकोलमिति ख्यातं रुच्यं पाचनदीपनम्
आनाहप्लीहगुल्मघ्नं शूलश्लेष्मोदरापहम् १४
त्रिगन्धचतुर्जातचूर्णयोर्गुणाः
त्रिगन्धमेलात्वक्पत्रैश्चतुर्जातं सकेशरैः
त्रिगन्धं सचतुर्जातं रूक्षोष्णं लघु पित्तकृत्
वर्ण्यं रुचिकरं तीक्ष्णं पित्तश्लेष्मामयाञ्जयेत् १५
कृष्णादिचूर्णं शिशूनां ज्वरातिसारादौ
कृष्णारुणामुस्तकशृङ्गिकाणां तुल्येन चूर्णेन समाक्षिकेण
ज्वरातिसारः प्रशमं प्रयाति सश्वासकासः सवमिः शिशूनाम् १६
जीवनीयगणः
काकोली क्षीरकाकोली जीवकर्षभकौ तथा
मेदा चान्या महामेदा जीवन्ती मधुकं तथा १७
मुद्गपर्णी माषपर्णी जीवनीयो गणस्त्वयम्
जीवनीयो गणः स्वादुर्गर्भसन्धानकृद् गुरुः १८
स्तन्यकृद् बृंहणो वृष्यः स्निग्धः शीतस्तृषाऽपहः
रक्तपित्तं क्षतं शोषं ज्वरदाहानिलाञ्जयेत् १९
अष्टवर्गः
द्वे मेदे द्वे च काकोल्यौ जीवकर्षभकौ तथा २०
ऋद्धिवृद्धी च तैः सर्वैरष्टवर्ग उदाहृतः
अष्टवर्गो बुधैः प्रोक्तो जीवनीयसमो गुणैः २१
लवणपञ्चकचूर्णं सृष्टविण्मूत्रादौ
सिन्धु सौवर्चलं चैव विडं सामुद्रि कं गुडम्
एकद्वित्रिचतुः पञ्चलवणानि क्रमाद्विदुः २२
तेषु मुख्यं सैन्धवं स्यादनुक्ते तत्प्रयोजयेत्
सैन्धवाद्यं रोमकान्तं ज्ञेयं लवणपञ्चकम् २३
मधुरं सृष्टविण्मूत्रं स्निग्धं सूक्ष्मं बलापहम्
वीर्योष्णं दीपनं तीक्ष्णं कफपित्तविवर्द्धनम् २४
क्षारयोगः
स्वर्जिका यावशूकश्च क्षारयुग्ममुदाहृतम्
ज्ञेयौ वह्निसमौ क्षारौ स्वर्जिकायाव शूकजौ २५
क्षाराश्चान्येऽपि गुल्मार्शोग्रहणीरुक्छिदः सराः
पाचनाः कृमिपुंस्त्वघ्नाः शर्कराऽश्मरिनाशनाः २६
सुदर्शनचूर्णं सर्वज्वरादौ
त्रिफला रजनीयुग्मं कण्टकारीयुगं शटी
त्रिकटु ग्रन्थिकं मूर्वा गुडूची धन्वयासकः २७
कटुका पर्पटो मुस्तं त्रायमाणा च बालकम्
निम्बः पुष्करमूलं च मधुयष्टी च वत्सकम् २८
यवानीन्द्र यवो भार्ङ्गीशिग्रुबीजं सुराष्ट्रजा
वचात्वक्पद्मकोशीरचन्दनातिविषाबलाः २९
शालिपर्णी पृश्निपर्णी विडङ्गं तगरं तथा
चित्रको देवकाष्ठं च चव्यं पत्रं पटोलजम् ३०
जीवकर्षभकौ चैव लवङ्गं वंशलोचना
पुण्डरीकं च काकोली पत्रकं जातिपत्रकम् ३१
तालीसपत्रं च तथा समभागानि चूर्णयेत्
सर्वचूर्णस्य चार्द्धांशं कैरातं निक्षिपेत्सुधीः ३२
एतत्सुदर्शनं नाम चूर्णं दोषत्रयापहम्
ज्वरांश्च निखिलान्हन्यान्नात्र कार्या विचारणा ३३
पृथग्द्वन्द्वागन्तुजांश्च धातुस्थान्विषमज्वरान्
सन्निपातोद्भवांश्चापि मानसानपि नाशयेत् ३४
शीतज्वरैकाहिकादीन्मोहं तन्द्रा ं! भ्रमं तृषाम्
श्वासं कासं च पाण्डुं च हृद्रो गं हन्ति कामलाम् ३५
त्रिकपृष्ठकटीजानुपार्श्वशूलनिवारणम्
शीताम्बुना पिबेद्धीमान्सर्वज्वरनिवृत्तये ३६
सुदर्शनं यथा चक्रं दानवानां विनाशनम्
तद्वज्ज्वराणां सर्वेषामिदं चूर्णं प्रणाशनम् ३७
त्रिफलापिप्पलीचूर्णं कासश्वासज्वरेषु
कासश्वासज्वरहरा त्रिफला पिप्पलीयुता
चूर्णिता मधुना लीढा भेदिनी चाग्निबोधिनी ३८
कट्फलादिचूर्णं ज्वरादौ
कट्फलं मुस्तकं तिक्ता शटी शृङ्गी च पौष्करम्
चूर्णमेषां च मधुना शृङ्गवेररसेन वा ३९
लिहेज्ज्वरहरं कण्ठ्यं कासश्वासारुचीर्जयेत्
वायुं छर्दिं तथा शूलं क्षयं चैव व्यपोहति ४०
बृहत्कट्फलादिचूर्णं शूलानिलादिषु
कट्फलं पौष्करं शृङ्गी मुस्ता त्रिकटुकं शटी
समस्तान्येकशो वाऽपि सूक्ष्मचूर्णानि कारयेत् ४१
आर्द्र कस्वरसक्षौद्रै र्लिह्यात्कफविनाशनम्
शूलानिलारुचिच्छर्दिकासश्वासक्षयापहम् ४२
द्वितीयं कट्फलादिचूर्णं श्वासादिषु
कट्फलं पौष्करं कृष्णा शृङ्गी च मधुना सह
श्वासकासज्वरहरः श्रेष्ठो लेहः कफान्तकृत् ४३
शृङ्ग्यादिचूर्णं विषाचूर्णं च शिशोः कासज्वरच्छर्दिषु
शृङ्गी प्रतिविषा कृष्णा चूर्णिता मधुना लिहेत्
शिशोः कासज्वरच्छर्दिशान्त्यै वा केवला विषा ४४
यवक्षारादिचूर्णं शिशोः कासे
यिवक्षारविषाशृङ्गीमागधीपौष्करोद्भवम्
चूर्णं क्षौद्र युतं लीढंपञ्चकासाञ्जयेच्छिशोः ४५
शुण्ठ्यादिचूर्णमामातीसारे
शुण्ठीप्रतिविषाहिङ्गुमुस्ताकुटजचित्रकैः
चूर्णमुष्णाम्बुना पीतमामातीसारनाशनम् ४६
हरीतक्यादिचूर्णमामातीसारे
हरीतकी प्रतिविषा सिन्धु सौवर्चलं वचा
हिङ्गु चेति कृतं चूर्णं पिबेदुष्णेन वारिणा ४७
आमातीसारशमनं ग्राहि चाग्निप्रबोधनम्
लघुगङ्गाधरचूर्णं पक्वातिसारे
मुस्तमिन्द्र यवं बिल्वं लोध्रं मोचरसं तथा
धातकीं चूर्णयेत्तक्रगुडाभ्यां पाययेत्सुधीः ४८
सर्वातीसारशमनं निरुणद्धि प्रवाहिकाम्
लघुगङ्गाधरं नाम चूर्णं संग्राहकं परम् ४९
बृहद्गङ्गाधरचूर्णं प्रवाहिकादौ
मुस्तारलुकशुण्ठीभिर्धातकीलोध्रबालकैः
बिल्वमोचरसाभ्यां च पाठेन्द्र यववत्सकैः ५०
आम्रबीजं प्रतिविषा लज्जालुरिति चूर्णितम्
क्षौद्र तण्डुलपानीयैः पीतैर्याति प्रवाहिका ५१
सर्वातिसारा ग्रहणी प्रशमं याति वेगतः
वृद्धगङ्गाधरं चूर्णं सरिद्वेगविबन्धकम् ५२
अजमोदादिचूर्णमतीसारे
अजमोदा मोचरसं सशृङ्गवेरं सधातकीकुसुमम्
गोदधिमन्थितयुक्तं गङ्गामपि वाहिनीं रुन्ध्यात् ५३
मरिचादिचूर्णं ग्रहण्यादौ
तक्रेण यः पिबेन्नित्यं चूर्णं मरिचसंभवम् ५४
चित्रसौवर्चलोपेतं ग्रहणी तस्य नश्यति
उदरप्लीहमन्दाग्निगुल्मार्शोनाशनं भवेत् ५५
कपित्थाष्टकं चूर्णं ग्रहण्यादौ
अष्टौ भागाः कपित्थस्य षड्भागा शर्करा मता
दाडिमं तिन्तिडीकं च श्रीफलं धातकी तथा ५६
अजमोदा च पिप्पल्यः प्रत्येकं स्युस्त्रिभागिकाः
मरिचं जीरकं धान्यं ग्रन्थिकं बालकं तथा ५७
सौवर्चलं यवानी च चातुर्जातं सचित्रकम्
नागरं चैकभागाः स्युः प्रत्येकं सूक्ष्मचूर्णितम् ५८
कपित्थाष्टकसंज्ञं स्याच्चूर्णमेतद् गलामयान्
अतीसारं क्षयं गुल्मं ग्रहणीं च व्यपोहति ५९
लघुदाडिमाष्टकचूर्णमरुच्यादौ कासज्वरादिषु च
दाडिमी द्विपला ग्राह्या खंडा चाष्टपलाऽपि च
त्रिगंधस्य पलं चैकं त्रिकटु स्यात्पलत्रयम् ६०
एतदेकीकृतं सर्वं चूर्णं स्याद्दाडिमाष्टकम्
रुचिकृद्दीपनं कंठ्यं ग्राहि कासज्वरापहम् ६१
बृहद्दाडिमाष्टकचूर्णमतीसारादौ
दाडिमस्य पलान्यष्टौ शर्करायाः पलाष्टकम्
पिप्पली पिप्पलीमूलं यवानी मरिचं तथा ६२
धान्यकं जीरकं शुण्ठी प्रत्येकं पलसम्मितम्
कर्षमात्रा तुगाक्षीरीत्वक्पत्रैलाश्च केशरम् ६३
प्रत्येकं कोलमात्राः स्युस्तच्चूर्णं दाडिमाष्टकम्
अतीसारं क्षयं गुल्मं ग्रहणीं च गलग्रहम्
मन्दाग्निं पीनसं कासं चूर्णमेतद्व्यपोहति ६४
पिप्पल्यादिचूर्णं वातग्रहण्याम्
इ!पिप्पली बृहती व्याघ्री यवक्षारकलिङ्गकाः
चित्रकं सारिवा पाठा शटी लवणपञ्चकम् ६५
तच्चूर्णं पाययेद्दध्ना सुरयोष्णाम्बुनाऽपि वा
मारुतग्रहणीदोषशमनं परमं हितमि! ६६
लवङ्गादिचूर्णमरोचकादौ
लवङ्गं शुद्धकर्पूरमेलात्वङ्नागकेशरम्
जातीफलमुशीरं च नागरं कृष्णजीरकम् ६७
कृष्णागरुस्तुगाक्षीरी मांसी नीलोत्पलंकणा
चन्दनं तगरं बालं कङ्कोलंचेति चूर्णयेत् ६८
समभागानि सर्वाणि सर्वेभ्योऽद्धा सिता भवेत्
लवङ्गाद्यमिदं चूर्णं राजार्हं वह्निदीपनम् ६९
रोचनं तर्पणं वृष्यं त्रिदोषघ्नं बलप्रदम्
हृद्रो गं कण्ठरोगं च कासं हिक्कां च पीनसम् ७०
यक्ष्माणं तमकं श्वासमतीसारमुरःक्षतम्
प्रमेहारुचिगुल्मादीन्ग्रहणीमपि नाशयेत् ७१
जातीफलादिचूर्णं ग्रहण्यादौ
जातीफललवङ्गैलापत्रत्वङ्नागकेशरैः ७२
कर्पूरचन्दनतिलैस्त्वक्क्षीरीतगरामलैः
तालीसपिप्पलीपथ्यास्थूलजीरकचित्रकैः ७३
शुण्ठीविडङ्गमरिचैः समभागविचूर्णितैः
यावन्त्येतानि सर्वाणि कुर्याद्भङ्गां च तावतीम् ७४
सर्वचूर्णसमा देया शर्करा च भिषग्वरैः
कर्षमात्रं ततः खादेन्मधुना प्लावितं सुधीः ७५
अस्य प्रभावाद् ग्रहणीकासश्वासारुचिक्षयाः
वातश्लेष्मप्रतिश्यायाः प्रशमं यान्ति वेगतः ७६
महाखाण्डवचूर्णमरुच्यादौ
मरिचं नागपुष्पाणि तालीसं लवणानि च
प्रत्येकमेकभागाः स्युः पिप्पलीमूलचित्रकैः ७७
त्वक्कणातिन्तिडीकं च जीरकं च द्बिभागिकम्
धान्याम्लवेतसौ विश्वं भद्रै ला बदराणि च ७८
अजमोदा जलधरः प्रत्येकं स्युस्त्रिभागिकाः
सर्वौषधिचतुर्थांशं दाडिमस्य फलं भवेत् ७९
द्र व्येभ्यो निखिलेभ्यश्च सिता देयाऽद्धमात्रया
महाखाण्डवसंज्ञं स्याच्चूर्णमेतत्सुरोचनम् ८०
अग्निदीप्तिकरं हृद्यं कासातीसारनाशनम्
हृद्रो गकण्ठजठरमुखरोगप्रणाशनम् ८१
विषूचिकां तथाध्मानमर्शोगुल्मकृमीनपि
छर्दिं पञ्चविधां श्वासं चूर्णमेतद्व्यपोहति ८२
नारायणचूर्णमुदरादौ
चित्रकं त्रिफला व्योषं जीरकं हपुषा वचा
यवानी पिप्पलीमूलं शतपुष्पाऽजगन्धिका ८३
अजमोदा शटी धान्यं विडङ्गं स्थूलजीरकम्
हेमाह्वा पौष्करं मूलं क्षारौ लवणपञ्चकम् ८४
कुष्ठं चेति समांशानि विशाला स्याद् द्विभागिका
त्रिवृत्त्रिभागा विज्ञेया दन्त्या भागत्रयं भवेत् ८५
चतुर्भागा शातला स्यात्सर्वाण्येकत्र चूर्णयेत्
पाचनस्नेहनाद्यैश्च स्निग्धकोष्ठस्य रोगिणः ८६
दद्याच्चूर्णं विरेकाय सर्वरोगप्रणाशनम्
हृद्रो गे पाण्डुरोगे च कासे श्वासे भगन्दरे ८७
मन्देऽग्नौ च ज्वरे कुष्ठे ग्रहण्यां च गलग्रहे
दद्याद्युक्तानुपानेन तथाध्माने सुरादिभिः ८८
गुल्मे बदरनीरेण विड्भेदे दधिमस्तुना
उष्णाम्बुभिरजीर्णे च वृक्षाम्लैः परिकर्त्तिषु ८९
उष्ट्रीदुग्धेनोदरेषु तथा तक्रेण वा गवाम्
प्रसन्नया वातरोगे दाडिमाम्भोभिरर्शसि ९०
द्विविधे च विषे दद्याद् घृतेन विषनाशनम्
चूर्णं नारायणं नाम दुष्टरोगगणापहम् ९१
हपुषाद्यं चूर्णमजीर्णोदरादौ
हपुषा त्रिफला चैव त्रायमाणा च पिप्पली
हेमक्षीरी त्रिवृच्चैव शातला कटुका वचा ९२
नीलिनी सैन्धवं कृष्णं लवणं चेति चूर्णयेत्
उष्णोदकेन मूत्रेण दाडिमत्रिफलारसैः ९३
तथा मांसरसेनापि यथायोग्यं पिबेन्नरः
अजीर्णे प्लीह्नि गुल्मेषु शोफार्शोविषमाग्निषु ९४
पञ्चसमचूर्णं शूलादौ
शुण्ठी हरीतकी कृष्णा त्रिवृत्सौवर्चलं तथा
समभागानि सर्वाणि सूक्ष्मचूर्णानि कारयेत् ९५
ज्ञेयं पञ्च समं चूर्णमेतच्छूलहरं परम्
आध्मानजठरार्शोघ्नमामवातहरंस्मृतम् ९६
नाराचचूर्णमाध्मानशूलादौ
कर्षमात्रा भवेत्कृष्णा त्रिवृता स्यात्पलोन्मिता
खण्डात्पलं च विज्ञेयं चूर्णमेकत्र कारयेत् ९७
कर्षोन्मितं लिहेदेतत्क्षौद्रे णाध्माननाशनम्
गाढविट्कोदरकफान्पित्तशूलं च नाशयेत् ९८
लवणत्रितयाद्यं चूर्णं यकृत्प्लीहादौ
लवणत्रितयं क्षारौ शतपुष्पाद्वयं वचा
अजमोदाऽजगन्धा च हपुषा जीरकद्वयम् ९९
मरिचं पिप्पलीमूलं पिप्पली गजपिप्पली
हिङ्गु च हिङ्गुपत्री च शटी पाठोपकुञ्चिका १००
शुण्ठीचित्रकचव्यानि विडङ्गं चाम्लवेतसम्
दाडिमं तिन्तिडीकं च त्रिवद् दन्ती शतावरी १०१
इन्द्र वारुणिका भार्ङ्गी देवदारु यवानिका
कुस्तुम्बुरुस्तुम्बुरूणि पौष्करं बदराणि च १०२
शिवा चेति समांशानां चूर्णमेकत्र कारयेत्
भावयेदार्द्र करसैर्बीजपूररसैस्तथा १०३
तत्पिबेत्सर्पिषा जीर्णमद्येनोष्णोदकेन वा
कोलाम्भसा वा तक्रेण दुग्धेनौष्ट्रेण मस्तुना १०४
यकृत्प्लीहकटीशूलगुदकुक्षिहृदामयान्
अर्शोविष्टम्भमन्दाग्निगुल्मप्लीहोदराणि च १०५
हिक्काध्मानश्वासकासाञ्जयेदेतान्न संशयः
एतैरेवौषधैः सम्यग्घृतं वा साधयेद्भिषक् १०६
तुम्बुर्वादिचूर्णं शूलादौ
तुम्बुरूणि त्रिलवणं यवानी पुष्कराह्वयम् १०७
यवक्षाराभयाहिङ्गुविडङ्गानि समानि च
त्रिवृत् त्रिभागा विज्ञेया सूक्ष्मचूर्णानि कारयेत् १०८
पिबेदुष्णेन तोयेन यवक्वाथेन वा पिबेत्
जयेत्सर्वाणि शूलानि गुल्माध्मानोदराणि च १०९
चित्रकाद्यं चूर्णं मन्दाग्न्यादौ
चित्रको नागरं हिङ्गु पिप्पली पिप्पलीजटा
चव्याजमोदामरिचं प्रत्येकं कर्षसम्मितम् ११०
स्वर्जिका च यवक्षारः सिन्धु सौवर्चलं बिडम्
सामुद्र कं रोमकं च कोलमात्राणि कारयेत् १११
एकीकृत्याखिलं चूर्णं भावयेन्मातुलुङ्गजैः
रसैर्दाडिमजैर्वाऽपि शोषयेदातपेन च ११२
एतच्चूर्णं जयेद् गुल्मं ग्रहणीमामजां रुजम्
अग्निं च कुरुते दीप्तं रुचिकृत्कफनाशनम् ११३
वडवानलचूर्णं मन्दाग्न्यादौ
सैन्धवं पिप्पलीमूलं पिप्पलीचव्य चित्रकम्
शुण्ठी हरीतकी चेति क्रमवृद्धानि चूर्णयेत् ११४
वडवानलनामैतच्चूर्णं स्यादग्निदीपनम् ११४
अजमोदादिचूर्णमामवातशोथादौ
अजमोदा विडङ्गानि सैन्धवं देवदारु च
चित्रकः पिप्पलीमूलं शतपुष्पा च पिप्पली ११५
मरिचं चेति कर्षांशं प्रत्येकं कारयेद् बुधः
कर्षास्तु पञ्च पथ्याया दश स्युर्वृद्धदारुकात् ११६
नागराच्च दशैव स्युः सर्वाण्येकत्र चूर्णयेत्
पिबेत्कोष्णजलेनैव चूर्णं श्वयथुनाशनम् ११७
आमवातरुजं हन्ति सन्धिपीडां च गृध्रसीम्
कटिपृष्ठगुदस्थां च जङ्घयोश्च रुजं जयेत् ११८
तूनीप्रतूनीविश्वाचीकफवातामयाञ्जयेत्
समेन वा गुडेनास्य वटकान्कारयेद्भिषक् ११९
शुण्ठ्यादिचूर्णं श्वासादौ
शुण्ठी सौवर्चलं हिङ्गु दाडिमं चाम्लवेतसम्
चूर्णमुष्णाम्बुना पेयं श्वासहृद्रो गशान्तये १२०
हिङ्ग्वादिचूर्णं शूलादौ
हिङ्गु पाठाऽभया धान्यं दाडिमं चित्रकः शटी १२१
अजमोदा त्रिकटुकं हपुषा चाम्लवेतसम्
अजगन्धा तिन्तिडीकं जीरकं पौष्करं वचा १२२
चव्यं क्षारद्वयं पञ्च लवणानि विचूर्णयेत्
प्राग्भोजनस्य मध्ये वा चूर्णमेतत्प्रयोजयेत् १२३
पिबेद्वा जीर्णमद्येन तक्रेणोष्णोदकेन वा
गुल्मे वातकफोद्भूते हृद्ग्रहेऽष्ठीलिकासु च १२४
हृद्वस्तिपार्श्वशूलेषु शूले च गुदयोनिजे
मूत्रकृच्छ्रे तथानाहे पाण्डुरोगेऽरुचौ तथा १२५
हिक्कायां यकृति प्लीह्नि कासे श्वासे गलग्रहे
ग्रहण्यर्शोविकारेषु चूर्णमेतत्प्रशस्यते १२६
भावितं मातुलुङ्गस्य बहुशः स्वरसेन वा
कुर्याच्च गुटिका बह्व्यो वातश्लेष्मामयापहाः १२७
यवानीखाण्डवचूर्णमरोचकादौ
यवानी दाडिमं शुण्ठी तिन्तिडीकाम्लवेतसौ
बदराम्लं च कुर्वीत चतुःशाणमितानि च १२८
सार्धद्विशाणंमरिचं पिप्पली दशशाणिका
त्वक्सौवर्चलधान्याकं जीरकं द्विद्विशाणकम् १२९
चतुःषष्टिमितैः शाणैः शर्करामत्र योजयेत्
चूर्णितं सर्वमेकत्र यवानीखाण्डवाभिधम् १३०
चूर्णं जयेत्पाण्डुरोगं हृद्रो गं ग्रहणीं ज्वरम्
छर्दिशोकातिसारांश्च प्लीहानाहविबन्धताः
अरुचिं शूलमन्दाग्निमर्शोजिह्वागलामयान् १३१
तालीसादिचूर्णमरोचकादौ
तालीसं मरिचं शुण्ठी पिप्पली वंशरोचना
एकद्वित्रिचतुःपञ्चकर्षैर्भागान्प्रकल्पयेत् १३२
एलात्वचोस्तु कर्षार्द्धं प्रत्येकं भागमाचरेत्
द्वात्रिंशत्कर्षतुलिता प्रदेया शर्करा बुधैः १३३
तालीसाद्यमिदं चूर्णं रोचनं पाचनं स्मृतम्
कासश्वासज्वरहरं छर्द्यतीसारनाशनम् १३४
शोषाध्मानहरं प्लीहाग्रहणीपाण्डुरोगजित्
पक्त्वा वा शर्करां चूर्णं क्षिपेत्स्याद् गुटिका ततः १३५
सितोपलादिचूर्णं कासक्षयपित्तदाहादौ
सितोपला षोडश स्यादष्टौ स्याद्वंशरोचना
पिप्पली स्याच्चतुष्कर्षा स्यादेला च द्विकार्षिकी १३६
एकः कर्षस्त्वचः कार्यश्चूर्णयेत्सर्वमेकतः
सितोपलादिकं चूर्णं मधुसर्पिर्युतं लिहेत् १३७
श्वासकासक्षयहरं हस्तपादाङ्गदाहजित्
मन्दाग्निं सुप्तजिह्वत्वं पार्श्वशूलमरोचकम्
ज्वरमूर्ध्वगतं रक्तं पित्तमाशु व्यपोहति १३८
लवणभास्करचूर्णं ग्रहणीगुल्मादौ
समुद्र लवणं कार्यमष्टकर्षमितं बुधैः
पञ्चसौवर्चलं ग्राह्यं बिडं सैन्धवधान्यके १३९
पिप्पली पिप्पलीमूलं कृष्णजीरकपत्रकम्
नागकेशरतालीसमम्लवेतसकं तथा १४०
द्विकर्षमात्राण्येतानि प्रत्येकं कारयेद् बुधः
मरिचं जीरकं विश्वमेकैकं कर्षमात्रकम् १४१
दाडिमंस्याच्चतुष्कर्षं त्वगेला चार्द्धकार्षिकी
एतच्चूर्णीकृतं सर्वं लवणं भास्कराभिधम् १४२
शाणप्रमाणं देयं तु मस्तुतक्रसुरासवैः
वातश्लेष्मभवं गुल्मं प्लीहानमुदरं क्षयम् १४३
अर्शांसि ग्रहणीं कुष्ठं विबन्धं च भगन्दरम्
शोफं शूलं श्वासकासावामवातं च हृद्रुजम् १४४
मन्दाग्निं नाशयेदेतद् दीपनं पाचनं परम्
सर्वलोकहितार्थाय भास्करेणोदितं पुरा १४५
एलादिचूर्णं छर्दिरोगे
एलाप्रियङ्गुमुस्तानि कोलमज्जा च पिप्पली
श्रीचन्दनं तथा लाजा लवङ्गं नागकेशरम् १४६
एतच्चूर्णीकृतं सर्वं सिताक्षौद्र युतं लिहेत्
वातपित्तकफोद्भूतां छर्दिं हन्त्यतिवेगतः १४७
व्याघ्रीचूर्णमूर्ध्ववातमहाश्वासादौ
व्यिआ!घ्रीजीरकधात्रीणां चूर्णं मधुयुतंलिहेत्
ऊर्ध्ववातमहाश्वासतमकैर्मुच्यते क्षणात् १४८
पञ्चनिम्बचूर्णं कुष्ठादौ
मूलं पत्रं फलं पुष्पं त्वचं निम्बात्समाहरेत्
सूक्ष्मचूर्णमिदंकुर्यात्पलैः पञ्चदशोन्मितैः १४९
लोहभस्महरीतक्यौ चक्रमर्दकचित्रकौ
भल्लातकं बिडङ्गानि शर्करामलकं निशा १५०
पिप्पली मरिचं शुण्ठी वाकुची कृतमालकः
गोक्षुरश्च पलोन्मानमेकैकं कारयेद् बुधः १५१
सर्वमेकीकृतं चूर्णं भृङ्गराजेन भावयेत्
अष्टभागावशिष्टेन खदिरासनवारिणा १५२
भावयित्वा च संशुष्कं कर्षमात्रं ततः पिबेत्
खदिरासनतोयेन सर्पिषा पयसाथवा १५३
मासेन सर्वकुष्ठानि विनिहन्ति रसायनम्
पञ्चनिम्बमिदं चूर्णं सर्वरोगप्रणाशनम् १५४
शतावरीचूर्णं वाजीकरणे
शतावरी गोक्षुरश्च बीजं च कपिकच्छुजम्
गाङ्गेरुकी चातिबला बीजमिक्षुरकोद्भवम् १५५
चूर्णितं सर्वमेकत्र गोदुग्धेन पिबेन्निशि
न तृप्तिं याति नारीभिर्नरश्चूर्णप्रभावतः १५६
अश्वगन्धादिचूर्णं वाजीकरणे
अश्वगन्धा दशपला तन्मात्रो वृद्धदारकः
चूर्णीकृत्योभयं विद्वान्घृतभाण्डे निधापयेत् १५७
कर्षैकं पयसा पीत्वा नारीभिर्नैव तृप्यति
अगत्वा प्रमदां भूयाद्वलीपलितवर्जितः १५८
मुसल्यादिचूर्णं क्लीवतायाम्
मुसलीकन्दचूर्णं तु गुडूचीसत्त्वसंयुतम्
वानरीगोक्षुराभ्यां च शाल्मलीशर्करामलैः
आलोड्य घृतदुग्धेन पाययेत्कामवर्धनम् १५९
नवायसचूर्णं पाण्डुरोगादौ
चित्रकं त्रिफला मुस्तं विडङ्गं त्र्! यूषणानि च
समभागानि कार्याणि नव भागा हतायसः १६०
एतदेकीकृतं चूर्णं मधुसर्पिर्युतं लिहेत्
गोमूत्रमथवा तक्रमनुपाने प्रशस्यते १६१
पाण्डुरोगं जयत्युग्रं हृद्रो गं च भगन्दरम्
शोथकुष्ठोदरार्शांसि मन्दाग्निमरुचिं कृमीन् १६२
आकारकरभादिचूर्णं स्तम्भने
आकारकरभः शुण्ठी कङ्कोलं कुङ्कुमं कणा
जातीफलं लवङ्गं च चन्दनं चेति कार्षिकान् १६३
चूर्णानि मानतः कुर्यादहिफेनं पलोन्मितं
सर्वमेकीकृतं चूर्णं माषैकं मधुना लिहेत् १६४
शुक्रस्तम्भकरं चूर्णं पुंसामानन्दकारकम्
नारीणां प्रीतिजननं सेवेत निशि कामुकः १६५
बकुलत्वक्चूर्णं दन्तदार्ढ्ये
बकुलत्वग्भवं चूर्णं घर्षयेद्दन्तपङ्क्तिषु
वज्रादपि दृढीभूता दन्ताः स्युश्चपला ध्रुवम् १६६
इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे चूर्णकल्पनानाम पष्ठोऽध्यायः

वटककल्पनानाम[सम्पाद्यताम्]

अथ वटककल्पनानाम सप्तमोऽध्यायः
वटकनामानि
वटकाश्चाथ कथ्यन्ते तन्नाम गुटिका वटी
मोदको वटिका पिण्डी गुडो वर्त्तिस्तथोच्यते १
वह्निसाध्यवटीनिर्माणविधिः
लेहवत्साध्यते वह्नौ गुडो वा शर्करा तथा
गुग्गुलुर्वा क्षिपेत्तत्र चूर्णं तन्निर्मिता वटी २
अवह्निसाध्यवटीनिर्माणविधिः
कुर्यादवह्निसिद्धेन क्वचिद् गुग्गुलुना वटीम्
द्र वेण मधुना वाऽपि गुटिकां कारयेद् बुधः ३
वटिकायां गुडशर्करामाननिर्णयः
सिता चतुर्गुणा देया वटीषु द्विगुणो गुडः
चूर्णाच्चूर्णसमः कार्यो गुग्गुलुर्मधु तत्समम्
द्र वं च द्विगुणं देयं मोदकेषु भिषग्वरैः ४
वटीमात्रानिर्देशः
कर्षप्रमाणा तन्मात्रा बलं दृष्ट्वा प्रयुज्यताम् ५
श्रीबाहुशालगुडोऽशआदौ
इन्द्र वारुणिका मुस्तं शुण्ठी दन्ती हरीतकी
त्रिवृच्छटी विडङ्गानि गोक्षुरश्चित्रकस्तथा ६
तेजोह्वा च द्विकर्षाणि पृथग्द्र व्याणि कारयेत्
सूरणस्य पलान्यष्टौ वृद्धदारु चतुष्पलम् ७
चतुष्पलं स्याद् भल्लातः क्वाथयेत्सर्वमेकतः
जलद्रो णे चतुर्थांशं गृह्णीयात्क्वाथमुत्तमम् ८
क्वाथ्यद्र व्यात्त्रिगुणितं गुडं क्षिप्त्वा पुनः पचेत्
सम्यक्पक्वं च विज्ञाय चूर्णमेतत्प्रदापयेत् ९
चित्रकत्रिवृतादन्तीतेजोह्वाःपलिकाः पृथक्
पृथक्त्रिपलिकाः कार्या व्योषैलामरिचत्वचः १०
निक्षिपेन्मधु शीते च तस्मिन्प्रस्थप्रमाणतः
एवं सिद्धो भवेच्छ्रीमान्बाहुशालगुडः शुभः ११
जयेदर्शांसि सर्वाणि गुल्मं वातोदरं तथा
आमवातप्रतिश्यायग्रहणीक्षयपीनसान्
हलीमकं पाण्डुरोगं प्रमेहं च रसायनम् १२
मरिचादिगुटिका कासादौ
मरिचं कर्षमात्रं स्यात्पिप्पली कर्षसंमिता १३
अर्धकर्षो यवक्षारः कर्षयुग्मं च दाडिमम्
एतच्चूर्णीकृतं युञ्ज्यादष्टकर्षगुडेन हि १४
शाणप्रमाणां गुटिकां कृत्वा वक्त्रे विधारयेत्
अस्याः प्रभावात्सर्वेऽपि कासा यान्त्येव सङ्क्षयम् १५
गुडवटिका बिभीतकप्रयोगश्च श्वासकासादौ
गुडशुण्ठीशिवामुस्तैर्गुटिकां धारयेन्मुखे
श्वासकासेषु सर्वेषु बिभीतं वाऽपि केवलम् १६
आमलक्यादिगुटिका तृष्णादौ
आमलं कमलं कुष्ठं लाजाश्च वटरोहकम्
एतच्चूर्णस्य मधुना गुटिकां धारयेन्मुखे
तृष्णां प्रवृद्धां हन्त्येषा मुखशोषं च दारुणम् १७
सञ्जीवनीवटी सन्निपातज्वरे सर्पदष्टादौ च
विडङ्गं नागरं कृष्णा पथ्यामलबिभीतकम् १८
वचागुडूची भल्लातं सविषं चात्र योजयेत्
एतानि समभागानि गोमूत्रेणैव पेषयेत् १९
गुञ्जाभा गुटिका कार्या दद्यादार्द्र कजै रसैः
एकामजीर्णगुल्मेषु द्वे विषूच्यां प्रदापयेत् २०
तिस्रश्च सर्पदष्टे तु चतस्रः सान्निपातिके
वटी सञ्जीवनी नाम्ना सञ्जीवयति मानवम् २१
व्योषादिगुटिका पीनसादौ
व्योषाम्लवेतसंचव्यं तालीसं चित्रकं तथा
जीरकंतिन्तिडीकं च प्रत्येकं कर्षभागिकम् २२
त्रिसुगन्धं त्रिशाणं स्याद् गुडः स्यात्कर्षविंशतिः
व्योषादिगुटिका सामपीनसश्वासकासजित्
रुचिस्वरकरा ख्याता प्रतिश्यायप्रणाशिनी २३
गुडचतुष्टयगुटिका आमादौ
आमेषु सगुडां शुण्ठीमजीर्णे गुडपिप्पलीम्
कृच्छ्रे जीरगुडं दद्यादर्शःसु सगुडाभयाम् २४
वृद्धदारुमोदकोऽशोरोगे
वृद्धदारुकभल्लातशुण्ठीचूर्णेन योजितः
मोदकः सगुडो हन्यात्षड्विधार्शःकृतां रुजम् २५
शूरणपिण्डी अर्शोरोगे
शुष्कशूरणचूर्णस्य भागान्द्वात्रिंशदाहरेत्
भागान्षोडश चित्रस्य शुण्ठ्या भागचतुष्टयम् २६
द्वौ भागौ मरिचस्यापि सर्वाण्येकत्र चूर्णयेत्
गुडेन पिण्डिकां कुर्यादर्शसां नाशनीं पराम् २७
शूरणवटकोऽश प्रभृतिरोगेषु
शूरणो वृद्धदारुश्च भागैः षोडशभिः पृथक् २८
मुसलीचित्रकौ ज्ञेयावष्टभागमितौ पृथक्
शिवा बिभीतकी धात्री विडङ्गं नागरं कणा २९
भल्लातः पिप्पलीमूलं तालीसं च पृथक्पृथक्
चतुर्भागप्रमाणानि त्वगेलामरिचं तथा ३०
द्विभागमात्राणि पृथक् ततस्त्वेकत्र चूर्णयेत्
द्विगुणेन गुडेनाथ वटकान्कारयेद् बुधः ३१
प्रबलार्न्गिकरा एते तथाऽशोनाशनाः पराः
ग्रहणीं वातकफजां श्वासं कासं क्षयामयम् ३२
प्लीहानं श्लीपदं शोथं हिक्कां मेहं भगन्दरम्
निहन्युः पलितं वृद्ध्या तथा मेध्या रसायनाः ३३
मण्डूरवटकः कामलादौ
त्रिफला त्र्! यूषणं चव्यं पिप्पलीमूलचित्रकौ
दारुमाक्षिकधातुस्त्वग्दार्वी मुस्तं विडङ्गकम् ३४
प्रत्येकं कर्षमात्राणि सर्वंद्विगुणितं तथा
मण्डूरं चूर्णयेत्सर्वं गोमूत्रेऽष्टगुणे क्षिपेत् ३५
पक्त्वा च वटकान्कृत्वा दद्यात्तक्रानुपानतः
कामलापाण्डुमेहार्शः शोथकुष्ठकफामयान्
ऊरुस्तम्भमजीर्णं च प्लीहानं नाशयेदपि ३६
पिप्पलीमोदको धातुगतज्वरादौ
क्षौद्रा द् द्विगुणितं सर्पिर्घृताद् द्विगुणपिप्पली ३७
सिता द्विगुणिता तस्याः क्षीरं देयं चतुर्गुणम्
चातुर्जातं क्षौद्र तुल्यं पक्त्वा कुर्याच्च मोदकान् ३८
धातुस्थांश्च ज्वरान्सर्वान् श्वासं कासं च पाण्डुताम्
धातुक्षयं वह्निमान्द्यं पिप्पलीमोदको जयेत् ३९
चन्द्र प्रभावटी प्रमेहादौ
चन्द्र प्रभां वचां मुस्तं भूनिम्बामृतदारुकम्
हरिद्रा ऽतिविषा दार्वी पिप्पलीमूलचित्रकौ ४०
धान्यकं त्रिफला चव्यं विडङ्गं गजपिप्पली
व्योषं माक्षिकधातुश्च द्वौ क्षारौ लवणत्रयम् ४१
एतानि शाणमात्राणि प्रत्येकं कारयेद् बुधः
त्रिवृद्दन्ती पत्रकं च त्वगेला वंशरोचना ४२
प्रत्येकं कर्षमात्राणि कुर्यादेतानि बुद्धिमान्
द्विकर्षं हतलोहं स्याच्चतुष्कर्षा सिताभवेत् ४३
शिलाजत्वष्टकर्षं स्यादष्टौ कर्षाश्च गुग्गुलोः
एभिरेकत्रसंक्षुण्णैः कर्त्तव्या गुटिका शुभा ४४
चन्द्र प्रभेति विख्याता सर्वरोगप्रणाशिनी
प्रमेहान्विंशतिं कृच्छ्रं मूत्राघातं तथाऽश्मरीम् ४५
विबन्धानाहशूलानि मेहनं ग्रन्थिमर्बुदम्
अण्डवृद्धिं तथा पाण्डुं कामलां च हलीमकम् ४६
अन्त्रवृद्धिं कटीशूलं श्वासं कासं विचर्चिकाम्
कुष्ठान्यर्शांसि कण्डूं च प्लीहोदरभगन्दरं ४७
दन्तरोगं नेत्ररोगं स्त्रीणामार्त्तवजां रुजम्
पुंसां शुक्रगतान्दोषान्मन्दाग्निमरुचिं तथा ४८
वायुं पित्तं कफं हन्याद् बल्या वृष्या रसायनी
चन्द्र प्रभायां कर्षस्तु चतुःशाणो विधीयते ४९
काङ्कायनगुटिका गुल्मादौ
यवानी जीरकं धान्यं मरिचं गिरिकर्णिका
अजमोदोपकुञ्ची च चतुःशाणाः पृथक्पृथक् ५०
हिङ्गु षट्शाणिकं कार्यं क्षारौ लवणपञ्चकम्
त्रिवृच्चाष्टमितैः शाणैः प्रत्येकं कल्पयेत्सुधीः ५१
दन्ती शटी पौष्करं च विडङ्गं दाडिमं शिवा
चित्रोऽम्लवेतसः शुण्ठी शाणैः षोडशभिः पृथक् ५२
बीजपूररसेनैषां गुटिकां कारयेद् बुधः
घृतेन पयसा मद्यैरम्लैरुष्णोदकेन वा ५३
पिबेत्काङ्कायनप्रोक्तां गुटिकां गुल्मनाशिनीम्
मद्येन वातिकं गुल्मं गोक्षीरेण च पैत्तिकम् ५४
मूत्रेण कफगुल्मं च दशमूलैस्त्रिदोषजम्
उष्ट्रीदुग्धेन नारीणां रक्तगुल्मं निवारयेत्
हृद्रो गं ग्रहणीं शूलं कृमीनर्शांसि नाशयेत् ५५
योगराजगुग्गुलुर्वातरोगे आमवाते वा
नागरं पिप्पलीमूलं पिप्पली चव्यचित्रकौ ५६
भृष्टं हिङ्ग्वजमोदा च सर्षपो जीरकद्वयम्
रेणुकेन्द्र यवाः पाठा विडङ्गं गजपिप्पली ५७
कटुकाऽतिविषा भार्ङ्गी वचा मूर्वेति भागतः
प्रत्येकं शाणिकानि स्युर्द्र व्याणीमानि विंशतिः ५८
द्र व्येभ्यः सकलेभ्यश्च त्रिफला द्विगुणा भवेत्
एभिश्चूर्णीकृतैः सर्वैः समो देयश्च गुग्गुलुः ५९
विङ्गं रौप्यं च नागं च लोहसारस्तथाभ्रकम्
मण्डूरं रससिन्दूरं प्रत्येकं पलसम्मितम् ६०
गुडपाकसमं कृत्वा इमं दद्याद्यथोचितम्
एकपिण्डं ततः कृत्वा धारयेद् घृतभाजने ६१
गुटिकाः शाणमात्रास्तु कृत्वा ग्राह्या यथोचिताः
गुग्गुलुर्योगराजोऽय त्रिदोषघ्नो रसायनः ६२
मैथुनाहारपानानां त्यागो नैवात्र विद्यते
सर्वान्वातामयान्कुष्ठानर्शांसि ग्रहणीगदम् ६३
प्रमेहं वातरक्तं च नाभिशूलं भगन्दरम्
उदावर्तं क्षयं गुल्ममपस्मारमुरोग्रहम् ६४
मन्दाग्निश्वासकासांश्च नाशयेदरुचिं तथा
रेतोदोषहरः पुंसां रजोदोषहरः स्त्रियाः ६५
पुंसामपत्यजनको वन्ध्यानां गर्भदस्तथा
रास्नादिक्वाथसंयुक्तो विविधं हन्ति मारुतम् ६६
काकोल्यादिशृतात्पित्तं कफमारग्वधादिना
दार्वीशृतेन मेहांश्च गोमूत्रेण च पाण्डुताम् ६७
मेदोवृद्धिं च मधुना कुष्ठं निम्बशृतेन वा
छिन्नाक्वाथेन वातास्रं शोथं शूलं कणाशृतात् ६८
पाटलाक्वाथसहितो विषं मूषकजं जयेत्
त्रिफलाक्वाथसहितो नेत्रार्त्तिं हन्ति दारुणाम्
पुनर्नवादिक्वाथेन हन्यात्सर्वोदरान्यपि ६९
कैशोरगुग्गुलुर्वातरक्तादौ
त्रिफलायास्त्रयः प्रस्थाः प्रस्थैका चामृता भवेत् ७०
संकुट्य लोहपात्रे तु सार्धद्रो णाम्बुना पचेत्
जलमर्धशृतंज्ञात्वा गृह्णीयाद्वस्त्रगालितम् ७१
ततः क्वाथे क्षिपेच्छुद्धं गुग्गुलुं प्रस्थसम्मितम्
पुनः पचेदयः पात्रे दर्व्या सङ्घट्टयेन्मुहुः ७२
सान्द्री भूतं च तं ज्ञात्वा गुडपाकसमाकृतिम्
चूर्णीकृत्य ततस्तत्र द्र व्याणीमानि निक्षिपेत् ७३
त्रिफला द्विपला ज्ञेया गुडूची पलिका मता
षडक्षंत्र्! यूषणं प्रोक्तं विडङ्गानां पलार्धकम् ७४
दन्ती कर्षमिता कार्या त्रिवृत्कर्षमिता स्मृता
ततः पिण्डीकृतं सर्वं घृतपात्रे विनिक्षिपेत् ७५
गुटिकाः शाणमात्रेण युञ्ज्याद् दोषाद्यपेक्षया
अनुपाने भिषग्दद्यात्कोष्णं नीरं पयोऽथवा ७६
मञ्जिष्ठादिशृतं वाऽपि युक्तियुक्तमतः परम्
जयेत्सर्वाणि कुष्ठानि वातरक्तं त्रिदोषजम् ७७
सर्वव्रणांश्च गुल्मांश्च प्रमेहपिडिकास्तथा
प्रमेहोदरमन्दाग्निकासश्वयथुपाण्डुजान् ७८
हन्ति सर्वामयान्नित्यमुपयुक्तो रसायनः
केशोरकाभिधानोऽय गुग्गुलुः कान्तिकारकः ७९
वासादिना नेत्रगदान्गुल्मादीन्वरुणादिना
क्वाथेन खदिरस्यापि व्रणकुष्ठानि नाशयेत् ८०
अम्लं तीक्ष्णमजीर्णं च व्यवायं श्रममातपम्
मद्यंरोषंत्यजेत्सम्यग्गुणार्थी पुरसेवकः ८१
त्रिफलागुग्गुलुर्भगन्दरादौ
त्रिपलं त्रिफलाचूर्णं कृष्णाचूर्णं पलोन्मितम्
गुग्गुलुः पाञ्चपलिकः क्षोदयेत्सर्वमेकतः ८२
ततस्तुगुटिकां कृत्वा प्रयुञ्ज्याद्वह्न्यपेक्षया
भगन्दरं गुल्मशोथावर्शांसि च विनाशयेत् ८३
गोक्षुरादिगुग्गुलः प्रमेहादौ
अष्टाविंशतिसंख्यानि पलान्यानीय गोक्षुरात्
विपचेत्षङ्गुणेनीरे क्वाथो ग्राह्योऽद्धशेषितः ८४
ततः पुनः पचेत्तत्र पुटं सप्तपलं क्षिपेत्
गुडपाकसमाकारं ज्ञात्वा तत्र विनिक्षिपेत् ८५
त्रिकटु त्रिफला मुस्तं चूर्णितं पलसप्तकम्
ततः पिण्डीकृतस्यास्य गुटिकामुपयोजयेत् ८६
हन्यात्प्रमेहं कृच्छ्रं च प्रदरं मूत्रघातकम्
वातास्रं वातरोगांश्च शुक्रदोषं तथाऽश्मरीम् ८७
त्रिफलामोदकः कुष्ठादौ
त्रिफलाऽष्टपला कार्या भल्लातं च चतुष्पलम्
बाकुची पञ्चपलिका विडङ्गानां चतुष्पलम् ८८
हतलोहं त्रिवृच्चैव गुग्गुलुश्च शिलाजतु
एकैकं पलमात्रं स्यात्पलार्द्धं पौष्करं भवेत् ८९
चित्रकस्य पलार्धंस्याद् द्विशाणं मरिचं भवेत्
नागरं पिप्पली मुस्ता त्वगेलापत्रकुङ्कुमम् ९०
शाणोन्मितं स्यादेकैकं चूर्णयेत्सर्वमेकतः
ततस्तत्प्रक्षिपेच्चूर्णं पक्वखण्डे च तत्समे ९१
मोदकान्पलिकान्कृत्वा प्रयुञ्जीत यथोचितान्
हन्युः सर्वाणि कुष्ठानि त्रिदोषप्रभवामयान् ९२
भगन्दरप्लीहगुल्माञ्जिह्वातालुगलामयान्
शिरोऽक्षिभ्रूगतान्रोगान्हन्यात्पृष्ठगतानपि ९३
प्राग्भोजनस्य देयं स्यादधः कायस्थिते गदे
भेषजं भक्तमध्ये च रोगे जठरसंस्थिते
भोजनस्योपरि ग्राह्यमूर्ध्वजत्रुगदेषु च ९४
काञ्चनारगुग्गुलुगण्डमालापचीग्रन्थिभगन्दरादौ
काञ्चनारत्वचो ग्राह्यं पलानां दशकं बुधैः ९५
त्रिफला षट्पला कार्या त्रिकटु स्यात्पलत्रयम्
पलैकं वरुणं कुर्यादेलात्वक्पत्रकं तथा ९६
एकैकं कर्षमात्रं स्यात्सर्वाण्येकत्र चूर्णयेत्
यावच्चूर्णमिदं सर्वं तावन्मात्रस्तु गुग्गुलुः ९७
सङ्कुट्य सर्वमेकत्र पिण्डं कृत्वा च धारयेत्
गुटिकाः शाणिकाः कार्याः प्रातर्ग्राह्या यथोचितम् ९८
गण्डमालां जयत्युग्रामपचीमर्बुदानि च
ग्रन्थीन्व्रणांश्च गुल्मांश्च कुष्ठानि च भगन्दरम् ९९
प्रदेयश्चानुपानार्थं क्वाथो मुण्डतिकाभवः
क्वाथः खदिरसारस्य पथ्याक्वाथोष्णकं जलम् १००
माषादिमोदकः पुष्टौ
निस्तुषं माषचूर्णं स्यात्तथा गोधूमसम्भवम्
निस्तुषं यवचूर्णं च शालितण्डुलजं तथा १०१
सूक्ष्मं च पिप्पलीचूर्णं पलिकान्युपकल्पयेत्
एतदेकीकृतं सर्वं भर्जयेद्गोघृतेन च १०२
अर्धमात्रेण सर्वेभ्यस्ततः खण्डं समं क्षिपेत्
जलं च द्विगुणं दत्त्वा पाचयेत्तं शनैः शनैः १०३
ततः पक्वं समुद्धृत्य वृत्तान्कुर्वीत मोदकान्
भुक्त्वा सायं पलैकं च पिबेत्क्षीरं चतुर्गुणम् १०४
वर्जनीयौ विशेषेण क्षाराम्लौ द्वौ रसावपि
कृत्वैवं रमयेन्नारीर्बह्वीर्न क्षीयते नरः १०५
इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे वटककल्पनानाम सप्तमोऽध्यायः

अवलेहकल्पना[सम्पाद्यताम्]

अथ अवलेहकल्पनानामाष्टमोऽध्यायः
अवलेहस्य लक्षणनाममात्रानिर्देशः
क्वाथादीनां पुनः पाकाद्घनत्वं सा रसक्रिया
सोऽवलेहश्च लेहः स्यात्तन्मात्रा स्यात्पलोन्मिता १
अनुक्ते सितादीनां परिमाणनिर्देशः
सिता चतुर्गुणा कार्या चूर्णाच्च द्विगुणो गुडः
द्र वं चतुर्गुणं दद्यादिति सर्वत्र निश्चयः २
अवलेहस्य सिद्धिलक्षणम्
सुपक्वे तन्तुमत्त्वं स्यादवलेहोऽप्सु मज्जति
खरत्वं पीडिते मुद्रा गन्धवर्णरसोद्भवः ३
अवलेहस्यानुपानानि
दुग्धमिक्षुरसो यूषः पञ्चमूलकषायजः
वासाक्वाथो यथायोग्यमनुपानं प्रशस्यते ४
कण्टकार्यवलेहः कासश्वासादौ
कण्टकारीतुलां नीरद्रो णे पक्त्वा कषायकम्
पादशेषं गृहीत्वा च तस्मिंश्चूर्णानि दापयेत् ५
पृथक्पलानि चैतानि गुडूचीचव्यचित्रकाः
मुस्तं कर्कटशृङ्गी च त्र्! यूषणं धन्वयासकः ६
भार्ङ्गी रास्ना शटी चैव शर्करा पलविंशतिः
प्रत्येकं च पलान्यष्टौ प्रदद्याद् घृततैलयोः ७
पक्त्वा लेहत्वमानीय शीते मधुपलाष्टकम्
चतुष्पलं तुगाक्षीर्याः पिप्पलीनां चतुष्पलम् ८
क्षिप्त्वा निदध्यात्सुदृढे मृण्मये भाजने शुभे
लेहोऽय हन्ति हिक्काऽत्तिश्वासकासानशेषतः ९
च्यवनप्राशः क्षयक्षीणादौ
पाटलाऽरणिकाश्मर्यबिल्वारलुकगोक्षुराः
पर्ण्यौ बृहत्यौ पिप्पल्यः शृङ्गी द्रा क्षाऽमृताऽभया १०
बला भूम्यामली वासाऋद्धिर्जीवन्तिका शटी
जीवकर्षभकौ मुस्तं पौष्करं काकनासिका ११
मुद्गपर्णीं माषपर्णी विदारी च पुनर्नवा
काकोल्यौ कमलं मेदे सूक्ष्मैलागरुचन्दनम् १२
एकैकं पलसम्मानं स्थूलचूर्णितमौषधम्
एकीकृत्य बृहत्पात्रे पञ्चामलशतानि च १३
पचेद्द्रो णजलेक्षिप्त्वाग्राह्यमष्टांशशेषितम्
ततस्तुतान्यामलानिनिष्कुलीकृत्यवाससा १४
दृढहस्तेन सम्पीड्यक्षिप्त्वा तत्र ततोघृतम्
पलसप्तमितं तानि किञ्चिद् भृष्ट्वाऽल्पवह्निना १५
ततस्तत्र क्षिपेत्क्वाथं खण्डं चार्धतुलोन्मितम्
लेहवत्साधयित्वा च चूर्णानीमानि दापयेत् १६
पिप्पली द्विपला देया तुगाक्षीरी चतुष्पला
प्रत्येकं च त्रिशाणं स्यात्त्वगेलापत्रकेशराः १७
ततस्त्वेकीकृते तस्मिन्क्षिपेत्क्षौद्रं च षट्पलम्
इत्येतच्च्यवनप्रोक्तं च्यवनप्राशसंज्ञितम् १८
लेहं वह्निबलं दृष्ट्वा खादेत्क्षीणो रसायनम्
बालवृद्धक्षतक्षीणा नारीक्षीणाश्च शोषिणः १९
हृद्रो गिणः स्वरक्षीणा ये नरास्तेषु युज्यते
कासं श्वासं पिपासां च वातास्रमुरसो ग्रहम् २०
वातपित्तं शुक्रदोषं मूत्रदोषं च नाशयेत्
मेधां स्मृतिं स्त्रीषु हर्षं कान्तिं वर्णप्रसन्नताम्
अस्य प्रयोगादाप्नोति नरो जीर्णविवर्जितः २१
कूष्माण्डावलेहो रक्तपित्तादौ
निष्कुलीकृत्य कूष्माण्डखण्डान्पलशतं पचेत्
निक्षिप्य द्वितुलं नीरमर्धशिष्टं च गृह्यते २२
तानि कूष्माण्डखण्डानि पीडयेद् दृढवाससा
आतपे शोषयेत्किञ्चिच्छूलाग्रैर्बहुशोव्यधेत् २३
क्षिप्त्वा ताम्रकटाहे च दद्यादष्टपलं घृतम्
तेन किञ्चिद्भर्जयित्वा पूर्वोक्तं तज्जलं क्षिपेत् २४
खण्डं पलशतं दत्त्वा सर्वमेकत्र पाचयेत्
सुपक्वे पिप्पली शुण्ठी जीरकं द्विपलं पृथक् २५
पृथक्पलार्धं धान्याकं पत्रैलामरिचंत्वचम्
चूर्णीकृत्य क्षिपेत्तत्र घृतार्धं क्षौद्र मावहेत् २६
खादेदग्निबलं दृष्ट्वा रक्तपित्ती क्षयी ज्वरी
शोषतृष्णाभ्रमच्छर्दिश्वासकासक्षतातुरः २७
कूष्माण्डकावलेहोऽय बालवृद्धेषु युज्यते
उरःसन्धानकृद् वृष्यो बृंहणो बलकृन्मतः २८
खण्डशूरणावलेहोऽशोरोगे
युक्त्या कूष्माण्डखण्डस्य शूरणं विपचेत्सुधीः
अर्शसां मूढवातानां मन्दाग्नीनां च युज्यते २९
अगस्त्यहरीतक्यवलेहः क्षयादौ
हरीतकीशतं भद्रं यवानामाढकं तथा ३०
पलानि दशमूलस्य विंशतिं च नियोजयेत्
चित्रकः पिप्पलीमूलमपामार्गः शटी तथा ३१
कपिकच्छूः शंखपुष्पी भार्ङ्गी च गजपिप्पली
बला पुष्करमूलं च पृथग्द्विपलमात्रया ३२
पचेत्पञ्चाढके नीरे यवैः स्विन्नैः शृतं नयेत्
तच्चाभयाशतंदद्यात्क्वाथे तस्मिन्विचक्षणः ३३
सर्पिस्तैलाष्टपलकं क्षिपेद्गुडतुलां तथा
पक्त्वा लेहत्वमानीय सिद्धे शीते पृथक्पृथक् ३४
क्षौद्रं च पिप्पलीचूर्णं दद्यात्कुडवमात्रया
हरीतकीद्वयं खादेत्तेन लेहेन नित्यशः ३५
क्षयं कासं ज्वरं श्वासं हिक्काऽशोऽरुचिपीनसान्
ग्रहणीं नाशयेदेष वलीपलितनाशनः ३६
बलवर्णकरः पुंसामवलेहो रसायनम्
विहितोऽगस्त्यमुनिना सर्वरोगप्रणाशनः ३७
कुटजावलेहोऽश आदिरोगेषु
कुटजत्वक्तुलां द्रो णे जलस्य विपचेत्सुधीः
कषायं पादशेषं च गृह्णीयाद्वस्त्रगालितम् ३८
त्रिंशत्पलंगुडस्यात्र दत्त्वा च विपचेत्पुनः
सान्द्र त्वमागतं ज्ञात्वा चूर्णानीमानि दापयेत् ३९
रसाञ्जनं मोचरसं त्रिकटु त्रिफलां तथा
लज्जालुं चित्रकं पाठां बिल्वमिन्द्र यवं त्वचम् ४०
भल्लातकं प्रतिविषां विडङ्गानि च बालकम्
प्रत्येकं पलसंमानं घृतस्य कुडवं तथा ४१
सिद्धशीते ततो दद्यान्मधुनः कुडवं तथा
जयेदेषोऽवलेहस्तु सर्वाण्यर्शांसि वेगतः ४२
दुर्नामप्रभवान्रोगानतीसारमरोचकम्
ग्रहणीं पाण्डुरोगं च रक्तपित्तं च कामलाम् ४३
अम्लपित्तं तथा शोथं कार्श्यं चैव प्रवाहिकाम्
अनुपाने प्रयोक्तव्यमाजं तक्रं पयो दधि
घृतं जलं वा जीर्णे च पथ्यभोजी भवेन्नरः ४४
कुटजाष्टकाद्यवलेहोऽतीसारादौ
कुटजत्वक्तुलामाद्रा रं! द्रो णनीरे विपाचयेत्
पादशेषं शृतं नीत्वा चूर्णान्येतानि दापयेत् ४५
लज्जालुर्धातकी बिल्वं पाठा मोचरसस्तथा
मुस्तं प्रतिविषा चैव प्रत्येकं स्यात्पलं पलम् ४६
ततस्तु विपचेद् भूयो यावद्दर्वीप्रलेपनम्
जलेन छागदुग्धेन पीतो मण्डेन वा जयेत् ४७
सर्वातिसारान्घोरांस्तु नानावर्णान्सवेदनान्
असृग्दरं समस्तं च सर्वार्शांसि प्रवाहिकाम् ४८
इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डेऽवलेहकल्पनानामाष्टमोऽध्यायः

स्नेहकल्पना[सम्पाद्यताम्]

अथ स्नेहकल्पनानाम नवमोऽध्यायः
घृततैलकल्पना
कल्काच्चतुर्गुणीकृत्य घृतं वा तैलमेव वा
चतुर्गुणे द्र वे साध्यं तस्य मात्रा पलोन्मिता १
स्नेहसाधनार्थं क्वाथपरिभाषा
निक्षिप्य क्वाथयेत्तोयं क्वाथ्यद्र व्याच्चतुर्गुणम्
पादशिष्टं गृहीत्वा च स्नेहं तेनैव साधयेत् २
मृदुद्र व्यादौ क्वथने जलप्रमाणम्
चतुर्गुणं मृदुद्र व्ये कठिनेऽष्टगुणं जलम्
तथा च मध्यमे द्र व्ये दद्यादष्टगुणं पयः
अत्यन्तकठिने द्र व्ये नीरं षोडशकं मतम् ३
मतान्तरे परिमाणविशेषः
कर्षादितः पलं यावत्क्षिपेत्षोडशकं जलम् ४
तदूर्ध्वं कुडवं यावद्भवेदष्टगुणं पयः
प्रस्थादितः क्षिपेन्नीरं खारीं यावच्चतुर्गुणम् ५
अम्ब्वादिभिर्यत्र स्नेहसाधनं तत्र कल्कप्रमाणम्
अम्बुक्वाथरसैर्यत्र पृथक्स्नेहस्य साधनम्
कल्कस्यांशं तत्र दद्याच्चतुर्थं षष्ठमष्टमम् ६
दुग्धादिपाकपरिभाषा
दुग्धे दध्नि रसे तक्रे कल्को देयोऽष्टमांशकः
कल्कस्य सम्यक्पाकार्थं तोयमत्र चतुर्गुणम् ७
स्नेहे पञ्चाधिकद्र वव्यवस्था
द्र वाणि यत्र स्नेहेषु पञ्चादीनि भवन्ति हि
तत्र स्नेहसमान्याहुर्यथापूर्वं चतुर्गुणम् ८
केवलद्र व्यस्य स्नेहपाकार्थं मानम्
द्र व्येण केवलेनैव स्नेहपाको भवेद्यदि
तत्राम्बुपिष्टः कल्कः स्याज्जलं चात्र चतुर्गुणम् ९
केवलक्वाथस्य स्नेहपाकार्थं मानम्
क्वाथेन केवलेनैव पाको यत्रेरितः क्वचित्
क्वाथ्यद्र व्यस्य कल्कोऽपि तत्र स्नेहे प्रयुज्यते १०
कल्कहीनस्नेहपाकविधिः
कल्कहीनस्तु यः स्नेहः स साध्यः केवले द्र वे ११
पुष्पकल्कस्नेहपाकविधिः
पुष्पकल्कस्तु यः स्नेहस्तत्र तोयं चतुर्गुणम्
स्नेहे स्नेहाष्टमांशश्च पुष्पकल्कः प्रयुज्यते १२
स्नेहसिद्धलक्षणम्
वर्त्तिवत्स्नेहकल्कः स्याद्यदाङ्गुल्याविमर्दितः
शब्दहीनोग्निनिक्षिप्तःस्नेहःसिद्धोभवेत्तदा १३
घृततैलपाकयोः सिद्धौ स्वरूपनिर्देशः
यदा फेनोद्गमस्तैले फेनशान्तिश्च सर्पिषि
गन्धवर्णरसोत्पत्तिः स्नेहः सिद्धस्तदा भवेत् १४
स्नेहपाकस्य भेदास्तल्लक्षणानि च
स्नेहपाकस्त्रिधा प्रोक्तो मृदुर्मध्यः खरस्तथा
ईषत्सरसकल्कस्तु स्नेहपाको मृदुर्भवेत् १५
मध्यपाकस्य सिद्धिश्च कल्के नीरसकोमले
ईषत्कठिनकल्कश्च स्नेहपाको भवेत्खरः
तदूर्ध्वं दग्धपाकः स्याद्दाहकृन्निष्प्रयोजनः १६
आमपाकस्नेहगुणाः
आमपाकश्च निर्वीर्यो वह्निमान्द्यकरो गुरुः १७
मृद्वादिपाकस्नेहानां नियमाः
नस्यार्थं स्यान्मृदुः पाको मध्यमः सर्वकर्मसु
अभ्यङ्गार्थं खरः प्रोक्तो युञ्ज्यादेवं यथोचितम् १८
घृतादिसाधने कालनिर्देशः
घृततैलगुडादींश्च साधयेन्नैकवासरे
प्रकुर्वन्त्युषिता ह्येते विशेषाद् गुणसञ्चयम् १९
अथ घृतकल्पना
क्षीरषट्पलघृतं विषमज्वरादौ
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः
ससैन्धवैश्च पलिकैर्घृतप्रस्थं विपाचयेत्
क्षीरं चतुर्गुणं दत्त्वा तद् घृतं प्लीहनाशनम्
विषमज्वरमन्दाग्निहरं रुचिकरं परम् २०
चाङ्गेरीघृतमतीसारग्रहण्योः
पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली
श्वदंष्ट्रा नागरं धान्यं पाठा बिल्वं यवानिका २१
द्र व्यैश्च पलिकैरेतैश्चतुः षष्टिपलं घृतम्
घृताच्चतुर्गुणं दद्याच्चाङ्गेरीस्वरसं बुधः २२
तथा चतुर्गुणं दत्त्वा दधि सर्पिर्विपाचयेत्
शनैः शनैर्विपक्तव्यं चाङ्गेरीघृतमुत्तमम् २३
तद् घृतं कफवातघ्नं ग्रहण्यर्शोविकारनुत्
हन्त्यानाहं गुदभ्रंशं मूत्रकृच्छ्रं प्रवाहिकाम् २४
मसूरघृतमतीसारादौ
मसूराणां पलशतं नीरद्रो णे विपाचयेत्
पादशेषं शृतं नीत्वा दत्त्वा बिल्वपलाष्टकम् २५
घृतप्रस्थं पचेत्तेन सर्वातीसारनाशनम्
ग्रहणीं भिन्नविट्कं च नाशयेच्च प्रवाहिकाम् २६
कामदेवघृतं रक्तपित्तादौ
अश्वगन्धा तुलैका स्यात्तदर्धो गोक्षुरः स्मृतः
बलाऽमृता शालिपर्णी विदारी च शतावरी २७
अश्वत्थस्य च शुङ्गानि पद्मबीजं पुनर्नवा
काश्मर्याश्च फलं चैव माषबीजं तथैव च २८
पृथग्दशपलान् भागाँ श्चतुद्रो र्णे!ऽम्भसि पचेत्
द्रो णशेषे रसे तस्मिन् पचेच्चैव घृताढकम् २९
मृद्वीका पद्मकं कुष्ठं पिप्पली रक्तचन्दनम्
पत्रकं नागपुष्पं च आत्मगुप्ताफलं तथा ३०
नीलोत्पलं सारिवे द्वे जीवनीयो गणस्तथा
पृथक् कर्षसमा भागाः शर्करायाः पलद्वयम् ३१
रसश्च पौण्ड्रकेक्षूणामाढकैकं समाहरेत्
चतुर्गुणेन पयसा घृताढकं विपाचयेत् ३२
घृतमेतन्निहन्त्याशु रक्तपित्तमुरःक्षतम्
हलीमकं पाण्डुरोगं वर्णभेदं स्वरक्षयम् ३३
मूत्रकृच्छ्रमुरोदाहं पार्श्वशूलं च नाशयेत्
एतत् सर्पिः प्रयोक्तव्यं बह्वन्तः पुरवासिनाम् ३४
स्त्रीणां चैवाप्रजातानां दुर्बलानां च देहिनाम्
श्रेष्ठं बलकरं वर्ण्यं हृद्यं पुष्टिरसायनम् ३५
ओजस्तेजस्करं हृद्यमायुष्यं प्राणवर्द्धनम्
संवर्द्धयति शुक्रस्य पुरुषं दुर्बलेन्द्रि यम् ३६
सर्वरोगविनिर्मुक्तः पयःसिक्तो यथा द्रुमः
कामदेव इति ख्यातं सर्पिरुक्तं महागुणम् ३७
पानीयकल्याणकं घृतमपस्मारादौ
त्रिफला द्वे निशे कौन्ती सारिवे द्वे प्रियङ्गुका
शालिपर्णी पृष्ठिपर्णी देवदार्व्येलवालुकम् ३८
नतं विशाला दन्ती च दाडिमं नागकेशरम्
नीलोत्पलैला मञ्जिष्ठा विडङ्गं कुष्ठपद्मकम् ३९
जातिपुष्पं चन्दनं च तालीसं बृहती तथा
एतैः कर्षसमैः कल्कैर्जलं दत्त्वा चतुर्गुणम् ४०
घृतप्रस्थं पचेद्धीमानपस्मारे ज्वरे क्षये
उन्मादे वातरक्ते च कासे मन्दानले तथा ४१
प्रतिश्याये कटीशूले तृतीयक चतुर्थके
मूत्रकृच्छ्रे विसर्पे च कण्डूपाण्ड्वामये तथा ४२
विषद्वये प्रमेहेषु सर्वथैवोपयुज्यते
वन्ध्यानां पुत्रदं भूतयक्षरक्षोहरं स्मृतम् ४३
अमृताघृतं कुष्ठादौ
अमृताक्वाथकल्काभ्यां सक्षीरं विपचेद् घृतम्
वातरक्तं जयत्याशु कुष्ठं जयति दुस्तरम् ४४
महातिक्तकघृतं वातरक्तकुष्ठादौ
सप्तच्छदः प्रतिविषा शम्याकः कटुरोहिणी
पाठा मुस्तमुशीरं च त्रिफला पर्पटस्तथा ४५
पटोलनिम्बमञ्जिष्ठाः पिप्पली पद्मकं शटी
चन्दनं धन्वयासश्च विशाले द्वे निशे तथा ४६
गुडूची सारिवे द्वे च मूर्वा वासा शतावरी
त्रायन्तीन्द्र यवा यष्टी भूनिम्बश्चाक्षभागिकाः ४७
घृतं चतुर्गुणं दद्यात् घृतादामलकीरसः
द्विगुणः सर्पिषश्चात्र जलमष्टगुणं भवेत् ४८
तत्सिद्धं पाययेत्सर्पिर्वातरक्तेषु सर्वथा
कुष्ठानि रक्तपित्तं च रक्तार्शांसि च पाण्डुताम् ४९
हृद्रो गगुल्मवीसर्पप्रदरं गण्डमालिकाम्
क्षुद्र रोगाञ्ज्वरांश्चैव महातिक्तमिदं जयेत् ५०
कासीसाद्यघृतं कुष्ठे दद्रू पामाशिरः स्फोटादौ
कासीसं द्वे निशे मुस्तं हरितालं मनः शिलाम्
कम्पिल्लकं गन्धकं च विडङ्गं गुग्गुलुं तथा ५१
सिक्थकं मरिचं कुष्ठं तुत्थकं गौरसर्षपान्
रसाञ्जनं च सिन्दूरं श्रीवासं रक्तचन्दनम् ५२
इरिमेदं निम्बपत्रं करञ्जं सारिवां वचाम्
मञ्जिष्ठां मधुकं मांसीं शिरीषं लोध्रपद्मकम् ५३
हरीतकीं प्रपुन्नाटं चूर्णयेत्कार्षिकान्पृथक्
ततस्तच्चूर्णमालोड्य त्रिंशत्पलमिते घृते ५४
स्थापयेत्ताम्रपात्रे च घर्मे सप्तदिनानि वै
अस्याभ्यङ्गेन कुष्ठानि दद्रुपामाविचर्चिकाः ५५
शूकदोषा विसर्पाश्च विस्फोटा वातरक्तजाः
शिरः स्फोटोपदंशाश्च नाडीदुष्टव्रणानि च ५६
शोथो भगन्दरश्चैव लूताः शाम्यन्ति देहिनाम्
शोधनं रोपणं चैव सवर्णकरणं घृतम् ५७
जात्यादिघृतं व्रणे
जातीनिम्बपटोलाश्च द्वे निशे कटुरोहिणी
मञ्जिष्ठा मधुकं सिक्थं करञ्जोशीरसारिवाः ५८
तुत्थं च विपचेत्सम्यक्कल्कैरेभिर्घृतं बुधः
अस्य लेपात्प्ररोहन्ति सूक्ष्मनाडीव्रणा अपि ५९
मर्माश्रिताः क्लेदिनश्च गम्भीराः सरुजो व्रणाः ६०
बिन्दुघृतं जलोदरविरेचनादौ
चित्रकः शङ्खिनी पथ्या कंपिल्लास्त्रिवृतायुगम्
वृद्धदारुश्च शम्याको दन्ती दंतीफलं तथा ६१
कोशातकी देवदाली नीलिनी गिरिकर्णिका
सातला पिप्पलीमूलं विडङ्गं कुटकी तथा ६२
हेमक्षीरी च विपचेत्कल्कैरेभिः पिचून्मितैः
घृतप्रस्थं स्नुहीक्षीरे षट्पले तु पलद्वये ६३
अर्कक्षीरस्य मतिमांस्तत्सिद्धं गुल्मकुष्ठहृत्
हन्ति शूलमुदावर्त्तं शोथाध्मानं भगन्दरम् ६४
शमयत्युदराण्यष्टौ निपातं बिन्दुसङ्ख्यया
गोदुग्धेनोष्ट्रदुग्धेन कौलत्थेन शृतेन वा ६५
उष्णोदकेन वा पीत्वा बिन्दुवेगैर्विरेचयेत्
एतद्विन्दुघृतं नाम नाभिलेपाद्वि रेचयेत् ६६
त्रिफलाद्यं घृतं नेत्ररोगे तिमिरादौ
त्रिफलाया रसप्रस्थं प्रस्थं वासारसोद्भवम्
भृङ्गराजरसप्रस्थं प्रस्थमाजं पयः स्मृतम्
दत्त्वा तत्र घृतप्रस्थं कल्कैः कर्षमितैः पृथक् ६७
त्रिफला पिप्पली द्रा क्षा चन्दनं सैन्धवं बला
काकोली क्षीरकाकोली मेदा मरिचनागरम् ६८
शर्करा पुण्डरीकं च कमलं च पुनर्नवा
निशायुग्मं च मधुकं सर्वै रेभिर्विपाचयेत् ६९
नक्तान्ध्यं नकुलान्ध्यं च कण्डूं पिल्लं तथैव च
नेत्रस्रावं च पटलं तिमिरं काचकं जयेत् ७०
अन्येऽपि प्रशमं यान्ति नेत्ररोगाः सुदारुणाः
त्रैफलं घृतमेतद्धि पाने नस्यादिषूचितम् ७१
गौराद्यं घृतं व्रणे
द्वे हरिद्रे स्थिरा मूर्वा सारिवा चन्दनद्वयम्
मधुपर्णी च मधुकपद्मकेशरपद्मकैः ७२
उत्पलोशीरमेदाभिस्त्रिफलापञ्चवल्कलैः
कल्कैः कर्षमितैरेतैर्घृतप्रस्थं विपाचयेत् ७३
विसर्पलूताविस्फोटविषकीटव्रणापहम्
गौराद्यमिति विख्यातं सर्पिर्विषहरं परम् ७४
मयूरघृतं शिरोरोगादौ
बलामधुकरास्नाभिर्दशमूलफलत्रिकैः
पृथग्द्विपलिकैरेभिद्रो र्ण!नीरेण पाचयेत् ७५
मयूरं पक्षपित्तान्त्रयकृत्पादास्यवर्जितम्
पादशेषं शृतं नीत्वा क्षीरं दत्त्वा च तत्समम् ७६
घृतप्रस्थं पचेत्सम्यग्जीवनीयैः पिचून्मितैः
तत्सिद्धं शिरसः पीडां मन्यापृष्ठग्रहं तथा ७७
अर्दितं कर्णनासाऽक्षिजिह्वागलरुजो जयेत्
पाने नस्ये तथाऽभ्यङ्गे कर्णपूरेषु युज्यते ७८
हेमन्तकालशिशिरवसन्तेषु च शस्यते ७९
फलघृतं वन्ध्यादोषे
त्रिफला मधुकं कुष्ठं द्वे निशे कटुरोहिणी
विडङ्गं पिप्पली मुस्ता विशाला कट्फलं वचा ८०
द्वे मेदे द्वे च काकोल्यौ सारिवे द्वे प्रियङ्गुका
शतपुष्पा हिङ्गु रास्ना चन्दनं रक्तचन्दनम् ८१
जाती पुष्पं तुगाक्षीरी कमलं शर्करा तथा
अजमोदा च दन्ती च कल्कैरेतैश्च कार्षिकैः ८२
जीवद्वत्सैकवर्णाया घृतप्रस्थं च गोः क्षिपेत्
चतुर्गुणेन पयसा पचेदारण्यगोमयैः ८३
सुतिथौ पुष्यनक्षत्रे मृद्भाण्डे ताम्रजे तथा
ततः पिबेच्छुभदिने नारी वा पुरुषोऽथवा ८४
एतत्सर्पिर्नरः पीत्वा स्त्रीषु नित्यं वृषायते
पुत्रानुत्पादयेद्धीमान्वन्ध्याऽपि लभते सुतम् ८५
अनायुषं या जनयेद्या च सूता पुनः स्थिता
पुत्रं प्राप्नोति सा नारी बुद्धिमन्तं शतायुषम् ८६
एतत्फलघृतं नाम भरद्वाजेन भाषितम्
अनुक्तं लक्ष्मणामूलं क्षिपेत्तत्र चिकित्सकः ८७
लघुफलघृतं योनिरोगे
त्रिफलां द्वे सहचरे गुडूचीं सपुनर्नवाम्
शुकनासां हरिद्रे द्वे रास्नां मेदां शतावरीम् ८८
कल्कीकृत्य घृतप्रस्थं पचेत्क्षीरे चतुर्गुणे
तत्सिद्धंपाययेन्नारीं योनिशूलनिपीडिताम् ८९
पीडिता चलिता या च निःसृता विवृता च या
पित्तयोनिश्च विभ्रान्ता षण्ढयोनिश्च या स्मृता ९०
प्रपद्यन्ते हिताः स्थानं गर्भं गृह्णन्ति चासकृत्
एतत्फलघृतं नाम योनिदोषहरं परम् ९१
पञ्चतित्तकं घृतं विषमज्वरादौ
वृषनिम्बामृताव्याघ्रीपटोलानां शृतेन च
कल्केन पक्वं सर्पिस्तु निहन्याद्विषमज्वरान्
पाण्डुं कुष्ठं विसर्पं च कृमीनर्शांसि नाशयेत् ९२
अथ तैल कल्पना
लाक्षादितैलं विषमज्वरादौ
लाक्षाढकं क्वाथयित्वा जलस्य चतुराढकैः
चतुर्थांशं शृतं नीत्वा तैलप्रस्थे विनिक्षिपेत् ९३
मस्त्वाढकं च गोदध्नस्तत्रैव विनियोजयेत्
शतपुष्पामश्वगन्धां हरिद्रा ं! देवदारु च ९४
कुटकीं रेणुकां मूर्वां कुष्ठं च मधुयष्टिकाम्
चन्दनं मुस्तकं रास्नां पृथक्कर्षप्रमाणतः ९५
चूर्णयेत्तत्र निक्षिप्य साधयेन्मृदुवह्निना
अस्याभ्यङ्गात्प्रशाम्यन्ति सर्वेऽपि विषमज्वराः ९६
कासश्वासप्रतिश्यायत्रिकपृष्ठग्रहास्तथा
वातं पित्तमपस्मारमुन्मादं यक्षराक्षसान् ९७
कण्डूशूलं च दौर्गन्ध्यं गात्राणां स्फुरणं जयेत्
पुष्टगर्भा भवेदस्य गर्भिण्यभ्यङ्गतो भृशम् ९८
अङ्गारतैलं सर्वज्वरेषु
मूर्वा लाक्षा हरिद्रे द्वे मञ्जिष्ठा सेन्द्र वारुणी
बृहती सैन्धवं कुष्ठं रास्ना मांसी शतावरी ९९
आरनालाढके तत्र तैलप्रस्थं विपाचयेत्
तैलमङ्गारकं नाम सर्वज्वरविमोक्षणम् १००
नारायणतैलं वातरोगादौ
अश्वगन्धां बलां बिल्वं पाटलां बृहतीद्वयम्
श्वदंष्ट्राऽतिबलानिम्बं स्योनाकं च पुनर्नवाम् १०१
प्रसारिणीमग्निमन्थं कुर्याद्दशपलं पृथक्
चतुद्रो र्णे! जले पक्त्वा पादशेषं शृतं नयेत् १०२
तैलाढकेन संयोज्य शतावर्या रसाढकम्
क्षिपेत्तत्र च गोक्षीरं तैलात्तस्माच्चतुर्गुणम् १०३
शनैर्विपाचयेदेभिः कल्कैर्द्विपलिकैः पृथक्
कुष्ठैलाचन्दनं मूर्वा वचा मांसी ससैन्धवैः १०४
अश्वगन्धावचारास्नाशतपुष्पेन्द्र दारुभिः
पर्णीचतुष्टयेनैव तगरेण च साधयेद् १०५
तत्तैलं नावनेऽभ्यङ्गे पाने बस्तौ न योजयेत्
पक्षाघातं हनुस्तम्भं मन्यास्तम्भं गलग्रहम् १०६
खल्लत्वं बधिरत्वं च गतिभङ्गं कटिग्रहम्
गात्रशोषेन्द्रि यध्वंसावसृक्शुक्रज्वरक्षयान् १०७
अन्त्रवृद्धिं कुरण्डं च दन्तरोगं शिरोग्रहम्
पार्श्वशूलं च पाङ्गुल्यं बुद्धिहानिं च गृध्रसीम् १०८
अन्यांश्च विषमान्वाताञ्जयेत्सर्वाङ्गसंश्रयान्
अस्य प्रभावाद्वन्ध्याऽपि नारी पुत्रं प्रसूयते १०९
मर्त्यो गजो वा तुरगस्तैलादस्मात्सुखी भवेत्
यथा नारायणो देवो दुष्टदैत्यविनाशनः ११०
तथैव वातरोगाणां नाशनं तैलमुत्तमम् १११
वारुणीतैलं कम्परोगे
वारुण्या औत्तरं मूलं कुट्टितं तु पलत्रयम्
पलद्वादशकं तैलं क्षणं वह्नौ विपाचितम् ११२
निष्कत्रयं भक्तयुक्तं सेवेतास्माद्विनश्यति
हस्तकम्पः शिरःकम्पः कम्पो मन्याशिराभवः ११३
बलाद्यं तैलं वातव्याधौ
बलामूलकषायेण दशमूलशृतेन च
कुलत्थयवकोलानां क्वाथेन पयसा तथा ११४
अष्टाष्टभागयुक्तेन भागमेकं च तैलकम्
गणेन जीवनीयेन शतावर्येन्द्र दारुणा ११५
मञ्जिष्ठाकुष्ठशैलेयतगरागरुसैन्धवैः
वचापुनर्नवामांसीसारिवाद्वयपत्रकैः ११६
शतपुष्पाऽश्वगंधाभ्यामेलया च विपाचयेत्
गर्भार्थिनीनां नारीणां नराणांक्षीणरेतसाम् ११७
व्यायामक्षीणगात्राणां सूतिकानां च युज्यते
राजयोग्यमिदं तैलं सुखिनां च विशेषतः
बलातैलमिति ख्यातं सर्ववातामयापहम् ११८
प्रसारिणीतैलं वातकफरोगादौ
प्रसारिणीपलशतं जलद्रो णे विपाचयेत्
पादशिष्टः शृतो ग्राह्यस्तैलं दधि च तत्समम् ११९
काञ्जिकं च समं तैलात्क्षीरं तैलाच्चतुर्गुणम्
तैलात्तथाऽष्टमांशेन सर्वकल्कानि योजयेत् १२०
मधुकं पिप्पलीमूलं चित्रकः सैन्धवं वचा
प्रसारिणी देवदारु रास्ना च गजपिप्पली १२१
भल्लातः शतपुष्पा च मांसी चैभिर्विपाचयेत्
एतत्तैलं वरं पक्वं वातश्लेष्मामयाञ्जयेत् १२२
कौब्जं पङ्गुत्वखञ्जत्वे गृध्रसीमर्दितं तथा
हनुपृष्ठशिरोग्रीवाकटिस्तम्भान्विनाशयेत् १२३
अन्यांश्च विषमान्वातान्सर्वानाशु व्यपोहति १२४
माषादितैलं वातविकारादौ
माषा यवातसी क्षुद्रा मर्कटी च कुरण्टकः
गोकण्टष्टुण्टुकश्चैषां कुर्यात्सप्तपलं पृथक् १२५
चतुर्गुणाम्बुना पक्त्वा पादशेषं शृतं नयेत्
कर्पासास्थीनि बदरं शणबीजं कुलत्थकम् १२६
पृथक्चतुर्दशपलं चतुर्गुणजले पचेत्
चतुर्थांशावशिष्टं च गृह्णीयात्क्वाथमुत्तमम् १२७
प्रस्थैकं छागमांसस्य चतुःषष्टिपले जले
निक्षिप्य पाचयेद्धीमान्पादशेषं शृतं नयेत् १२८
तैलप्रस्थे ततः सर्वान्क्वाथानेतान्विनिक्षिपेत्
कल्कैरेभिश्च विपचेदमृताकुष्ठनागरैः १२९
रास्नापुनर्नवैरण्डैः पिप्पल्या शतपुष्पया
बलाप्रसारिणीभ्यां च मांस्या कटुकया तथा १३०
पृथगर्द्धपलैरेतैः साधयेन्मृदुवह्निना
हन्यात्तैलमिदं शीघ्रं ग्रीवास्तम्भापबाहुकौ १३१
अर्धाङ्गशोषमाक्षेपमूरुस्तम्भापतानकौ
शाखाकम्पं शिरः कम्पं विश्वाचीमर्दितं तथा
माषादिकमिदं तैलं सर्ववातविकारनुत् १३२
शतावरीतैलं वातादौ
शतावरी बलायुग्मं पर्ण्यौ गन्धर्वहस्तकः
अश्वगन्धा श्वदंष्ट्रश्च बिल्वः काशः कुरण्टकः १३३
एषां सार्द्धपलान्भागान्कल्पयेच्च विपाचयेत्
चतुर्गुणेन नीरेण पादशेषं शृतं नयेत् १३४
नियोज्य तैलप्रस्थे च क्षीरप्रस्थं विनिक्षिपेत्
शतावरीरसप्रस्थं जलप्रस्थं च योजयेत् १३५
शतावरीदेवदारुमांसीतगरचन्दनम्
शतपुष्पा बला कुष्ठमेला शैलेयमुत्पलम् १३६
ऋद्धिर्मेदा च मधुकं काकोली जीवकस्तथा
एषां कर्षसमैः कल्कैस्तैलं गोमयवह्निना १३७
पचेत्तेनैव तैलेन स्त्रीषु नित्यं वृषायते
नारी च लभते पुत्रं योनिशूलं च नश्यति १३८
अङ्गशूलं शिरः शूलं कामलां पाण्डुतां गरम्
गृध्रसीप्लीहशोषांश्च मेहान्दण्डापतानकम् १३९
सदाहं वातरक्तं च वातपित्तगदार्दितम्
असृग्दरं तथाध्मानं रक्तपित्तं च नश्यति १४०
शतावरीतैलमिदं कृष्णात्रेयेण भाषितम्
ॐ नारायण्यै स्वाहा उत्तराभिमुखो भूत्वा खनेत्खदिरशङ्कुना १४१
ॐ सर्वव्याधिनाशिन्यै स्वाहा इत्युत्पाटनमन्त्रः
ॐ कुमारजीविन्यै स्वाहा इति पानमन्त्रः १४२
कासीसाद्यं तैलमर्श आदौ
कासीसं लाङ्गली कुष्ठं शुण्ठी कृष्णा च सैन्धवम्
मनः शिलाश्वमारश्च विडङ्गं चित्रको वृषः १४३
दन्ती कोशातकीबीजं हेमाह्वा हरितालकम्
कल्कैः कर्षमितैरेतैस्तैलप्रस्थं विपाचयेत् १४४
स्नुह्यर्कपयसी दद्यात्पृथग्द्विपलसंमिते
चतुर्गुणं गवां मूत्रं दत्त्वा सम्यक्प्रसाधयेत् १४५
कथितं खरनादेन तैलमर्शोविनाशनम्
क्षारवत्पातयत्येतदर्शांस्यभ्यङ्गतो भृशम्
वलीर्न दूषयत्येतत्क्षारकर्मकरं स्मृतम् १४६
पिण्डतैलं वातरक्ते
मञ्जिष्ठासारिवासर्जयष्टीसिक्थैः पलोन्मितैः
पिण्डाख्यं साधयेत्तैलमभ्यङ्गात् वातरक्तनुत् १४७
अर्कतैलं कुष्ठरोगादौ
अर्कपत्ररसे पक्वं हरिद्रा कल्कसंयुतम्
नाशयेत्सार्षपं तैलं पामां कच्छूं विचर्चिकाम् १४८
मरिचादितैलं कुष्ठव्रणादौ
मरिचं हरितालं च त्रिवृतं रक्तचन्दनम्
मुस्तं मनःशिला मांसी द्वे निशे देवदारु च १४९
विशाला करवीरं च कुष्ठमर्कपयस्तथा
तथैव गोमयरसं कुर्यात्कर्षमितान्पृथक् १५०
विषं चार्द्धपलं देयं प्रस्थं च कटुतैलकम्
गोमूत्रं द्विगुणं दद्याज्जलं च द्विगुणं भवेत् १५१
मरिचाद्यमिदं तैलं सिध्मकुष्ठहरं परम्
जयेत्कुष्ठानि सर्वाणि पुण्डरीकं विचर्चिकाम्
पामां श्वित्राणि रक्तं च कण्डूं कच्छूं प्रणाशयेत् १५२
त्रिफलादितैलमरूंषिकायाम्
त्रिफलाऽरिष्टभूनिम्बं द्वे निशे रक्तचन्दनम्
एतैः सिद्धमरूंषीणां तैलमभ्यज्जने हितम् १५३
निम्बबीजतैलं पलिते
भावयेन्निम्बबीजानि भृङ्गराजरसेन हि
तथाऽसनस्य तोयेन तत्तैलं हन्ति नस्यतः १५४
अकालपलितं सद्यः पुंसां दुग्धान्नभोजिनाम् १५५
यष्टीमधुकतैलं खलिते
यष्टीमधुकक्षाराभ्यां नवधात्रीफलैः शृतम्
तैलं नस्यकृतं कुर्यात्केशाञ्श्मश्रूणि सङ्घशः १५६
करञ्जतैलमिन्द्र लुप्तरोगे
करञ्जश्चित्रको जाती करवीरश्च पाचितम्
तैलमेभिर्द्रुतं हन्यादभ्यङ्गादिन्द्र लुप्तकम् १५७
नीलिकाद्यं तैलं केशकल्पादौ
नीलिका केतकीकन्दं भृङ्गराजः कुरण्टकः
तथाऽजुनस्य पुष्पाणि बीजकात्कुसुमान्यपि १५८
कृष्णास्तिलाश्च तगरं समूलं कमलं तथा
अयोरजः प्रियङ्गुश्च दाडिमत्वग्गुडूचिका १५९
त्रिफला पद्मपङ्कश्च कल्कैरेभिः पृथक्पृथक्
कर्षमात्रः पचेत्तैलं त्रिफलाक्वाथसंयुतम् १६०
भृङ्गराजरसेनैव सिद्धं केशस्थिरीकृतम्
अकालपलितं हन्ति दारुणं चोपजिह्विकाम् १६१
भृङ्गराजतैलमकालपलितादौ
भृङ्गराजरसेनैव लोहकिट्टं फलत्रिकम्
सारिवां च पचेत्कल्कैस्तैलं दारुणनाशनम्
अकालपलितं कण्डूमिन्द्र लुप्तं च नाशयेत् १६२
इरिमेदाद्यं तैलं मुखदन्तरोगादौ
इरिमेदत्वचं क्षुण्णां पचेच्छतपलोन्मिताम्
जलद्रो णेततः क्वाथं गृह्णीयात्पादशेषितम् १६३
तैलस्यार्द्धाढकं दत्त्वा कल्कैः कर्षमितैः पचेत्
इरिमेदलवङ्गाभ्यां गैरिकागरुपद्मकैः १६४
मञ्जिष्ठालोध्रमधुकैर्लाक्षान्यग्रोधमुस्तकैः
त्वग्जातीफलकर्पूरकङ्कोलखदिरैस्तथा १६५
पतङ्गधातकीपुष्पसूक्ष्मैलानागकेशरैः
कट्फलेन च संसिद्धं तैलं मुखरुजं जयेत् १६६
प्रदुष्टमांसं पलितं शीर्णदन्तं च सौषिरम्
श्यावदन्तं प्रहर्षं च विद्र धिं कृमिदन्तकम् १६७
दन्तस्फुटं च दौर्गन्ध्यं जिह्वाताल्वोष्ठजां रुजम् १६८
जात्यादितैलं नाडीव्रणादौ
जातीनिम्बपटोलानां नक्तमालस्य पल्लवाः
सिक्थं समधुकं कुष्ठं द्वेनिशे कटुरोहिणी १६९
मञ्जिष्ठापद्मकं लोध्रमभया नीलमुत्पलम्
तुत्थकं सारिवाबीजं नक्तमालस्य दापयेत् १७०
एतानि समभागानि पिष्ट्वा तैलं विपाचयेत्
नाडीव्रणे समुत्पन्ने स्फोटके कच्छुरोगिषु १७१
सद्यः शस्त्रप्रहारेषु दग्धविद्धेषु चैव हि
नखदन्तक्षते देहे व्रणे दुष्टे प्रशस्यते १७२
हिङ्ग्वादितैलं कर्णशूले
हिङ्गुतुम्बुरुशुण्ठीभिः कटुतैलं विपाचयेत्
तस्य पूरणमात्रेण कर्णशूलं प्रणश्यति १७३
बिल्वादितैलं बाधिर्ये
बालबिल्वानि गोमूत्रे पिष्ट्वा तैलं विपाचयेत्
साजक्षीरं च नीरं च बाधिर्यं हन्ति पूरणात् १७४
क्षारतैलं कर्णरोगेषु
बालमूलकशिम्बीनां क्षारः क्षारयुगं तथा
लवणानि च पञ्चैव हिङ्गुशिग्रु महौषधम् १७५
देवदारु वचा कुष्ठं शतपुष्पा रसाञ्जनम्
ग्रन्थिकं भद्र मुस्तं च कल्कैः कर्षमितैः पृथक् १७६
तैलप्रस्थं च विपचेत्कदलीबीजपूरयोः
रसाभ्यां मधुशुक्तेन चातुर्गुण्यमितेन च १७७
पूयस्रावं कर्णनादं शूलं बधिरतां कृमीन्
अन्यांश्च कर्णजान्रोगान्मुखरोगांश्च नाशयेत् १७८
मधुशुक्तम्
जम्बीराणां फलरसः प्रस्थैकः कुडवोन्मितम्
माक्षिकं तत्र दातव्यं पलैका पिप्पली स्मृता १७९
एतदेकीकृतं सर्वं मृद्भाण्डे च निधापयेत्
यवाम्भो मधुसंयुक्तं शृङ्गवेरगुडान्वितम्
धान्यराशौ त्रिरात्रस्थं मधुशुक्तमुदाहृतम् १८०
पाठादितैलं पीनसे
पाठा द्वे च निशे मूर्वा पिप्पली जातिपल्लवैः
दन्त्या च तैलं संसिद्धं नस्यं स्याद्दुष्टपीनसे १८१
व्याघ्रीतैलं पीनसे
व्याघ्रीदन्तीवचाशिग्रुतुलसीव्योषसैन्धवैः
कल्कश्च पाचनं तैलं पूतिनासागदापहम् १८२
कुष्ठादितैलं छिक्कायां
कुष्ठंबिल्वकणाशुण्ठीद्रा क्षाकल्ककषायवत्
साधितं तैलमाज्यं वा नस्यात्क्षवथुनाशनम् १८३
गृहधूमतैलं नासार्शसि
गृहधूमकणादारुक्षारनक्ताह्वसैन्धवैः
सिद्धं शिखरिबीजैश्च तैलं नासार्शसां हितम् १८४
वज्रतैलं कुष्ठादौ
वज्रीक्षीरं रविक्षीरं द्र वं धत्तूरचित्रजम् १८५
महिषीविड्भवं द्रा वं सर्वांशं तिलतैलकम्
पचेत्तैलावशेषं च गोमूत्रेऽथ चतुर्गुणे १८६
तैलावशेषं पक्त्वा च तत्तैलं प्रस्थमात्रकम्
गन्धकाग्निशिलातालं विडङ्गातिविषाविषम् १८७
तिक्तकोशातकीकुष्ठवचामांसीकटुत्रयम्
पीतदारु च यष्ट्याह्वं स्वर्जिकाक्षारजीरकम् १८८
देवदारु च कर्षांशं चूर्णं तैले विनिक्षिपेत्
वज्रतैलमिदं ख्यातमभ्यङ्गात्सर्वकुष्ठनुत् १८९
करवीरतैलं लोमशातनार्थम्
करवीरशिफादन्ती त्रिवृत्कोशातकी फलम्
रम्भाक्षारोदके तैलं प्रशस्तं लोमशातनम् १९०
चन्दनादितैलं क्षयरोगादौ
चन्दनाम्बुनखैर्याम्यं यष्टीशैलेयपद्मकम्
मञ्जिष्ठा सरलं दारु सेव्यैलं पूतिकेसरम् १९१
पत्रकैलं मुरामांसी कङ्कोलं वनिताऽम्बुदम्
हरिद्रा सारिवा तिक्ता लवङ्गागरुकुङ्कुमम् १९२
त्वग्रेणुनलिका चेति तैलं मस्तु चतुर्गुणम्
लाक्षारससमं सिद्धं ग्रहघ्नं बलवर्द्धनम् १९३
अपस्मारज्वरोन्मादकृत्याऽलक्ष्मीविनाशनम्
आयुः पुष्टिकरं चैव वशीकरणमुत्तमम्
विशेषात्क्षयरोगघ्नं रक्तपित्तहरं परम् १९४
वचादितैलं गण्डमालायाम्
वचां शटीं हरिद्रे द्वे देवदारु महौषधी
हरीतकीमतिविषां मुस्तकेन्द्र यवान्समान् १९५
एतान्दशपलान्भागांश्चतुद्रो र्णे!ऽम्भसः पचेत्
चक्रमर्दरसैस्तैलं कटुकं मृदुनाऽग्निना १९६
पादशेषे विनिक्षिप्य सिन्दूरमवतारयेत्
एतत्तैलं निहन्त्याशु गण्डमालां सुदारुणाम् १९७
लाङ्गलीतैलं गण्डमालायाम्
निर्गुण्डीस्वरसे तैलं लाङ्गलीमूलकल्कितम्
तैलं नस्यान्निहन्त्याशु गण्डमालां सुदारुणाम् १९८
धत्तूरादितैलं वातरोगादौ
धत्तूररसमादाय हयमारान्तिकारसम्
भृङ्गराजरसश्चैव सारिणी निम्बपत्रकम् १९९
शोभाञ्जनश्चित्रकश्च अश्वगन्धा प्रसारिणी
शिरीषः कुटजोऽनन्ता शाल्मली नक्तपत्रकम् २००
रविप्रियो महानिम्बो डिण्डिघोषा महेरणा
बला ज्योतिष्मती चैव श्यामाकश्चक्रमर्दकः २०१
एतैस्तु रसमादाय तैलतुल्यं च दीयते
देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् २०२
मरिचं त्रिवृता दन्ती हरितालं मनः शिला
कम्पिल्लको गन्धकश्च खदिरः पिप्पली वचा २०३
रसाञ्जनं च सिन्दूरं श्रीवासो रक्तचन्दनम्
इरिमेदस्तथा तुम्बी मञ्जिष्ठा सिन्दुवारकः २०४
करवीरजटा रास्ना विश्वा श्रेष्ठा च पौष्करम्
शटी तालीसपत्रं च प्रियङ्गू रेणुका तथा २०५
चातुर्जातकमञ्जीरं कङ्कोलं जातिपत्रिका
ज्योतिष्मती च पलिका विषस्य द्विपलं भवेत् २०६
आढकं कटुतैलस्य गोमूत्रं च चतुर्गुणम्
मृत्पात्रे लोहपात्रे च शनैर्मृद्वग्नि पचेत् २०७
मज्जाश्रितं त्वग्गतं च वातं चास्थिगतं तथा
ऊरुग्रहं चाढ्यवातं कृच्छ्रं दण्डापतानकम् २०८
कुब्जत्वं चाथ शोथं च पक्षाघातं तथाऽदितम्
हनुस्तम्भं शिरः कम्पं मूर्च्छितं दृष्टिविभ्रमम् २०९
अपस्मारं तथोन्मादं तथा चैवापतन्त्रकम्
आक्षेपकं चास्थिभग्नं सन्धिभग्नं च नाशयेत् २१०
इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे स्नेहकल्पनानाम नवमोऽध्यायः

आसवारिष्टादिसन्धानकल्पना[सम्पाद्यताम्]

अथासवारिष्टादिसन्धानकल्पनानाम दशमोऽध्यायः
आसवारिष्टसंज्ञा
द्र वेषु चिरकालस्थं द्र व्यं यत्संधितं भवेत्
आसावारिष्टभेदैस्तु प्रोच्यते भेषजोचितम् १
आसवारिष्टयोर्भेदः
यदपक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः
अरिष्टः क्वाथसाध्यः स्यात्तयोर्मानं पलोन्मितम् २
अनुक्तमानारिष्टेषु जलादिमानव्यवस्था
अनुक्तमानारिष्टेषु द्र वद्रो णे तुलां गुडम्
क्षौद्रं क्षिपेद् गुडादर्द्धं प्रक्षेपं दशमांशिकम् ३
ज्ञेयः शीतरसःसीधुरपक्वमधुरद्र वैः
सिद्धः पक्वरसः सीधुः सम्पक्वमधुरद्र वैः ४
सुराप्रसन्नादीनां मद्यभेदानां लक्षणानि
परिपक्वान्नसन्धानसमुत्पन्नां सुरां जगुः
सुरामण्डः प्रसन्ना स्यात्ततः कादम्बरी घना ५
तदधो जगलो ज्ञेयो मेदको जगलाद्घनः
पक्वोऽसौ हृतसारः स्यात्सुराबीजं च किण्वकम् ६
वारुणीशुक्तयोर्लक्षणे
यत्तालखर्जूररसैः संधिता सा हि वारुणी
कन्दमूलफलादीनि सस्नेहलवणानि च
यत्र द्र वेऽभिषूयन्ते तच्छुक्तमभिधीयते ७
चुक्रलक्षणम्
विनष्टमम्लतां यातं मद्यं वा मधुरद्र वः
विनष्टः सन्धितो यस्तु तच्च्रुकमभिधीयते ८
गुडशुक्तेक्षुशुक्तद्रा क्षाशुक्तानां लक्षणानि
गुडाम्बुना सतैलेन कन्दमूलफलैस्तथा
सन्धितं चाम्लतां यातं गुडशुक्तं तदुच्यते ९
एवमेवेक्षुशुक्तं स्यान्मृद्वीकासम्भवं तथा १०
तुषाम्बुसौवीरयोर्लक्षणे
तुषाम्बु सन्धितं ज्ञेयमामैर्विदलितैर्यवैः
यवैस्तु निस्तुषैः पक्वैः सौवीरं सन्धितं भवेत् ११
काञ्जिकसण्डाक्योर्लक्षणे
कुल्माषधान्यमण्डादिसन्धितं काञ्जिकं विदुः
सण्डाकी सन्धिता ज्ञेया मूलकैः सर्षपादिभिः १२
अथासवाः
तत्रादावुशीरासवो रक्तपित्तादौ
उशीरं बालकं पद्मं काश्मरीं नीलमुत्पलम्
प्रियङ्गुं पद्मकं लोध्रं मञ्जिष्ठां धन्वयासकम् १३
पाठां किराततिक्तं च न्यग्रोधोदुम्बरं शटीम्
पर्पटं पुण्डरीकं च पटोलं काञ्चनारकम् १४
जंबूशाल्मलिनिर्यासं प्रत्येकं पलसम्मितान्
भागान्सुचूर्णितान्कृत्वा द्रा क्षायाः पलविंशतिम् १५
धातकीं षोडशपलां जलद्रो णद्वये क्षिपेत्
शर्करायास्तुलां दत्त्वा क्षौद्र स्यैकतुलां तथा १६
मासैकं स्थापयेद्भाण्डे मांसीमरिचधूपिते
उशीरासव इत्येष रक्तपित्तविनाशनः
पाण्डुकुष्ठप्रमेहार्शः कृमिशोथहरस्तथा १७
कुमार्यासवः प्रमेहादौ
सुपक्वरससंशुद्धं कुमार्याः पत्रमाहरेत्
यत्नेन रसमादाय पात्रे पाषाणमृण्मये १८
द्रो णे गुडतुलां दत्त्वा घृत भाण्डे निधापयेत्
माक्षिकं पक्वलोहं च तस्मिन्नर्द्धतुलां क्षिपेत् १९
कटुत्रिकं लवङ्गं च चातुर्जातकमेव च
चित्रकं पिप्पलीमूलं विडङ्गं गजपिप्पली २०
चविकं हपुषा धान्यं क्रमुकं कटुरोहणी
मुस्ता फलत्रिकं रास्ना देवदारु निशाद्वयम् २१
मूर्वा मधुरसा दन्ती मूलं पुष्करसम्भवम्
बला चातिबला चैव कपिकच्छुस्त्रिकण्टकम् २२
शतपुष्पा हिङ्गुपत्री आकल्लकमुटिङ्गणम्
पुनर्नवाद्वयं लोध्रं धातुमाक्षिकमेव च २३
एषां चार्द्धपलं दत्त्वा धातक्यास्तु पलाष्टकम्
पलं चार्द्धपलं चैव पलद्वयमुदाहृतम् २४
वपुर्वयः प्रमाणेन बलवर्णाग्निदीपनम्
बृंहणं रोचनं वृष्यं पक्तिशूलनिवारणम् २५
अष्टावुदरजान्रोगान्क्षयमुग्रं च नाशयेत्
विंशतिं मेहजान्रोगानुदावर्त्तमपस्मृतिम् २६
मूत्रकृच्छ्रमपस्मारं शुक्रदोषं तथाऽश्मरीम्
कृमिजं रक्तपित्तं च नाशयेत्तु न संशयः २७
पिप्पल्याद्यासवः क्षयादौ
पिप्पली मरिचं चव्यं हरिद्रा चित्रको घनः २८
विडङ्गं क्रमुको लोध्रः पाठा धात्र्! येलवालुकम्
उशीरं चन्दनं कुष्ठं लवंगं तगरं तथा २९
मांसी त्वगेलापत्रं च प्रियङ्गुर्नागकेशरम्
एषामर्द्धपलान्भागान्सूक्ष्मचूर्णीकृताञ्छुभान् ३०
जलद्रो णद्वये क्षिप्त्वा दद्याद् गुडतुलात्रयम्
पलानि दश धातक्या द्रा क्षा षष्टिपला भवेत् ३१
एतान्येकत्र संयोज्य मृद्भाण्डे च विनिक्षिपेत्
ज्ञात्वागतरसं सर्वं पाययेदग्न्यपेक्षया ३२
क्षयं गुल्मोदरं कार्श्यं ग्रहणीं पांडुतां तथा
अर्शांसि नाशयेच्छीघ्रं पिप्पल्याद्यासवस्त्वयम् ३३
लोहासवः पाण्ड्वादौ
लोहचूर्णं त्रिकटुकं त्रिफलां च यवानिकाम्
विडङ्गं मुस्तकं चित्रं चतुःसङ्ख्यापलंपृथक् ३४
धातकीकुसुमानां तु प्रक्षिपेत्पलविंशतिम्
चूर्णीकृत्य ततः क्षौद्रं चतुःषष्टिपलं क्षिपेत् ३५
दद्याद् गुडतुलां तत्र जलद्रो णद्वयं तथा
घृतभाण्डे विनिक्षिप्य निदध्यान्मासमात्रकम् ३६
लोहासवममुं मत्तर्यः पिबेद्वह्निकरं परम्
पाण्डुश्वयथुगुल्मानि जठराण्यर्शसां रुजम् ३७
कुष्ठं प्लीहामयं कण्डूं कासं श्वासं भगन्दरम्
अरोचकं च ग्रहणीं हृद्रो गं च विनाशयेत् ३८
अथारिष्टाः
तत्रादौ मृदीकारिष्टोऽश प्रभृतिरोगेषु
मृद्वीकायाः पलशतं चतुद्रो र्णे!ऽम्भसः पचेत्
द्रो णशेषे सुशीते च पूते तस्मिन्प्रदापयेत् ३९
तुले द्वे क्षौद्र खण्डाभ्यां धातक्याः प्रस्थमेव च
कङ्कोलकं लवङ्गं च फलं जात्यास्तथैव च ४०
पलांशकं च मरिचत्वगेलापत्रकेसराः
पिप्पली चित्रकं चव्यं पिप्पलीमूलरेणुके ४१
घृतभाण्डे विनिक्षिप्य चन्दनागरुधूपिते
कर्पूरवासितो ह्येष ग्रहण्या दीपनः परः ४२
अर्शसां नाशने श्रेष्ठ उदावर्त्तस्य गुल्मनुत्
जठरकृमिकुष्ठानि व्रणास्तु विविधास्तथा ४३
कुटजारिष्टो ज्वरादौ
तुलां कुटजमूलस्य मृद्वीकाऽद्धतुलां तथा
मधूकपुष्पकाश्मर्यौ भागान्दशपलोन्मितान् ४४
चतुद्रो र्णे!ऽम्भसः पक्त्वा क्वाथे द्रो णावशेषिते
धातक्या विंशतिपलं गुडस्य च तुलां क्षिपेत् ४५
मासमात्रं स्थितो भाण्डे कुटजारिष्टसञ्ज्ञितः
ज्वरान्प्रशमयेत्सर्वान्कुर्यात्तीक्ष्णं धनञ्जयम् ४६
विडङ्गारिष्टो विद्र ध्यादौ
विडङ्गं ग्रन्थिकं रास्ना कुटजत्वक्फलानि च ४७
पाठैलवालुकं धात्री भागान्पञ्चपलान्पृथक्
अष्टद्रो णेऽम्भसः पक्त्वा कुर्याद् द्रो णावशेषितम् ४८
पूते शीते क्षिपेत्तत्र क्षौद्रं पलशतत्रयम्
धातकीं विंशतिपलां त्रिजातं द्विपलं तथा ४९
प्रियङ्गुकाञ्चनाराणां सलोध्राणां पलंपलम्
व्योषस्य च पलान्यष्टौ चूर्णीकृत्य प्रदापयेत् ५०
घृतभाण्डे विनिक्षिप्य मासमेकं विधारयेत्
ततः पिबेद्यथाऽह तु जयेद्विद्र धिमूर्जितम् ५१
ऊरुस्तम्भाश्मरीमेहान्प्रत्यष्ठीलाभगन्दरान्
गण्डमालां हनुस्तम्भं विडङ्गारिष्टसञ्ज्ञितः ५२
देवदार्वाद्यरिष्टः प्रमेहादौ
तुलाऽद्ध देवदारु स्याद्वासा च पलविंशतिः
मज्जिष्ठेन्द्र यवा दन्ती तगरं रजनीद्वयम् ५३
रास्ना कृमिघ्नं मुस्तं च शिरीषं खदिरार्जुनौ
भागान्दशपलान्दद्याद्यवान्या वत्सकस्य च ५४
चन्दनस्य गुडूच्याश्च रोहिण्याश्चित्रकस्य च
भागानष्टपलानेतानष्टद्रो णेऽम्भसः पचेत् ५५
द्रो णशेषे कषाये च पूते शीते प्रदापयेत्
धातक्याः षोडशपलं माक्षिकस्य तुलात्रयम् ५६
व्योषस्य द्विपलं दद्यात् त्रिजातस्य चतुष्पलम्
चतुष्पलं प्रियङ्गोश्च द्विपलं नागकेशरम् ५७
सर्वाण्येतानि सञ्चूर्ण्य घृतभाण्डे निधापयेत्
मासादूर्ध्वं पिबेदेनं प्रमेहं हन्ति दुर्जयम् ५८
वातरोगान्ग्रहण्यर्शो मूत्रकृच्छ्राणि नाशयेत्
देवदार्वादिकोऽरिष्टः कण्डूकुष्ठविनाशनः ५९
खदिरारिष्टः कुष्ठादौ
खदिरस्य तुलाऽद्ध तु देवदारु च तत्समम्
वाकुची द्वादशपला दार्वी स्यात्पलविंशतिः ६०
त्रिफला विंशतिपला ह्यष्टद्रो णेऽम्भसः पचेत्
कषाये द्रो णशेषे च पूते शीते विनिक्षिपेत् ६१
तुलाद्वयं माक्षिकस्य तुलैका शर्करा मता
धातक्या विंशतिपलं कङ्कोलं नागकेशरम् ६२
जातीफलं लवङ्गैलात्वक्पत्राणि पृथक्पृथक्
पलोन्मितानि कृष्णाया दद्यात्पलचतुष्टयम् ६३
घृतभाण्डे विनिक्षिप्य मासादूर्ध्वं पिबेन्नरः
महाकुष्ठानि हृद्रो गं पाण्डुरोगार्बुदे तथा ६४
गुल्मं ग्रन्थिं कृमीन्कासं श्वासं प्लीहोदरं जयेत्
एष वै खदिरारिष्टः सर्वकुष्ठनिवारणः ६५
बब्बूलारिष्टः क्षयकासादौ
तुलाद्वयं तु बब्बूल्याश्चतुद्रो र्णे! जले पचेत्
द्रो णशेषे रसे शीते गुडस्य त्रितुलां क्षिपेत् ६६
धातकीं षोडशपलां कृष्णां च द्विपलां तथा
जातीफलानि कङ्कोलमेलात्वक्पत्रकेशरम् ६७
लवङ्गं मरिचं चैव पलिकान्युपकल्पयेत्
मासं भाण्डे स्थितस्त्वेष बब्बूलारिष्टको जयेत्
क्षयं कुष्ठमतीसारं प्रमेहश्वासकासकम् ६८
द्रा क्षाऽरिष्टः पुष्ट्यादौ
द्रा क्षातुलाऽद्ध द्विद्रो णे जलस्य विपचेत् सुधीः
पादशेषे कषाये च पूते शीते विनिक्षिपेत् ६९
गुडस्य द्वितुलां तत्र त्वगेलापत्रकेशरम्
प्रियङ्गुर्मरिचं कृष्णा विडङ्गं चेति चूर्णयेत् ७०
पृथक्पलोन्मितैर्भागैस्ततो भाण्डे निधापयेत्
समन्ततो घट्टयित्वा पिबेञ्जातरसंततः ७१
उरःक्षतं क्षयं हन्ति कासश्वासगलामयान्
द्रा क्षाऽरिष्टाह्वयः प्रोक्तो बलकृन्मलशोधनः ७२
रोहितकारिष्टो गुदजग्रहण्यादौ
रोहितकतुलामेकां चतुद्रो र्णे! जले पचेत्
पादशेषे रसे शीते पूते पलशतद्वयम् ७३
दद्याद् गुडस्य धातक्याः पलषोडशिका मता
पञ्चकोलं त्रिजातं च त्रिफलां च विनिक्षिपेत् ७४
चूर्णयित्वापलांशेन ततोभाण्डेनिधापयेत्
मासादूर्ध्वं च पिबतां गुदजा यान्ति संक्षयम् ७५
ग्रहणीपाण्डुहृद्रो गप्लीहगुल्मोदराणि च
कुष्ठशोफारुचिहरो रोहितारिष्टसञ्ज्ञितः ७६
दशमूलारिष्टो वातादौ
पर्ण्यौ बृहत्यौ गोकण्टो बिल्वोऽग्निमन्थकोऽरलुः ७७
पाटला काश्मरी चेति दशमूलमिहोच्यते
दशमूलानि कुर्वीत भागैः पञ्चपलैःपृथक् ७८
पञ्चविंशत्पलं कुर्याच्चित्रकं पौष्करं तथा
कुर्याद्विंशपलं लोध्रं गुडूची तत्समा भवेत् ७९
पलैः षोडशभिर्धात्री रविसङ्ख्यैर्दुरालभा
खदिरो बीजसारश्च पथ्या चेति पृथक्पलैः ८०
अष्टभिर्गणितः कुष्ठं मञ्जिष्ठा देवदारु च
विडङ्गं मधुकं भार्ङ्गी कपित्थोऽक्ष पुनर्नवा ८१
चव्यं मांसी प्रियङ्गुश्च सारिवा कृष्णजीरकम्
त्रिवृता रेणुकं रास्ना पिप्पली क्रमुकः शटी ८२
हरिद्रा शतपुष्पा च पद्मकं नागकेशरम्
मुस्तमिन्द्र यवः शुण्ठी जीवकर्षभकौ तथा ८३
मेदा चान्या महामेदा काकोल्यौ ऋद्धिवृद्धिके
कुर्यात्पृथग्द्विपलिकान्पचेदष्टगुणे जले ८४
चतुर्थाशं शृतं नीत्वा मृद्भाण्डे संनिधापयेत्
चतुःषष्टिपलां द्रा क्षां पचेन्नीरे चतुर्गुणे ८५
त्रिपादशेषं शीतं च पूर्वक्वाथे शृतं क्षिपेत्
द्वात्रिंशत्पलिकं क्षौद्रं दद्याद् गुणचतुःशतम् ८६
त्रिंशत्पलानि धातक्याः कङ्कोलं जलचन्दनम्
जातीफलं लवङ्गं च त्वगेलापत्रकेशरम् ८७
पिप्पली चेति संचूर्ण्य भागैर्द्विपलिकः पृथक्
शाणमात्रां च कस्तूरीं सर्वमेकत्र निक्षिपेत् ८८
भूमौ निखातयेद्भाण्डं ततो जातरसं पिबेत्
कतकस्य फलं क्षिप्त्वा रसं निर्मलतां नयेत् ८९
ग्रहणीमरुचिं श्वासं कासं गुल्मं भगन्दरम्
वातव्याधिं क्षयं छर्दिं पाण्डुरोगं च कामलाम् ९०
कुष्ठान्यर्शांसि मेहांश्च मन्दाग्निमुदराणि च
शर्करामश्मरीं मूत्रकृच्छ्रं धातुक्षयं जयेत् ९१
कृशानां पुष्टिजननो वन्ध्यानां गर्भदः परः
अरिष्टो दशमूलाख्यस्तेजः शुक्रबलप्रदः ९२
इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे आसवारिष्टादिसन्धानकल्पना नाम दशमोऽध्यायः

धातुशोधनमारण[सम्पाद्यताम्]

अथ धातुशोधनमारणकल्पनानामैकादशोऽध्यायः
अथ धातूनां समुदायेन शोधनमारणम्
तत्रादौ धातूनां संख्या नामानि च
स्वर्णतारारताम्राणि नागवङ्गौ च तीक्ष्णकम्
धातवः सप्त विज्ञेयास्ततस्ताञ्छोधयेद् बुधः १
धातुशोधनविधिः
स्वर्णतारारताम्रायः पत्राण्यग्नौ प्रतापयेत्
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके २
गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा
एवं स्वर्णादिलोहानां विशुद्धिः सम्प्रजायते ३
नागवङ्गयोः शोधनविधिः
नागवङ्गौ प्रतप्तौ च गालितौ तौ निषेचयेत्
त्रिधा त्रिधा विशुद्धिः स्याद्र विदुग्धेन च त्रिधा ४
अथ स्वर्णमारणम्
स्वर्णाच्च द्विगुणं सूतमम्लेन सह मर्दयेत्
तद्गोलकसमं गन्धं निदध्यादधरोत्तरम् ५
गोलकं च ततो रुन्ध्याच्छरावदृढसम्पुटे
त्रिंशद्वनोपलैर्दद्यात्पुटान्येवं चतुर्दश
निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ६
स्वर्णमारणे द्वितीयो विधिः
काञ्चने गालिते नागं षोडशांशेन निक्षिपेत् ७
चूर्णयित्वा तथाऽम्लेन घृष्ट्वा कृत्वा च गोलकम्
गोलकेन समं गन्धं दत्त्वा चैवाधरोत्तरम् ८
शरावसम्पुटे धृत्वा पुटेत् त्रिंशद्वनोपलैः
एवं सप्तपुटैर्हेम निरुत्थं भस्म जायते ९
तृतीयो विधिः
काञ्चनाररसैर्घृष्ट्वा समसूतकगन्धयोः
कज्जल्या हेमपत्राणि लेपयेत्सममात्रया १०
काञ्चनारत्वचः कल्को मूषायुग्मं प्रकल्पयेत्
धृत्वा तत्संपुटे गोलं मृण्मूषासंपुटे च तत् ११
निधाय संधिरोधं च कृत्वा संशोष्य गोमयैः
वह्निं खरतरं कुर्यादेवं दद्यात्पुटत्रयम्
निरुत्थं जायते भस्म सर्वकार्येषु योजयेत् १२
चतुर्थो विधिः
काञ्चनारप्रकारेण लाङ्गली हन्ति काञ्चनम्
ज्वालामुखी यथा हन्यात्तथा हन्ति मनः शिला १३
पञ्चमो विधिः
शिलासिन्दूरयोश्चूर्णं समयोरर्कदुग्धकैः १४
सप्तैव भावना दद्याच्छोषयेच्च पुनः पुनः
ततस्तु गालिते हेम्नि कल्कोऽय दीयते समः १५
पुनर्धमेदतितरां यथा कल्को विलीयते
एवं वेलात्रयं दद्यात्कल्कं हेममृतिर्भवेत् १६
षष्ठो विधिः
पारावतमलैर्लिम्पेदथवा कुक्कुटोद्भवैः
हेमपत्राणि तेषां च प्रदद्यादधरोत्तरम् १७
गन्धचूर्णं समं दत्त्वा शरावयुगसम्पुटे
प्रदद्यात्कुक्कुटपुटं पञ्चभिर्गोमयोपलैः १८
एवं नवपुटान्दद्याद्दशमं च महापुटम्
त्रिंशद्वनोपलैर्देयं जायते हेमभस्मकम् १९
स्वर्णभस्मगुणाः
सुवर्णं च भवेत्स्वादु तिक्तं स्निग्धं हिमं गुरु
बुद्धिविद्यास्मृतिकरं विषहारि रसायनम् २०
रजतमारणे प्रथमो विधिः
भागैकं तालकं मर्द्यं जम्भेनाम्लेन केनचित्
तेन भागत्रयं तारपत्राणि परिलेपयेत् २१
धृत्वा मूषापुटे रुद्ध्वा पुटेत्त्रिंशद्वनोपलैः
समुद्धृत्य पुनस्तालं दत्त्वा रुद्ध्वा पुटे पचेत्
एवं चतुर्दशपुटैस्तारभस्म प्रजायते २२
द्वितीयो विधिः
स्नुहीक्षीरेण सम्पिष्टं माक्षिकं तेन लेपयेत् २३
तालकस्य प्रकारेण तारपत्राणि बुद्धिमान्
पुटेच्चतुर्दशपुटैस्तार भस्म प्रजायते २४
आर इ!पित्तलइ! मारणविधिः
अर्कक्षीरेण सम्पिष्टो गन्धकस्तेन लेपयेत्
समेनारस्य पत्राणि शुद्धान्यम्लद्र वैर्मुहुः २५
ततो मूषापुटे धृत्वा पुटेद्गजपुटेन च
एवं पुटद्वयेनैव भस्मारं भवति ध्रुवम्
आरवत्कांस्यमप्येवं भस्मतां याति निश्चितम् २६
ताम्रपित्तल कांस्यमारणविधिः
अर्कक्षीरवदाजं स्यात्क्षीरं निर्गुण्डिका तथा
ताम्ररीतिध्वनिवधे समगन्धकयोगतः २७
ताम्रमारणविधिः
सूक्ष्माणि ताम्रपत्राणि कृत्वा संस्वेदयेद् बुधः
वासरत्रयमम्लेन ततः खल्वे विनिक्षिपेत् २८
पादांशं सूतकं दत्त्वा याममम्लेन मर्दयेत्
तत उद्धृत्य पत्राणि लेपयेद् द्विगुणेन च २९
गन्धकेनाम्लघृष्टेन तस्य कुर्याच्च गोलकम्
ततः पिष्ट्वा च मीनाक्षीं चाङ्गेरीं वा पुनर्नवाम् ३०
तत्कल्केन बहिर्गोलं लेपयेदङ्गुलोन्मितम्
धृत्वा तद्गोलकं भाण्डे शरावेण च रोधयेत् ३१
वालुकाभिः प्रपूर्याथ विभूतिलवणांबुभिः
दत्त्वा भांडमुखे मुद्रा ं! ततश्चुल्यां विपाचयेत् ३२
क्रमवृद्धाग्निना सम्यग्यावद्याम चतुष्टयम्
स्वाङ्गशीतलमुद्धृत्य मर्दयेत्सूरणद्र वैः ३३
दिनैकं गोलकं कुर्यादर्द्धगन्धेन लेपयेत्
सघृतेन ततो मूषां पुटे गजपुटे पचेत् ३४
स्वाङ्गशीतं समुद्धृत्य मृतं ताम्रं शुभं भवेत्
वांतिं भ्रांतिं क्लमं मूर्च्छां न करोति कदाचन ३५
सीसकमारणे प्रथमो विधिः
ताम्बूलीरससम्पिष्टशिलालेपात्पुनः पुनः
द्वात्रिंशद्भिः पुटैर्नागो निरुत्थो याति भस्मताम् ३६
द्वितीयो विधिः
अश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निक्षिपेत्
मृत्पात्रे द्रा विते नागे लोहदर्व्या प्रचालयेत् ३७
यामैकेन भवेद्भस्म तत्तुल्यां च मनःशिलाम्
काञ्जिकेन द्वयं पिष्ट्वा पचेद् दृढपुटेन च ३८
स्वाङ्गशीतं पुनः पिष्ट्वा शिलया काञ्जिकेन च
पुनः पुटेच्छरावाभ्यामेवं षष्टिपुटैर्मृतिः ३९
वङ्गमारणविधिः
मृत्पात्रे द्रा विते वङ्गे चिञ्चाऽश्वत्थत्वचो रजः ४०
क्षिप्त्वा तेन चतुर्थांशमयोदर्व्या प्रचालयेत्
ततो द्वियाममात्रेण वङ्गभस्म प्रजायते ४१
अथ भस्मसमं तालं क्षिप्त्वाऽम्लेन प्रमर्दयेत्
ततो गजपुटे पक्त्वा पुनरम्लेन मर्दयेत् ४२
तालेन दशमांशेन याममेकं ततः पुटेत्
एवं दशपुटैः पक्वो वङ्गस्तु म्रियते ध्रुवम् ४३
लौहमारणे प्रथमो विधिः
शुद्धं लोहभवं चूर्णं पातालगरुडीरसैः
मर्दयित्वा पुटेद्वह्नौ दद्यादेवं पुटत्रयम् ४४
पुटत्रयं कुमार्या च कुठारच्छिन्निकारसैः
पुटषट्कं ततो दद्यादेवं तीक्ष्णमृतिर्भवेत् ४५
द्वितीयो विधिः
क्षिपेत्तु द्वादशांशेन दरदं तीक्ष्णचूर्णतः
मर्दयेत्कन्यकाद्रा वैर्यामयुग्मं ततः पुटेत् ४६
एवं सप्तपुटैर्मृत्युं लोहचूर्णमवाप्नुयात्
रसैः कुठारच्छिन्नायाः पातालगरुडीरसैः
स्तन्येन चार्कदुग्धेन तीक्ष्णस्यैवं मृतिर्भवेत् ४७
तृतीयो विधिः
सूतकाद् द्विगुणं गन्धं दत्वा कुर्याच्च कज्जलीम्
द्वयोः समं लोहचूर्णं मर्दयेत्कन्यकाद्र वैः ४८
यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रके
घर्मे धृत्वा रुबूकस्य पत्रैराच्छादयेद् बुधः ४९
यामार्द्धेनोष्णतां यायाद्धान्यराशौ न्यसेत्ततः
दत्त्वोपरि शरावं तु त्रिदिनान्ते समुद्धरेत् ५०
पिष्ट्वा च गालयेद्वस्त्रादेवं वारितरं भवेत्
एवं सर्वाणि लोहानि स्वर्णादीन्यपि मारयेत् ५१
सर्वधातूनां मारणे सामान्यविधिः
शिलागन्धार्कदुग्धाक्ताः स्वर्णाद्याः सर्वधातवः
म्रियन्ते द्वादशपुटैः सत्यं गुरुवचो यथा ५२
अथोपधातूनां शोधनमारणप्रकाराः
उपधातूनां गणना
माक्षिकं तुत्थकाभ्रौ च नीलाञ्जनशिलालकाः
रसकञ्चेति विज्ञेया एते सप्तोपधातवः ५३
स्वर्णमाक्षिकस्य शोधनविधिः
माक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च
मातुलुङ्गद्र वैर्वाऽथ जम्बीरोत्थद्र वैः पचेत् ५४
चालयेल्लोहजे पात्रे यावत्पात्रं सुलोहितम्
भवेत्तप्तं तु संशुद्धिं स्वर्णमाक्षिकमृच्छति ५५
तस्य मारणविधिः
कुलत्थस्य कषायेण घृष्ट्वा तैलेन वा पुटेत्
तक्रेण वाजमूत्रेण म्रियते स्वर्णमाक्षिकम् ५६
रौप्यमाक्षिकशोधनविधिः
कर्कोटीमेषशृङ्ग्युत्थैर्द्र वैर्जम्बीरजैर्दिनम्
भावयेदातपे तीव्रे विमला शुद्ध्य्ति ध्रुवम् ५७
तुत्थशोधनविधिः
विष्ठया मर्दयेत् तुत्थं मार्जारककपोतयोः ५८
दशांशं टङ्कणं दत्त्वा पचेन्मृदुपुटे ततः
पुटं दध्ना तथा क्षौद्रै र्देयं तुत्थविशुद्धये ५९
अभ्रकशोधनविधिः
कृष्णाभ्रकं धमेद्वह्नौ ततः क्षीरे विनिक्षिपेत्
भिन्नपत्रं तु तत्कृत्वा तण्डुलीयाम्लयोर्द्र वैः
भावयेदष्टयामं तदेवं शुद्ध्य्ति चाभ्रकम् ६०
अभ्रकमारणे प्रथमो विधिः
कृत्वा धान्याभ्रकं तत्तु शोषयित्थाऽथ मर्दयेत्
अर्कक्षीरैर्दिनं खल्वे चक्राकारं च कारयेत् ६१
वेष्टयेदर्कपत्रैश्च सम्यग्गजपुटे पचेत्
पुनर्मर्द्यं पुनः पाच्यं सप्तवारं प्रयत्नतः ६२
ततो वटजटाक्वाथैस्तद्वद्देयं पुटत्रयम्
म्रियते नात्र संदेहः सर्वयोगेषु योजयेत् ६३
मृताभ्रकस्यामृतीकरणविधिः
तुल्यं घृतं मृताभ्रेण लोहपात्रे विपाचयेत्
घृते जीर्णे तदभ्रं तु सर्वयोगेषु योजयेत् ६४
मृताभ्रकगुणाः
मृतं त्वभ्रं हरेन्मृत्युं जरापलितनाशनम्
अनुपानैश्च संयुक्तं तत्तद्रो गहरं परम् ६५
अभ्रकमारणे द्वितीयो विधिः
शुद्धं धान्याभ्रकं मुस्तशुण्ठीषड्भागयोजितम्
मर्दयेत्काञ्जिकेनैव दिनं चित्रकजै रसैः ६६
ततो गजपुटं दद्यात्तस्मादुद्धृत्य मर्दयेत्
त्रिफलावारिणा तद्वत्पुटेदेवं पुटैस्त्रिभिः ६७
वलागोमूत्रमुसलीतुलसीसूरणद्र वैः
मर्दितं पुटितं वह्नौ त्रित्रिवेलं व्रजेन्मृतिम् ६८
अभ्रकसत्त्वप्रकारः
धान्याभ्रकस्य भागैकं द्वौ भागौ टङ्कणस्य च ६९
पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना पचेत्
स्वभावं शीतलं चूर्णं सर्वरोगेषु योजयेत् ७०
नीलाञ्जनशोधनविधिः
नीलाञ्जनं चूर्णयित्वा जम्बीरद्र वभावितम्
दिनैकमातपे शुद्धं भवेत्कार्येषु योजयेत् ७१
गैरिककासीसादिशोधनविधिः
एवं गैरिककासीसटङ्कणानि वराटिका
तौरी शङ्खं च कङ्कुष्ठं शुद्धिमायाति निश्चितम् ७२
मनः शिलाशोधनविधिः
पचेत्त्र्यहमजामूत्रैर्दोलायन्त्रे मनः शिलाम्
भावयेत्सप्तधा पित्तैरजायाः शुद्धिमृच्छति ७३
हरितालशोधनविधिः
तालकं कणशः कृत्वा तच्चूर्णं काञ्जिके क्षिपेत्
दोलायन्त्रेण यामैकं ततः कूष्माण्डजैर्द्र वैः ७४
तिलतैले पचेद्यामं यामं च त्रिफलाजलैः
एवं यन्त्रे चतुर्यामं पाच्यं शुद्ध्य्ति तालकम् ७५
रसकखिर्पिर शोधनविधिः
नृमूत्रेवाऽथ गोमूत्रे सप्ताहं रसकं पचेत्
दोलायन्त्रेण शुद्धिः स्यात्ततः कार्येषु योजयेत् ७६
धातूनां सत्त्वपातनविधिः
लाक्षामीनपयश्छागं टङ्कणं मृगशृङ्गकम्
पिण्याकं सर्षपाः शिग्रुर्गुञ्जोर्णागुडसैन्धवाः
यवतिक्ता घृतं क्षौद्रं यथालाभं विचूर्णयेत् ७७
एभिर्विमिश्रिताः सर्वे धातवो गाढवह्निना
मूषाध्माताः प्रजायन्ते मुक्तसत्त्वा न संशयः ७८
अथ रत्नानां शोधनमारणप्रकाराः
तत्रादौ वज्रशोधनविधिः
कुलत्थकोद्र वक्वाथैर्दोलायन्त्रे विपाचयेत्
व्याघ्रीकन्दगतं वज्रं त्रिदिनं शुद्धिमृच्छति ७९
वज्रशोधने द्वितीयो विधिः
तप्तं तप्तं तु तद्वज्रं खरमूत्रैर्निषेचयेत्
पुनस्तप्यं पुनः सेच्यमेवं कुर्यात्त्रिसप्तधा ८०
वज्रमारणे प्रथमो विधिः
मत्कुणैस्तालकं पिष्ट्वा यावद्भवति गोलकम्
तद्गोले निहितं वज्रं तद्गोलं वह्निना धमेत् ८१
सिञ्चयेदश्वमूत्रेण तद्गोले च क्षिपेत्पुनः
रुद्ध्वा ध्मातं पुनः सेच्यमेवं कुर्यात्त्रिसप्तधा ८२
एवं च म्रियते वज्रं चूर्णं सर्वत्र योजयेत् ८३
द्वितीयो विधिः
हिङ्गुसैन्धवसंयुक्ते क्वाथे कौलत्थजे क्षिपेत्
तप्तं तप्तं पुनर्वज्रं भूयाच्चूर्णं त्रिसप्तधा ८४
तृतीयो विधिः
मण्डूकं कांस्यजे पात्रे निगृह्य स्थापयेत्सुधीः
स भीतो मूत्रयेत्तत्र तन्मूत्रे वज्रमावपेत्
तप्तं तप्तं च बहुधा वज्रस्यैवं मृतिर्भवेत् ८५
वैक्रान्तस्य संशोधनमारणविधिः
वैक्रान्तं वज्रवच्छोद्ध्यं नीलं वा लोहितं तथा
हयमूत्रेण तत्सेच्यं तप्तं तप्तं द्विसप्तधा ८६
ततस्तु मेषशृङ्ग्युक्तपञ्चाङ्गे गोलके क्षिपेत्
पुटेन्मूषापुटे रुद्ध्वा कुर्यादेवं च सप्तधा ८७
वैक्रान्तं भस्मतां याति वज्रस्थाने नियोजयेत् ८८
अवशिष्टरत्नानां शोधनविधिः
स्वेदयेद्दोलिकायन्त्रे जयन्त्याः स्वरसेन च
मणिमुक्ताप्रवालानां यामकं शोधनं भवेत् ८९
तेषामेव मारणविधिः
कुमार्यास्तण्डुलीयेन स्तन्येन च निषेचयेत्
प्रत्येकं सप्तवेलं च तप्ततप्तानि कृत्स्नशः ९०
मौक्तिकानि प्रवालानि तथा रत्नान्यशेषतः
क्षणाद्विविधवर्णानि म्रियन्ते नात्र संशयः ९१
उक्तमाक्षिकवन्मुक्ताः प्रवालानि च मारयेत्
वज्रवत्सर्वरत्नानि शोधयेन्मारयेत्तथा ९२
शिलाजतुनः प्रथमः शोधनविधिः
शिलाजतु समानीय ग्रीष्मतप्तशिलाच्युतम्
गोदुग्धैस्त्रिफलाक्वाथैर्भृङ्गद्रा वैश्च मर्दयेत्
आतपे दिनमेकैकं तच्छुष्कं शुद्धतां व्रजेत् ९३
द्वितीयो विधिः
मुख्यां शिलाजतुशिलां सूक्ष्मखण्डप्रकल्पिताम्
निक्षिप्यात्युष्णपानीये यामैकं स्थापयेत्सुधीः ९४
मर्दयित्वा ततो नीरं गृह्णीयाद्वस्त्रगालितम्
स्थापयित्वा च मृत्पात्रे धारयेदातपे बुधः ९५
उपरिस्थं घनं यत्स्यात्तत्क्षिपेदन्यपात्रके
धारयेदातपे धीमानुपरिस्थं घनं नयेत् ९६
एवं पुनः पुनर्नीत्वा द्विमासाभ्यां शिलाजतु
भूयात्कार्यक्षमं वह्नौ क्षिप्तं लिङ्गोपमं भवेत् ९७
निर्धूमं च ततः शुद्धं सर्वकर्मसु योजयेत्
अधः स्थितं च यच्छेषं तस्मिन्नीरं विनिक्षिपेत् ९८
विमर्द्य धारयेद्घर्मे पूर्ववच्चैव तन्नयेत् ९९
मण्डूरस्य शोधनमारणविधिः
अक्षाङ्गारैर्धमेत्किट्टं लोहजं तद्गवां जलैः
सेचयेत्तप्ततप्तं तत्सप्तवारं पुनः पुनः १००
चूर्णयित्वा ततः क्वाथैर्द्विगुणैस्त्रिफलाभवैः
आलोड्य भर्जयेद्वह्नौ मण्डूरं जायते वरम् १०१
क्षारकल्पना
क्षीरवृक्षस्य काष्ठानि शुष्काण्यग्नौ प्रदीपयेत्
नीत्वा तद्भस्म मृत्पात्रे क्षिप्त्वा नीरे चतुर्गुणे
विमर्द्य धारयेद्रा त्रौ प्रातरच्छं जलं नयेत् १०२
तन्नीरं क्वाथयेद्वह्नौ यावत्सर्वं विशुष्यति
ततः पात्रात्समुल्लिख्य क्षारो ग्राह्यः सितप्रभः १०३
चूर्णाभः प्रतिसार्यः स्यात्पेयः स्यात्क्वाथवत्स्थितः
इति क्षारद्वयं धीमानुक्तकार्येषु योजयेत् १०४
इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे धातुशोधनमारणनामैकादशोऽध्यायः

रसादिशोधनमारणकल्पना[सम्पाद्यताम्]

अथ रसादिशोधनमारणकल्पनानाम द्वादशोऽध्यायः
तत्रादौ रसप्रशंसा
पारदः सर्वरोगाणां जेता पुष्टिकरः स्मृतः
सुज्ञेन साधितः कुर्यात्संसिद्धिं देहलोहयोः १
रसनामानि
रसेन्द्र ः! पारदः सूतो हरजः सूतको रसः
मिश्रकश्चेति नामानि ज्ञेयानि रसकर्मसु २
ताम्रादिधातूनां सूर्यादीनामधिष्ठाननिर्देशः
ताम्रतारारनागाश्च हेमवङ्गौ च तीक्ष्णकम्
कांस्यकं कान्तलोहं च धातवो नव ये स्मृताः
सूर्यादीनां ग्रहाणां ते कथिता नामभिः क्रमात् ३
पारदशोधनविधिः
राजीरसोनमूषायां रसं क्षिप्त्वा विबन्धयेत्
वस्त्रेण दोलिकायन्त्रे स्वेदयेत्काञ्जिकैस्त्र्! यहम् ४
दिनैकं मर्दयेत्सूतं कुमारीसम्भवैर्द्र वैः
तथा चित्रकजैः क्वाथैर्मर्दयेदेकवासरम् ५
काकमाचीरसैस्तद्वद् दिनमेकं च मर्दयेत्
त्रिफलायास्तथा क्वाथै रसो मर्द्यः प्रयत्नतः ६
ततस्तेभ्यः पृथक्कुर्यात्सूतं प्रक्षाल्य काञ्जिकैः
ततः क्षिप्त्वा रसं खल्वे रसादर्द्धं च सैन्धवम् ७
मर्दयेन्निम्बुकरसैर्दिनमेकमनारतम्
ततो राजी रसोनश्च मुख्यश्च नवसादरः ८
एतै रससमैस्तद्वत्सूतो मर्द्यस्तुषाम्बुना
ततः संशोध्य चक्राभंकृत्वा लिप्त्वा च हिङ्गुना ९
द्विस्थालीसम्पुटे धृत्वा पूरयेल्लवणेन च
अधः स्थाल्यां ततो मुद्रा ं! दद्याद् दृढतरां बुधः १०
विशोष्याग्निं विधायाधो निषिञ्चेदम्बुनोपरि
ततस्तु कुर्यात्तीव्राग्निं तदधः प्रहरत्रयम् ११
एवं निपातयेदूर्ध्वंरसो दोषविवर्जितः
अथोर्ध्वपिठरीमध्ये लग्नो रसो रसोत्तमः १२
गन्धकशोधनविधिः
लोहपात्रे विनिक्षिप्य घृतमग्नौ प्रतापयेत्
तप्ते घृते तत्समानं क्षिपेद्गन्धकजं रजः १३
विद्रुतं गन्धकं ज्ञात्वा दुग्धमध्ये विनिःक्षिपेत्
एवं गंधकशुद्धिः स्यात्सर्वकार्येषु योजयेत् १४
हिङ्गुलशोधनविधिः
मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम्
सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् १५
हिङ्गुलात्पारदनिष्कासनविधिः
निम्बूरसैर्निम्बपत्ररसैर्वा याममात्रकम् १६
पिष्ट्वा दरदमूर्ध्वं च पातयेत्सूतयुक्तिवत्
ततः शुद्धरसं तस्मान्नीत्वा कार्येषु योजयेत् १७
पारदस्य मुखकरणविधिः
कालकूटो वत्सनाभः शृङ्गकश्च प्रदीपकः
हालाहलो ब्रह्मपुत्रो हारिद्र ः! सक्तुकस्तथा १८
सौराष्ट्रिक इति प्रोक्ता विषभेदा अमी नव
अर्कसेहुण्डधत्तूरलाङ्गलीकरवीरकम् १९
गुञ्जाऽहिफेनावित्येताः सप्तोपविषजातयः
एतैर्विमर्दितः सूतश्छिन्नपक्षः प्रजायते
मुखं च जायते तस्य धातूंश्च ग्रसते क्षणात् २०
द्वितीयो रसमुखकरणविधिः
अथवा त्रिकटुक्षारौ राजी लवणपञ्चकम् २१
रसोनो नवसारश्च शिग्रुश्चैकत्र चूर्णितैः
समांशैः पारदादेतैर्जम्बीरेण द्र वेण वा
निम्बुतोयैः काञ्जिकैर्वा सोष्णखल्वे विमर्दयेत् २२
अहोरात्रत्रयेण स्याद्र से धातुचरं मुखम्
तृतीयो रसमुखकरणविधिः
अथवा बिन्दुलीकीटै रसो मर्द्यस्त्रिवासरम्
लवणाम्लैर्मुखं तस्य जायते धातुघस्मरम् २३
कच्छपयन्त्रेण गन्धकजारणविधिः
अथ कच्छपयन्त्रेण गन्धजारणमुच्यते
मृत्कुण्डे निक्षिपेत्तोयं तन्मध्ये च शरावकम् २४
महत्कुण्डपिधानाभं मध्ये मेखलया युतम्
लिप्त्वा च मेखलामध्यं चूर्णेनात्र रसं क्षिपेत् २५
रसस्योपरि गन्धस्य रजो दद्यात्समांशकम्
दत्त्वोपरि शरावं च भस्ममुद्रा ं! प्रदापयेत् २६
तस्योपरि पुटं दद्याच्चतुर्भिर्गोमयोपलैः
एवं पुनः पुनर्गन्धं षड्गुणं जारयेद् बुधः २७
गन्धे जीर्णे भवेत्सूतस्तीक्ष्णाग्निः सर्वकर्मकृत् २८
पारदमारणविधिः
धूमसारं रसं तोरीं गन्धकं नवसादरम् २९
यामैकं मर्दयेदम्लैर्भागं कृत्वा समांशकम्
काचकूप्यां विनिक्षिप्य तां च मृद्वस्त्रमुद्र या ३०
विलिप्य परितो वक्त्रे मुद्रा ं! दत्त्वा च शोषयेत्
अधः सच्छिद्र पिठरीमध्ये कूपीं निवेशयेत् ३१
पिठरीं वालुकापूरैर्भृत्वा चाकूपिकागलम्
निवेश्य चुल्ल्यां तदधः कुर्याद्वह्निं शनैः शनैः ३२
तस्मादप्यधिकं किञ्चित्पावकं ज्वालयेत्क्रमात्
एवं द्वादशभिर्यामैर्म्रियते सूतकोत्तमः ३३
स्फोटयेत्स्वाङ्गशीतं तमूर्ध्वगं गन्धकं त्यजेत्
अधः स्थं मृतसूतं च सर्वकर्मसु योजयेत् ३४
द्वितीयः पारदमारणविधिः
अपामार्गस्य बीजानां मूषायुग्मं प्रकल्पयेत्
तत्सम्पुटे न्यसेत्सूतं मलयूदुग्धमिश्रितम् ३५
द्रो णपुष्पीप्रसूनानि विडङ्गमिरिमेदकः
एतच्चूर्णमधोर्ध्वं च दत्त्वा मुद्रा प्रदीयते ३६
तं गोलं सन्धयेत्सम्यङ्मृण्मूषासम्पुटे सुधीः
मुद्रा ं! दत्त्वा शोधयित्वा ततो गजपुटे पचेत्
एवमेकपुटेनैव जायते भस्म सूतकम् ३७
तृतीयः पारदमारणविधिः
काकोदुम्बरिकादुग्धरसं किञ्चिद्विमर्दयेत् ३८
तद्दुग्धघृष्टहिङ्गोश्च मूषायुग्मं प्रकल्पयेत्
क्षिप्त्वा तत्सम्पुटे सूतं तत्र मुद्रा ं! प्रदापयेत् ३९
धृत्वा तं गोलकं प्राज्ञो मृण्मूषासम्पुटेऽधिके
पचेन्मृदुपुटेनैव सूतको याति भस्मताम् ४०
चतुर्थः पारदमारणविधिः
नागवल्लीरसैर्घृष्टः कर्कोटीकन्दगर्भितः
मृण्मूषासम्पुटे पक्त्वा सूतो यात्येव भस्मताम् ४१
अथ ज्वरादौ रसाः प्रोच्यन्ते
तत्र ज्वराङ्कुशरसः
खण्डितं हरिणशृङ्गं ज्वालामुख्या रसैः समम्
रुद्ध्वा भाण्डे पचेच्चुल्ल्यां यामयुग्मं ततो नयेत् ४२
अष्टांशं त्रिकटुं दद्यान्निष्कमात्रं च भक्षयेत्
नागवल्लीरसैः सार्द्धं वातपित्तज्वरापहम् ४३
अयं ज्वराङ्कुशो नाम रसः सर्वज्वरापहः
एकाहिकं द्व्याहिकं च त्र्! याहिकं वा न संशयः ४४
ज्वरारिरसः
पारदं रसकं तालं तुत्थं टङ्कणगन्धके
सर्वमेतत्समं शुद्धं कारवेल्लीरसैर्दिनम् ४५
मर्दयेल्लेपयेत्तेन ताम्रपात्रोदरं भिषक्
अङ्गुल्यर्धप्रमाणेन ततो रुद्ध्वा च तन्मुखम् ४६
पचेत्तं वालुकायन्त्रे क्षिप्त्वा धान्यानि तन्मुखे
यदा स्फुटन्ति धान्यानि तदा सिद्धं विनिर्दिशेत् ४७
ततो नयेत्स्वाङ्गशीतं ताम्रपात्रोदराद्भिषक्
रसं ज्वरारिनामानं विचूर्ण्य मरिचैः समम् ४८
माषैकं पर्णखण्डेन भक्षयेन्नाशयेज्ज्वरम्
त्रिदिनैर्विषमं तीव्रमेकद्वित्रिचतुर्थकम् ४९
शीतज्वरारिरसः
तालकं तुत्थकं ताम्रं रसं गन्धं मनःशिलाम्
कर्षं कर्षं प्रयोक्तव्यं मर्दयेत् त्रिफलाऽम्बुभिः ५०
गोलं न्यसेत्सम्पुटके पुटं दद्यात् प्रयत्नतः
ततो नीत्वाऽकदुग्धेन वज्रीदुग्धेन सप्तधा ५१
क्वाथेन दन्त्याः श्यामायाः भावयेत्सप्तधा पुनः
माषमात्रं रसं दिव्यं पञ्चाशन्मरिचैर्युतम् ५२
गुडं गद्याणकं चैव तुलसीदलयुग्मकम्
भक्षयेत्त्रिदिनं भक्त्या शीतारिर्दुर्लभः परः ५३
पथ्यं दुग्धौदनं देयं विषमं शीतपूर्वकम्
दाहपूर्वं हरत्याशु तृतीयकचतुर्थकौ
द्व्याहिकं सततं चैव वैवर्ण्यं च नियच्छति ५४
ज्वरघ्नी गुटिका
भागैकः स्याद्र साच्छुद्धादैलेयः पिप्पली शिवा
आकारकरभो गन्धः कटुतैलेन शोधितः ५५
फलानि चेन्द्र वारुण्याश्चतुर्भागमिता अमी
एकत्र मर्दयेच्चूर्णमिन्द्र वारुणिकारसैः ५६
माषोन्मितां गुटीं कृत्वा दद्यात्सद्योज्वरे बुधः
छिन्नारसानुपानेन ज्वरघ्नी गुटिका मता ५७
क्षयादौ लोकनाथरसः
शुद्धो बुभुक्षितः सूतो भागद्वयमितो भवेत्
तथा गन्धस्य भागौ द्वौ कुर्यात्कज्जलिकां तयोः ५८
सूताच्चतुर्गुणेष्वेव कपर्देषु विनिक्षिपेत्
भागैकं टङ्कणं दत्त्वा गोक्षीरेण विमर्दयेत् ५९
तथा शङ्खस्य खण्डानां भागानष्टौ प्रकल्पयेत्
क्षिपेत्सर्वं पुटस्यान्तश्चूर्णलिप्तशरावयोः ६०
गर्त्ते हस्तोन्मिते धृत्वा पुटेद्गजपुटेन च
स्वाङ्गशीतं समुद्धृत्य पिष्ट्वा तत्सर्वमेकतः
षड्गुञ्जासम्मितं चूर्णमेकोनत्रिंशदूषणैः ६१
तत्रानुपानानि
घृतेन वातजे दद्यान्नवनीतेन पित्तजे
क्षौद्रे ण श्लेष्मजे दद्यादतीसारे क्षये तथा ६२
अरुचौ ग्रहणीरोगे कार्श्ये मन्दानले तथा
कासश्वासेषु गुल्मेषु लोकनाथरसो हितः ६३
तद्भक्षणविधिः
तस्योपरि घृतान्नं च भुञ्जीत कवलत्रयम्
मञ्चे क्षणैकमुत्तानः शयीतानुपधानके ६४
पथ्यभोजनम्
अनम्लमन्नं सघृतं भुञ्जीत मधुरं दधि
प्रायेण जाङ्गलं मांसं प्रदेयं घृतपाचितम् ६५
सुदुग्धभक्तंदद्याच्च जातेऽग्नौ सान्ध्यभोजने
सघृतान्मुद्गवटकान्व्यञ्जनेष्ववचारयेत् ६६
तत्र स्नानव्यवस्था
तिलामलककल्केन स्नापयेत्सर्पिषाऽथवा
अभ्यञ्जयेत्सर्पिषा च स्नानं कोष्णोदकेन च ६७
सेवनसमये त्याज्यपदार्थाः
क्वचित्तैलं न गृह्णीयान्न बिल्वं कारवेल्लकम्
वार्ताकं शफरीं चिञ्चां त्यजेद्व्यायाममैथुने ६८
मद्यं सन्धानकं हिङ्गु शुण्ठीं माषान्मसूरकान्
कूष्माण्डं राजिकां कोपं काञ्जिकं चैव वर्जयेत् ६९
त्यजेदयुक्तनिद्रा ं! च कांस्यपात्रे च भोजनम्
ककारादियुतं सर्वं त्यजेच्छाकफलादिकम् ७०
पथ्योऽय लोकनाथेऽस्तुऐ! शुभनक्षत्रवासरे
सेवनविधिः
पूर्णातिथौ सिते पक्षे जाते चन्द्र बले तथा ७१
पूजयित्वा लोकनाथं कुमारीं भोजयेत्ततः
दानं दत्त्वा द्विघटिकामध्ये ग्राह्यो रसोत्तमः ७२
रसजदाहशान्त्युपायः
रसाच्चेज्जायते तापस्तदा शर्करया युतम् ७३
सत्त्वं गुडूच्या गृह्णीयाद्वंशरोचनया युतम्
खर्जूरं दाडिमं द्रा क्षामिक्षुखण्डानि दापयेत् ७४
रोगानुसारेणानुपानानि
अरुचौ निस्तुषं धान्यं घृतभृष्टं सशर्करम्
दद्यात्तथा ज्वरे धान्यगुडूचीक्वाथमाहरेत् ७५
उशीरवासकक्वाथं दद्यात्समधुशर्करम्
रक्तपित्ते कफे श्वासे कासे च स्वरसंक्षये ७६
अग्निभृष्टजयाचूर्णं मधुना निशि दीयते
निद्रा नाशेऽतिसारे च ग्रहण्यां मन्दपावके ७७
सौवर्चलाभयाकृष्णाचूर्णमुष्णोदकैः पिबेत्
शूलेऽजीर्णे तथा कृष्णा मधुयुक्ता ज्वरे हिता ७८
प्लीहोदरे वातरक्ते छर्द्यां चैव गुदाङ्कुरे
नासिकादिषु रक्तेषु रसं दाडिमपुष्पजम् ७९
दूर्वायाः स्वरसं नस्ये प्रदद्याच्छर्करायुतम्
कोलमज्जा कणा बर्हिपक्षभस्म सशर्करम् ८०
मधुना लेहयेच्छर्दिहिक्काकोपस्य शान्तये
विधिरेष प्रयोज्यस्तु सर्वस्मिन्पोट्टलीरसे ८१
मृगाङ्के हेमगर्भे च मौक्तिकाख्ये रसेषु च
इत्ययं लोकनाथाख्यो रसः सर्वरुजो जयेत् ८२
लघुलोकनाथरसः
वराटभस्म मण्डूरं चूर्णयित्वा घृते पचेत्
तत्समं मारिचं चूर्णं नागवल्ल्यां विभावितम् ८३
तच्चूर्णं मधुना लेह्यमथवा नवनीतकैः
माषमात्रं क्षयं हन्ति यामे यामे च भक्षितम् ८४
लोकनाथरसो ह्येष मण्डलाद्रा जयक्ष्मनुत् ८५
क्षयादौ मृगाङ्कपोट्टलीरसः
भूर्जवत्तनुपत्राणि हेम्नः सूक्ष्माणि कारयेत्
तुल्यानि तानि सूतेन खल्वे क्षिप्त्वा विमर्दयेत् ८६
काञ्चनाररसेनैव ज्वालामुख्या रसेन वा
लाङ्गल्या वा रसैस्तावद्यावद्भवति पिष्टिका ८७
ततो हेम्नश्चतुर्थांशं टङ्कणं तत्र निक्षिपेत्
पिष्टमौक्तिकचूर्णं च हेमद्विगुणमावपेत् ८८
तेषु सर्वसमं गन्धं क्षिप्त्वा चैकत्र मर्दयेत्
तेषां कृत्वा ततो गोलवासोभिः परिवेष्टयेत् ८९
पश्चान्मृदा वेष्टयित्वा शोषयित्वा च धारयेत्
शरावसम्पुटस्यान्तस्तत्र मुद्रा ं! प्रदापयेत् ९०
लवणापूरिते भाण्डे धारयेत्तं च सम्पुटम्
मुद्रा ं! दत्त्वा शोषयित्वा बहुभिर्गोमयैः पुटेत् ९१
ततः शीते समाहृत्य गन्धं सूतसमं क्षिपेत्
घृष्ट्वा च पूर्ववत्खल्वे पुटेद् गजपुटेन च ९२
स्वाङ्गशीतं ततो नीत्वा गुञ्जायुग्मं प्रयोजयेत्
अष्टभिर्मरिचैर्युक्तः कृष्णात्रययुतोऽथवा ९३
विलोक्य देयो दोषादीनेकैका रसरक्तिका
सर्पिषा मधुना वाऽपि दद्याद्दोषाद्यपेक्षया ९४
लोकनाथसमं पथ्यं कुर्यात्स्वस्थमनाः शुचिः
श्लेष्माणं ग्रहणीं कासं श्वासं क्षयमरोचकम्
मृगाङ्कोऽय रसो हन्यात्कृशत्वं बलहीनताम् ९५
क्षयश्वासादौ हेमगर्भपोट्टलीरसः
सूतात्पादप्रमाणेन हेम्नः पिष्टं प्रकल्पयेत्
तयोः स्याद् द्विगुणो गन्धो मर्दयेत्काञ्चनारिणा ९६
कृत्वा गोलं क्षिपेन्मूषासम्पुटे मुद्र येत्ततः
पचेद् भूधरयन्त्रेण वासरत्रितयं बुधः ९७
तत उद्धृत्य तत्सर्वं दद्याद् गन्धं च तत्समम्
मर्दयेदार्द्र करसैश्चित्रकस्वरसेन च ९८
स्थूलपीतवराटांश्च पूरयेत्तेन युक्तितः
एतस्मादौषधात्कुर्यादष्टमांशेन टङ्कणम् ९९
टङ्कणार्धं विषं दत्त्वा पिष्ट्वा सेहुण्डदुग्धकैः
मुद्र येत्तेन कल्केन वराटानांमुखानि च १००
भाण्डे चूर्णप्रलिप्तेऽथ धृत्वा मुद्रा ं! प्रदापयेत्
गर्त्ते हस्तोन्मिते धृत्वा पुटेद्गजपुटेन च १०१
स्वाङ्गशीतं रसं ज्ञात्वा प्रदद्याल्लोकनाथवत्
पथ्यं मृगाङ्कवज्ज्ञेयं त्रिदिनं लवणं त्यजेत् १०२
यदा छर्दिर्भवेत्तस्य दद्याच्छिन्नाशृतं तदा
मधुयुक्तं तथा श्लेष्मकोपे दद्याद्गुडार्द्र कम् १०३
विरेके भर्जिता भङ्गा प्रदेया दधिसंयुता
जयेत्कासं क्षयं श्वासं ग्रहणीमरुचिं तथा १०४
अग्निं च कुरुते दीप्तं कफवातं नियच्छति
हेमगर्भ परो ज्ञेयो रसः पोट्टलिकाऽभिधः १०५
द्वितीयो हेमगर्भपोट्टलीरसः
रसस्य भागाश्चत्वारस्तावन्तः कनकस्य च
तयोश्च पिष्टिकां कृत्वा गन्धो द्वादशभागकः १०६
कुर्यात्कज्जलिकां तेषां मुक्ताभागाश्च षोडशः
चतुर्विंशच्च शङ्खस्य भागैकं टङ्कणस्य च १०७
एकत्र मर्दयेत्सर्वं पक्वनिम्बूकजैः रसैः
कृत्वा तेषां ततो गोलं मूषासम्पुटके न्यसेत् १०८
मुद्रा ं! दत्त्वा ततो हस्तमात्रे गर्त्ते च गोमयैः
पुटेद् गजपुटेनैव स्वाङ्गशीतं समुद्धरेत् १०९
पिष्ट्वा गुञ्जाचतुर्मानं दद्याद्गव्याज्यसंयुतम्
एकोनत्रिंशदुन्मानमरिचैः सह दीयते ११०
राजते मृण्मये पात्रे काचजे वाऽवलेहयेत्
लोकनाथसमं पथ्यं कुर्याच्च स्वस्थमानसः १११
कासे श्वासे क्षये वाते कफे ग्रहणिकागदे
अतिसारे प्रयोक्तव्या पोट्टली हेमगर्भिका ११२
विषमज्वरादौ महाज्वराङ्कुशरसः
शुद्धसूतो विषं गन्धः प्रत्येकं शाणसम्मिताः
धूर्त्तबीजं त्रिशाणं स्यात्सर्वेभ्यो द्विगुणा भवेत् ११३
हेमाह्वा कारयेदेषां सूक्ष्मं चूर्णं प्रयत्नतः
देयं जम्बीरमज्जाभिश्चूर्णं गुञ्जाद्वयोन्मितम् ११४
आर्द्र कस्वरसैर्वाऽपि ज्वरं हन्ति त्रिदोषजम्
एकाहिकं द्व्याहिकं वा त्र्! याहिकं वा चतुर्थकम् ११५
विषमं च ज्वरं हन्याद्विख्यातोऽय ज्वराङ्कुशः ११६
अतिसारादौ आनन्द भैरवरसः
दरदं वत्सनाभं च मरिचं टङ्कणं कणाम्
चूर्णयेत्समभागेन रसो ह्यानन्दभैरवः ११७
गुञ्जैकं वा द्विगुञ्जं वा बलं ज्ञात्वा प्रयोजयेत्
मधुना लेहयेच्चानु कुटजस्य फलं त्वचम् ११८
चूर्णितं कर्षमात्रं तु त्रिदोषोत्थातिसारजित्
दध्यन्नं दापयेत्पथ्यं गवाज्यं तक्रमेव च
पिपासायां जलं शीतं विजया च हिता निशि ११९
त्रिदोषे लघुसूचिकाभरणरसः
विषं पलमितं सूतः शाणिकश्चूर्णयेद् द्वयम्
तच्चूर्णं सम्पुटे क्षिप्त्वा कावलिप्तशरावयोः १२०
मुद्रा ं! दत्त्वा च संशोष्य ततश्चुल्यां निवेशयेत्
वह्निं शनैः शनैः कुर्यात्प्रहरद्वयसंख्यया १२१
तत उद्घाटयेन्मुद्रा मुपरिस्थां शरावकात्
संलग्नो यो भवेत्सूतस्तं गृह्णीयाच्छनैः शनैः १२२
वायुस्पर्शो यथा न स्यात्तथा कुप्यां निवेशयेत्
यावत्सूच्या मुखे लग्नं कुप्या निर्याति भेषजम् १२३
तावन्मात्रो रसो देयो मूर्च्छिते सन्निपातिनि
क्षुरेण प्रच्छिते मूर्ध्निं तत्राङ्गुल्या च घर्षयेत् १२४
रक्तभेषजसम्पर्कान्मूर्च्छितोऽपि हि जीवति
तथैव सर्पदष्टस्तु मृतावस्थोऽपि जीवति १२५
यदा तापो भवेत्तस्य मधुरं तत्र दीयते १२६
सन्निपाते जलबन्धुरसः
सूतभस्मसमं गन्धं गन्धात्पादं मनः शिला
माक्षिकं पिप्पली व्योषं प्रत्येकं शिलया समम् १२७
चूर्णयेद्भावयेत्पित्तैर्मत्स्यमायूरसम्भवैः
सप्तधा भावयेच्छुष्कं देयं गुञ्जाद्वयं हितम् १२८
तालपर्णीरसश्चानु पञ्चकोलशृतोऽथवा
जलबन्धुरसो नाम सन्निपातं नियच्छति
जलयोगश्च कर्त्तव्यस्तेन वीर्यं भवेद्र से १२९
सन्निपाते पञ्चवक्त्ररसः
शुद्धसूतं विषं गन्धं मरिचं टङ्कणं कणाम्
मर्दयेद् धूर्त्तजद्रा वैर्दिनमेकं च शोषयेत् १३०
पञ्चवक्त्रो रसो नाम द्विगुञ्जः सन्निपातजित्
अर्कमूलकषायं तु सत्र्! यूषमनुपाययेत् १३१
युक्तं दध्योदनं पथ्यं जलयोगं च कारयेत्
रसेनानेन शाम्यन्ति सक्षौद्रे ण कफादयः १३२
मध्वार्द्र करसं चानुपिबेदग्निविवृद्धये
यथेष्टं घृतमांसाशी शक्तो भवति पावकः १३३
सन्निपाते उन्मत्तरसः
रसं गन्धकतुल्यांशं धत्तूरफलजद्र वैः
मर्दयेद्दिनमेकं तु तत्तुल्यं त्रिकटुं क्षिपेत् १३४
उन्मत्ताख्यो रसो नाम्ना नस्ये स्यात्सन्निपातजित् १३५
सन्निपातादौ अञ्जनरसः
निस्त्वग्जैपालबीजं च दशनिष्कं विचूर्णयेत्
मरिचं पिप्पलद्यं सूतं प्रतिनिष्कं विमिश्रयेत् १३६
भाव्यो जम्बीरजैद्रा र्वैः! सप्ताहं सम्प्रयत्नतः
रसोऽयमञ्जने दत्तः सन्निपातं विनाशयेत् १३७
शूलादौ नाराचरसः
सूतं टङ्कणकं तुल्यं मरिचं सूततुल्यकम्
गन्धकं पिप्पलद्यं शुण्ठीं द्वौ द्वौ भागौ विचूर्णयेत् १३८
सर्वतुल्यं क्षिपेद्दन्तीबीजं निस्तुषितं भिषक्
द्विगुञ्जं रेचनं सिद्धं नाराचोऽय महारसः
आध्मानं मलविष्टम्भानुदावर्त्तं च नाशयेत् १३९
शूलादौ इच्छाभेदीरसः
दरदं टङ्कणं शुण्ठी पिप्पली चेति कार्षिकाः
हेमाह्वा पलमात्रा स्याद्दन्तीबीजं च तत्समम् १४०
विचूर्ण्यैकत्र सर्वाणि गोदुग्धेनैव पाययेत्
त्रिगुञ्जं रेचनं दद्याद्विष्टम्भाध्मानरोगिषु १४१
सर्वमेहे वसन्तकुसुमाकररसः
द्वौ भागौ हेमभूतेश्च गगनं चापि तत्समम्
लोहभस्म त्रयो भागाश्चत्वारो रसभस्मनः १४२
वङ्गभस्म त्रिभागं स्यात्सर्वमेकत्र मर्दयेत्
प्रवालं मौक्तिकं चैव रससाम्येन दापयेत् १४३
भावना गव्यदुग्धेन रसैर्घृष्ट्वाऽटरुषकैः
हरिद्रा वारिणा चैव मोचकन्दरसेन च १४४
शतपत्ररसेनापि मालत्याः स्वरसेन च
पश्चान्मृगमदश्चन्द्र तुलसीरसभावितः १४५
कुसुमाकर इत्येष वसन्तपदपूर्वकः
गुञ्जाद्वयं ददीतास्य मधुना सर्वमेहनुत् १४६
सिताचन्दनसंयुक्तश्चाम्लपित्तादिरोगजित् १४७
क्षयादौ राजमृगाङ्करसः
सूतभस्म त्रयो भागा भागैकं हेमभस्मकम्
मृताभ्रस्य च भागैकं शिलागन्धकतालकम् १४८
प्रतिभागद्वयं शुद्धमेकीकृत्य विचूर्णयेत्
वराटान्पूरयेत्तेन छागीक्षीरेण टङ्कणम् १४९
पिष्ट्वा तेन मुखं रुद्ध्वा मृद्भाण्डे सन्निरोधयेत्
शुष्कं गजपुटे पक्त्वा चूर्णयेत्स्वाङ्गशीतलम् १५०
रसो राजमृगाङ्कोऽय चतुर्गुञ्जः क्षयापहः
दशपिप्पलिकाक्षौद्रै रेकोनत्रिंशदूषणैः १५१
सघृतं दापयेत्पथ्यं स्त्रीकोपाग्निश्रमांस्त्यजेत्
पथ्यं वा लघुमांसानि राजरोगप्रशान्तये १५२
क्षयश्वासादौ स्वयमग्निरसः
शुद्धं सूतं द्विधा गन्धं कुर्यात्खल्वेन कज्जलीम्
तयोः समं तीक्ष्णचूर्णं मर्दयेत्कन्यकाद्र वैः १५३
द्वियामान्ते कृतं गोलं ताम्रपात्रे विनिक्षिपेत्
आच्छाद्यैरण्डपत्रेण यामार्धेऽत्युष्णता भवेद् १५४
धान्यराशौ न्यसेत्पश्चादहोरात्रात्समुद्धरेत्
संचूर्ण्य गालयेद्वस्त्रे सत्यं वारितरं भवेत् १५५
भावयेत्कन्यकाद्रा वैः सप्तधा भृङ्गजैस्तथा
काकमाचीकुरण्टोत्थद्र वैर्मुण्ड्याः पुनर्नवैः १५६
सहदेव्यमृतानीलीनिर्गुण्डीचित्रजैस्तथा
सप्तधा तु पृथग्द्रा वैर्भाव्यं शोष्यं तथातपे १५७
सिद्धयोगो ह्ययं ख्यातः सिद्धानां च मुखागतः
अनुभूतो मया सत्यं सर्वरोगगणापहः १५८
स्वर्णादीन्मारयेदेवं चूर्णीकृत्य तु लोहवत्
त्रिफलामधुसंयुक्तः सर्वरोगेषु योजयेत् १५९
त्रिकटुत्रिफलैलाभिर्जातीफललवङ्गकैः
समभागोन्मितैरेतैः समः पूर्वरसो भवेत् १६०
संचूर्ण्य लेहयेत्क्षौद्रै र्भक्ष्यं निष्कद्वयं द्वयम्
स्वयमग्निरसो नाम्ना क्षयकासनिकृन्तनः १६१
सर्वकासेष्वमृतार्णवरसः
पारदं गन्धकं शुद्धं मृतलोहं च टङ्कणम्
रास्ना विडङ्गत्रिफला देवदारु कटुत्रयम् १६२
अमृता पद्मकं क्षौद्रं विश्वं तुल्यांशचूर्णितम्
त्रिगुञ्जं सर्वकासार्त्तः सेवयेदमृतार्णवम् १६३
श्वासे सूर्यावर्त्तो रसः
सूतार्धो गन्धको मर्द्यो यामैकं कन्यकाद्र वैः
द्वयोस्तुल्यं ताम्रपत्रं पूर्वकल्केन लेपयेत् १६४
दिनैकंस्थालिकायन्त्रे पक्वमादाय चूर्णयेत्
सूर्यावर्त्तो रसो ह्येष द्विगुञ्जः श्वासजिद्भवेत् १६५
वातरोगे स्वच्छन्दभैरवरसः
शुद्धं सूतं मृतं लोहं ताप्यं गन्धकतालके
पथ्याऽग्निमन्थं निर्गुडी त्र्! यूषणं टङ्कणं विषम् १६६
तुल्यांशं मर्दयेत्खल्वे दिनं निर्गुण्डिकाद्र वैः
मुण्डीद्रा वैर्दिनैकं तु द्विगुञ्जं वटकीकृतम् १६७
भक्षयेद्वातरोगार्त्तोनाम्ना स्वच्छन्दभैरवम्
रास्नाऽमृतादेवदारुशुण्ठीवातारिजं शृतम्
सगुग्गुलुं पिबेत्कोष्णमनुपानं सुखावहम् १६८
ग्रहणीरोगे हंसपोट्टलीरसः
दग्धान्कपर्दिकान्पिष्ट्वा त्र्! यूषणं टङ्कणं विषम्
गन्धकं शुद्धसूतं च तुल्यं जम्बीरजैर्द्र वैः १६९
मर्दयेद्भक्षेयन्माषं मरिचाज्यं लिहेदनु
निहन्ति ग्रहणीरोगं पथ्यं तक्रौदनं हितम् १७०
अश्मर्यां त्रिविक्रमो रसः
मृतं ताम्रमजाक्षीरैः पाच्यं तुल्यैर्गतद्र वम्
तत्ताम्रं शुद्धसूतं च गन्धकं च समं समम् १७१
निर्गुण्डीस्वरसैर्मर्द्यं तद्गोलं सन्धयेद्दिनम्
यामैकं बालुकायन्त्रे पाच्यं योज्यं द्विगुञ्जकम् १७२
बीजपूरकमूलं तु सजलं चानुपाययेत्
रसस्त्रिविक्रमो नाम्ना मासैकेनाश्मरीप्रणुत् १७३
कुष्ठादौ महातालेश्वररसः
तालं ताप्यं शिलां सूतं शुद्धं सैन्धवटङ्कणे
समांशं चूर्णयेत्खल्वे सूताद् द्विगुणगन्धकम् १७४
गन्धतुल्यं मृतं ताम्रं जम्बीरैर्दिनपञ्चकम्
मर्द्यं षड्भिः पुटैः पाच्यं भूधरे संपुटोदरे १७५
पुटे पुटे द्र वैर्मर्द्यं सर्वमेतत्तु षट्पलम्
द्विपलं मारितं ताम्रं लोहभस्म चतुष्पलम् १७६
जम्बीराम्लेन तत्सर्वं दिनं मर्द्यं पुटेल्लघु
त्रिंशदंशं विषं चास्य क्षिप्त्वा सर्वं विचूर्णयेत् १७७
माहिषाज्येन संमिश्रं निष्कार्धं भक्षयेत्सदा
मध्वाज्यैर्वाकुचीचूर्णं कर्षमात्रं लिहेदनु १७८
सर्वकुष्ठानि हन्त्याशु महातालेश्वरो रसः १७९
कुष्ठकुठाररसः
भस्मसूतसमो गन्धो मृतायस्ताम्रगुग्गुलुः
त्रिफला च महानिम्बश्चित्रकश्चशिलाजतु
इत्येतच्चूर्णितं कुर्यात्प्रत्येकं शाणषोडशम् १८०
चतुःषष्टिः करञ्जस्य बीजचूर्णं प्रकल्पयेत्
चतुःषष्टिमृतं चाभ्रं मध्वाज्याभ्यां विलोडयेत् १८१
स्निग्धे भाण्डे धृतं खादेद् द्विनिष्कं सर्वकुष्ठनुत्
रसः कुष्ठकुठारोऽय गलत्कुष्ठनिवारणः १८२
श्वेतकुष्ठादौ उदयादित्यो रसः
शुद्धं सूतं द्विधा गन्धं मर्द्यं कन्याद्र वैर्दिनम्
तद्गोलं पिठरीमध्ये ताम्रपात्रेण रोधयेत् १८३
सूतकाद् द्विगुणेनैव शुद्धेनाधोमुखेन च
पार्श्वे भस्म निधायाथ पात्रोर्ध्वं गोमयं जलम् १८४
किञ्चित् किञ्चित्प्रदातव्यं चुल्ल्यां यामद्वयं पचेत्
चण्डाग्निना तदुद्धृत्य स्वाङ्गशीतं विचूर्णयेत् १८५
काष्ठोदुम्बरिकावह्नित्रिफलाराजवृक्षकम्
विडङ्गं वाकुचीबीजं क्वाथयेत्तेन भावयेत् १८६
दिनैकमुदयादित्योरसो देयो द्विगुञ्जकः
विचर्चिकां दद्रुकुष्ठं वातरक्तं च नाशयेत् १८७
अनुपानं च कर्तव्यं वाकुचीफलचूर्णकम्
खदिरस्य कषायेण समेन परिपाचितम् १८८
त्रिशाणं तद् गवां क्षीरैः क्वाथैर्वा त्रैफलैः पिबेत्
त्रिदिनान्ते भवेत्स्फोटः सप्ताहाद्वा किलासके १८९
नीलद्यं गुञ्जां च कासीसं धत्तूरं हंसपादिकाम्
सूर्यभक्तां च चाङ्गेरीं पिष्ट्वा मूलानिलेपयेत् १९०
स्फोटस्थानप्रशान्त्यर्थं सप्तरात्रं पुनः पुनः
श्वेतकुष्ठं निहन्त्याशु साध्यासाध्यं न संशयः १९१
अपरः श्वित्रलेपोऽपि कथ्यतेऽत्र भिषग्वरैः
गुञ्जाफलाग्निचूर्णं च लेपितं श्वेतकुष्ठनुत् १९२
शिलाऽपामार्गभस्मापि लिप्तं श्वित्रं विनाशयेत् १९३
कुष्ठादौ सर्वेश्वररसः
शुद्धं सूतं चतुर्गन्धं पलं यामं विचूर्णयेत्
मृतताम्राभ्रलोहानां दरदस्य पलं पलम्
सुवर्णं रजतं चैव प्रत्येकं दशनिष्ककम् १९४
माषैकं मृतवज्रं च तालं शुद्धं पलद्वयम्
जम्बीरोन्मत्तवासाभिः स्नुह्यर्क विषमुष्टिभिः १९५
मर्द्यं हयारिजैद्रा र्वैः! प्रत्येकेन दिनं दिनम्
एवं सप्तदिनं मर्द्यं तद्गोलं वस्त्रवेष्टितम् १९६
वालुकायन्त्रगं स्वेद्यं त्रिदिनं लघुवह्निना
आदाय चूर्णयेच्छ्लक्ष्णं पलैकं योजयेद्विषम् १९७
द्विपलं पिप्पलीचूर्णं मिश्रं सर्वेश्वरो रसः
द्विगुञ्जो लिह्यते क्षौद्रै ः! सुप्तिमण्डलकुष्ठनुत् १९८
वाकुचीदेवकाष्ठं च कर्षमात्रं सुचूर्णयेत्
लिहेदैरण्डतैलाक्तमनुपानं सुखावहम् १९९
सुप्त्यादौ स्वर्णक्षीरीरसः
हेमाह्वां पञ्चपलिकां क्षिप्त्वा तक्रघटे पचेत्
तक्रे जीर्णे समुद्धृत्य पुनः क्षीरघटे पचेत् २००
क्षीरे जीर्णे समुद्धृत्य क्षालयित्वा विशोषयेत्
तच्चूर्णं पञ्चपलिकं मरिचानां पलद्वयम् २०१
पलैकं मूर्च्छितं सूतमेकीकृत्य तु भक्षयेत्
निष्कैकं सुप्तिकुष्ठार्त्तः स्वर्णक्षीरीरसो ह्ययम् २०२
प्रमेहे मेहबद्धरसः
भस्मसूतं मृतं कान्तं मुण्डभस्म शिलाजतु
शुद्धं ताप्यं शिलां व्योषं त्रिफलां कोलबीजकम् २०३
कपित्थं रजनीचूर्णं भृङ्गराजेन भावयेत्
विंशद्वारं विशोष्याथ मधुयुक्तं लिहेत्सदा २०४
निष्कमात्रो हरेन्मेहान्मेहबद्धो रसो महान्
महानिम्बस्य बीजानि पिष्ट्वा षट्सम्मितानि च २०५
पलतण्डुलतोयेन घृतनिष्कद्वयेन च
एकीकृत्य पिबेच्चानु हन्ति मेहं चिरन्तनम् २०६
जलोदरादौ महावह्निरसः
चतुःसूतस्य गन्धाष्टौ रजनी त्रिफला शिवा
प्रत्येकं च द्विभागं स्यात्त्रिवृज्जैपालचित्रकम् २०७
प्रत्येकं च त्रिभागं स्यात् त्र्! यूषणं दन्तिजीरके
प्रत्येकमष्टभागं स्यादेकीकृत्य विचूर्णयेत् २०८
जयन्तीस्नुक्पयोभृङ्गवह्निवातारितैलकैः
प्रत्येकेन क्रमाद्भाव्यं सप्तवारं पृथक्पृथक् २०९
महावह्निरसो नाम निष्कमुष्णजलैः पिबेत्
विरेचनं भवेत्तेन तक्रभक्तं ससैन्धवम् २१०
दिनान्ते दापयेत्पथ्यं वर्जयेच्छीतलं जलम्
सर्वोदरहरः प्रोक्तो मूढवातहरः परः २११
गुल्मप्लीहादौ विद्याधररसः
गन्धकं तालकं ताप्यं मृतताम्रं मनः शिलाम्
शुद्धं सूतं च तुल्यांशं मर्दयेद्भावयेद् दिनम् २१२
पिप्पल्यास्तु कषायेण वज्रीक्षीरेण भावयेत्
निष्कार्धं भक्षयेत्क्षौद्रै र्गुल्मप्लीहादिकं जयेत् २१३
रसो विद्याधरो नाम गोमूत्रं च पिबेदनु २१४
पक्तिशूले त्रिनेरसः
टङ्कणं हारिणं शृङ्गं स्वर्णं शुल्बं मृतं रसम्
दिनैकमार्द्र कद्रा वैर्मर्द्यं रुद्ध्वा पुटे पचेत्
त्रिनेत्राख्यरसस्यैकं माषं मध्वाज्यकैर्लिहेत् २१५
सैन्धवं जीरकं हिंगु मध्वाज्याभ्यां लिहेदनु
पक्तिशूलहरः ख्यातो मासमात्रान्न संशयः २१६
शूले शूलगजकेसरी रसः
शुद्धं सूतं द्विधा गन्धं यामैकं मर्दयेद् दृढम्
द्वयोस्तुल्यं शुद्धताम्रं सम्पुटे तन्निरोधयेत् २१७
ऊर्ध्वाधो लवणं दत्त्वा मृद्भाण्डे धारयेद्भिषक्
ततो गजपुटे पक्त्वा स्वाङ्गशीतं समुद्धरेत् २१८
सम्पुटं चूर्णयेत्सूक्ष्मं पर्णखण्डे द्विगुञ्जकम्
भक्षयेत्सर्वशूलार्त्तो हिङ्गु शुण्ठी च जीरकम् २१९
वचामरिचजं चूर्णं कर्षमुष्णजलैः पिबेत्
असाध्यं नाशयेच्छूलं रसोऽय गजकेसरी २२०
अग्निमान्द्यादौ अग्नितुण्डीवटीरसः
शुद्धं सूतं विषं गन्धमजमोदां फलत्रयम्
स्वर्जिक्षारं यवक्षारं वह्निसैन्धवजीरकम् २२१
सौवर्चलं विडङ्गानि सामुद्रं त्र्! यूषणं समम्
विषमुष्टिं सर्वतुल्यां जम्बीराम्लेन मर्दयेत् २२२
मरिचाभां वटीं खादेद्वह्निमान्द्यप्रशान्तये २२३
विषूचिकायाम् अजीर्णकण्टकरसः
शुद्धसूतं विषं गन्धं समं सर्वं विचूर्णयेत्
मरिचं सर्वतुल्यांशं कण्टकार्याः फलद्र वैः २२४
मर्दयेद्भावयेत्सर्वमेकविंशतिवारकम्
वटीं गुञ्जात्रयं खादेत्सर्वाजीर्णप्रशान्तये
अजीर्णकण्टकः सोऽय रसो हन्ति विषूचिकाम् २२५
कफरोगे मन्थानभैरवरसः
मृतं सूतं मृतं ताम्रं हिङ्गु पुष्करमूलकम्
सैन्धवं गन्धकं तालं कटुकीं चूर्णयेत्समम् २२६
पुनर्नवादेवदालीनिर्गुण्डीतण्डुलीयकैः
तिक्तकोशातकीद्रा वैर्दिनैकं मर्दयेद् दृढम् २२७
माषमात्रं लिहेत्क्षौद्रै रसं मन्थानभैरवम्
कफरोगप्रशान्त्यर्थं निम्बक्वाथं पिबेदनु २२८
वातरोगे वातनाशनरसः
सूतहाटकवज्राणि ताम्रं लोहं च माक्षिकम्
तालं नीलाञ्जनं तुत्थमहिफेनं समांशकम् २२९
पञ्चानां लवणानां च भागमेकं विमर्दयेत्
वज्रीक्षीरैर्दिनैकं तु रुद्ध्वाऽधो भूधरे पचेत् २३०
माषैकमार्द्र कद्रा वैर्लेहयेद्वातनाशनम्
पिप्पलीमूलजक्वाथं सकृष्णमनुपाययेत् २३१
सर्वान्वातविकारांस्तु निहन्त्याक्षेपकादिकान् २३२
सन्निपातादौ कनकसुन्दरो रसः
कनकस्याष्टशाणाः स्युः सूतो द्वादशभिर्मतः
गन्धोऽपि द्वादश प्रोक्तस्ताम्रंशाणद्वयोन्मितम्
अभ्रकं स्याच्चतुः शाणं माक्षिकं च द्विशाणिकम् २३३
वङ्गो द्विशाणः सौबीरं त्रिशाणं लोहमष्टकम्
विषं त्रिशाणिकं कृत्वा लाङ्गली पलसंमिता २३४
मर्दयेद्दिनमेकं च रसैरम्लफलोद्भवैः
दद्यान्मृदुपुटं वह्नौ ततः सूक्ष्मं विचूर्णयेत् २३५
माषमात्रो रसो देयः सन्निपाते सुदारुणे
आर्द्र कस्वरसेनैव रसोनस्य रसेन वा २३६
किलासं सर्वकुष्ठानि विसर्पं च भगन्दरम्
ज्वरं गरमजीर्णं च जयेद्रो गहरो रसः २३७
सन्निपातभैरवरसः
रसो गन्धस्त्रिकर्षः स्यात्कुर्यात्कज्जलिकां तयोः
ताराभ्रताम्रवङ्गाहिसाराश्चैकैककार्षिकाः २३८
शिग्रुज्वालामुखीशुण्ठी बिल्वेभ्यस्तण्डुलीयकात्
प्रत्येकं स्वरसैः कुर्याद्यामैकैकं विमर्दनम् २३९
कृत्वा गोलं वृतं वस्त्रे लवणापूरिते न्यसेत्
काचभाण्डे ततः स्थाल्यां काचकूपीं निवेशयेत् २४०
बालुकाभिः प्रपूर्याथ वह्निर्यामद्वयं भवेत्
तत उद्धृत्य तं गोलं चूर्णयित्वा विमिश्रयेत् २४१
प्रवालचूर्णकर्षेण शाणमात्रविषेण च
कृष्णसर्पस्य गरलैर्द्विवेलं भावयेत्तथा २४२
तगरं मुशली मांसी हेमाह्वा वेतसः कणा
नीलिनी पद्मकं चैला चित्रकश्च कुठेरकः २४३
शतपुष्पा देवदाली धत्तूरागस्त्यमुण्डिकाः
मधूकजातीमदनरसैरेषां विमर्दयेत् २४४
प्रत्येकमेकवेलं च ततः संशोष्य धारयेत्
बीजपूरार्द्र कद्रा वैर्मरिचैः षोडशोन्मितैः २४५
रसो द्विगुञ्जाप्रमितः सन्निपातेषु दीयते
प्रसिद्धोऽय रसो नाम्ना सन्निपातस्य भैरवः २४६
अतीसारादौ ग्रहणीकपाटरसः
तारमौक्तिकहेमानि सारश्चैकैकभागकाः
द्विभागो गन्धकः सूतस्त्रिभागो मर्दयेदिमान् २४७
कपित्थस्वरसैर्गाढं मृगशृङ्गे ततः क्षिपेत्
पुटेन्मध्यपुटेनैव तत उद्धृत्य मर्दयेत् २४८
बलारसैः सप्तवेलमपामार्गरसैस्त्रिधा
लोध्रप्रतिविषामुस्तधातकीन्द्र यवामृताः २४९
प्रत्येकमेषां स्वरसैर्भावना स्यात्त्रिधा त्रिधा
माषमात्रोरसोदेयोमधुना मरिचैस्तथा २५०
हन्यात्सर्वानतीसारान्ग्रहणीं सर्वजामपि
कपाटो ग्रहणीरोगे रसोऽय वह्निदीपनः २५१
ग्रहणीवज्रकपाटरसः
मृतसूताभ्रकं गन्धं यवक्षारं सटङ्कणम्
अग्निमन्थं वचां कुर्यात्सूततुल्यानिमान्सुधीः २५२
ततो जयन्तीजम्बीरभृङ्गद्रा वैर्विमर्दयेत्
त्रिवासरं ततो गोलं कृत्वा संशोष्य धारयेत् २५३
लोहपात्रे शरावं च दत्त्वोपरि विमुद्र येत्
अधो वह्निं शनैः कुर्याद्यामार्धं तत उद्धरेत् २५४
रसतुल्यां प्रतिविषां दद्यान्मोचरसं तथा
कपित्थविजयाद्रा वैर्भावयेत्सप्तधा पृथक् २५५
धातकीन्द्र यवा मुस्ता लोध्रं बिल्वं गुडूचिका
एतद्र सैर्भावयित्वा वेलैकैकं च शोषयेत् २५६
रसं वज्रकपाटाख्यं शाणैकं मधुना लिहेत्
वह्निं शुण्ठीं विडं बिल्वं लवणं चूर्णयेत्समम् २५७
पिबेदुष्णाम्बुना चानु सर्वजां ग्रहणीं जयेत् २५८
वाजीकरणे मदनकामदेवो रसः
तारं वज्रं सुवर्णं च ताम्रं सूतकगन्धकम्
लोहं क्रमविवृद्धानि कुर्यादेतानि मात्रया २५९
विमर्द्य कन्यकाद्रा वैर्न्यसेत्काचमये घटे
विमुच्य पिठरीमध्ये धारयेत्सैन्धवामृते २६०
पिठरीं मुद्र येत्सम्यक् ततश्चुल्ल्यां निवेशयेत्
वह्निं शनैः शनैः कुर्याद्दिनैकं तत उद्धरेत् २६१
स्वाङ्गशीतं च सञ्चूर्ण्य भावयेदर्कदुग्धकैः
अश्वगन्धा च काकोली वानरी मुसली क्षुरा २६२
त्रित्रिवेलं रसैरासां शतावर्याश्च भावयेत्
पद्मकन्दकसेरूणां रसैः काशस्य भावयेत् २६३
कस्तूरीव्योषकर्पूरकङ्कोलैलालवङ्गकम्
पूर्वचूर्णादष्टमांशमेतच्चूर्णं विमिश्रयेत् २६४
सर्वैः समां शर्करां च दत्त्वा शाणोन्मितं पिबेत्
गोदुग्धद्विपलेनैव मधुराहारसेवकः २६५
अस्य प्रभावात्सौन्दर्यं बलं तेजोऽभिवर्धते
तरुणी रमयेद्बह्वीः शुक्रहानिर्न जायते २६६
वाजीकरणे कन्दर्पसुन्दर रसः
सूतो वज्रमहिर्मुक्ता तारं हेमासिताभ्रकम्
रसैः कर्षांशकानेतान्मर्दयेदिरिमेदजैः २६७
प्रवालचूर्णं गन्धश्च द्विद्विकर्षं विमिश्रयेत्
ततोऽश्वगन्धास्वरसैर्विमर्द्य मृगशृङ्गके २६८
क्षिप्त्वा मृदुपुटे पक्त्वा भावयेद्धातकीरसैः
काकोली मधुकं मांसी बलात्रयबिसेङ्गुदम् २६९
द्रा क्षापिप्पलिवन्दाकं वरी पर्णीचतुष्टयम्
परूषकं कसेरुश्च मधूकं वानरी तथा २७०
भावयित्वा रसैरेषां शोषयित्वा विचूर्णयेत्
एला त्वक्पत्रकं मांसी लवङ्गागुरुकेशरम् २७१
मुस्तं मृगमदः कृष्णा जलं चन्द्र श्च मिश्रयेत्
एतच्चूर्णैः शाणमितै रसं कन्दर्पसुन्दरम् २७२
खादेच्छाणमितं रात्रौ सिता धात्री विदारिका
एतासां कर्षचूर्णेन सर्पिष्कर्षेण संयुतम् २७३
तस्यानु द्विपलं क्षीरं पिबेत्सुस्थितमानसः
रमणी रमयेद्बह्वीः शुक्रहानिर्न जायते २७४
लोहरसायनम्
शुद्धं रसेन्द्रं भागैकं द्विभागं शुद्धगन्धकम्
क्षिपेत्कज्जलिकां कुर्यात्तत्र तीक्ष्णभवं रजः २७५
क्षिप्त्वा कज्जलिकातुल्यं प्रहरैकं विमर्दयेत्
ततः कन्याद्र वैर्घर्मे त्रिदिनं परिमर्दयेत् २७६
ततः सञ्जायते तस्य सोष्णो धूमोद्गमो महान्
अत्यन्तं पिण्डितं कृत्वा ताम्रपात्रे निधापयेत् २७७
मध्ये धान्यैकशूकस्य त्रिदिनं धारयेद् बुधः
उद्धृत्य तस्मात्खल्वे च क्षिप्त्वा घर्मे निधाय च २७८
रसैः कुठारच्छिन्नायास्त्रिवेलं परिभावयेत्
संशोष्य घर्मे क्वाथैश्च भावयेत्त्रिकटोस्त्रिधा २७९
वासाऽमृताचित्रकाणां रसैर्भाव्यं क्रमात्त्रिधा
लोहपात्रे ततः क्षिप्त्वा भावयेत्त्रिफलाजलैः २८०
निर्गुण्डीदाडिमत्वग्भिर्बिसभृङ्गकुरण्टकैः
पलाशकदलीद्रा वैर्बीजकस्य शृतेन च २८१
नीलिकाऽलम्बुषाद्रा वैर्बब्बूलफलिकारसैः
भावयेत्त्रित्रिवेलं च ततो नागबलारसैः २८२
ततः प्रातर्लिहेत्क्षौद्र घृताभ्यां कोलमात्रकम्
पलमात्रं वराक्वाथं पिबेदस्यानुपानकम् २८३
मासत्रयं शीलितं स्याद्वलीपलितनाशनम्
मन्दाग्निं श्वासकासौ च पाण्डुतां कफमारुतौ २८४
पिप्पलीमधुसंयुक्तं हन्यादेतन्न संशयः
वातास्रं मूत्रदोषांश्च ग्रहणीं गुदजां रुजम् २८५
अण्डवृद्धिं जयेदेतच्छिन्नासत्त्वमधुप्लुतम्
बलवर्णकरं वृष्यमायुष्यं परमं स्मृतम् २८६
जयेत्सर्वामयान्कालादिदं लोहरसायनम्
कूष्माण्डं तिलतैलं च माषान्नं राजिकां तथा २८७
मद्यमम्लरसं चैव त्यजेल्लोहस्य सेवकः २८८
अनुक्तसंग्रहश्लोकाः
तत्र जयपाल शोधनम्
जैपालं रहितं त्वगङ्कुररसज्ञाभिर्मले माहिषे
निक्षिप्तं त्र्! यहमुष्णतोयविमलं खल्वे सवासोऽदितम्
लिप्तं नूतनखर्प रेषु विगतस्नेहं रजःसन्निभं
निम्बूकाम्बुविभावितं च बहुशः शुद्धं गुणाढ्यं भवेत् २८९
विषशोधनम्
विषं तु खण्डशः कृत्वा वस्त्रखण्डेन बन्धयेत्
गोमूत्रमध्ये निक्षिप्य स्थापयेदातपे त्र्! यहम् २९०
गोमूत्रं च प्रदातव्यं नूतनं प्रत्यहं बुधैः
त्र्! यहेऽतीते समुद्धृत्य शोषयेन्मृदु पेषयेत्
शुद्ध्य्त्येवं विषं तच्च योग्यं भवति चार्त्तिजित् २९१
अथवा
खण्डीकृत्य विषं वस्त्रपरिबद्धं तु दोलया २९२
अजापयसि संस्विन्नं यामतः शुद्धिमाप्नुयात्
अजादुग्धाभावतस्तु गव्यक्षीरेण शोधयेत् २९३
इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे रसादिशोधन मारणकल्पना नाम द्वादशोऽध्यायः
इति मध्यखण्डं समाप्तम्