शाङ्खायनश्रौतसूत्रम्/अध्यायः ०५

विकिस्रोतः तः
← अध्यायः ०४ शाङ्खायनश्रौतसूत्रम्
अध्यायः ०५
[[लेखकः :|]]
अध्यायः ०६ →


॥5.1॥ ज्योतिष्टोमे ऋत्विग्वरणप्रकरणम्
आर्षेयान् यूनोऽनूचानानृत्विजो वृणीते सोमेन यक्ष्यमाणः १
चतुरः सर्वान्वा २
चन्द्रमा मे दैवो ब्रह्मेत्युपांशु त्वं मानुष इत्युच्चैः ३
एवं सर्वान् ४
आदित्यो मे दैव उद्गाता त्वं मानुषः ५
अग्निर्मे दैवो होता त्वं मानुषः ६
वायुर्मे दैवोऽध्वर्युस्त्वं मानुषः ७
प्रजापतिर्मे दैवः सदस्यस्त्वं मानुषः ८
ऋतवो मे दैव्या होत्राशंसिनो यूयं मानुषाः ९
भर्गं मे वोचो भद्रं मे वोचो भूतिं मे वोचः श्रियं मे वोचो यशो मे वोचो मयि भर्गो मयि भद्रं मयि भूतिर्मयि श्रीर्मयि यश इति वृतो जपित्वा कच्चिन्नाहीनानुदेश्यन्यस्तार्त्विज्यनीतदक्षिणानाम-
न्यतम इति पृष्ट्वा प्रतिशृणोति प्रत्याचष्टे वा १०

॥5.2॥ ज्योतिष्टोमे देवयजनप्रकरणम्
प्राचीनप्रवणं देवयजनम् १
प्रागुदक्प्रवणं यज्ञकामस्य २
अनुब्रुवन्यत्र होताहवनीयमादित्यमपश्च पश्येत्तद्ब्रह्मवर्चसकामस्य ३
शुद्धपक्षे दीक्षा
पुण्ये नक्षत्रे समापनं च ४

॥5.3॥ ज्योतिष्टोमे दीक्षणीयेष्टिप्रकरणम्
अपराह्णे दीक्षणीयाग्नावैष्णवीष्टिः १
पौर्णमासीविकारः २
पञ्चदशसामि-धेनीका ३
उपांशुहविः ४
विराजौ स्विष्टकृतः ५
नित्ये वा ६
उपहूतो ऽयं यजमानोऽस्य यज्ञस्यागुर उदृचमशीयेत्याशास्तेऽयं यजमानोऽस्य यज्ञस्यागुर उदृचमशीयेत्याशास्त इत्याशिषां स्थान इलायां सूक्तवाके च प्राक्तार्तीयमवनिक्याः पुरोलाशेलायाः ७
न सूक्तवाके यजमानस्य नाम
गृह्णाति प्राक् सवनीयात् ८
पत्नीसंयाजान्ता च ९

॥5.4॥ ज्योतिष्टोमे दीक्षणीयेष्टिप्रकरणम्
अध्वर्युमन्वारभ्यौद्ग्रभणानि जुहूतं याजमानं मनो मे मनसा दीक्षतां वाङ्मे वाचा दीक्षतां प्राणो मे प्राणेन दीक्षतां चक्षुर्मे चक्षुषा दीक्षतां श्रोत्रं मे श्रोत्रेण दीक्षतामिति १
आहुतीर्वा जुहुयात् २
एकदीक्षे चोपस्थानम् ३
मनो दीक्षामुपैमीत्याहवनीयम् ४
वाचं दीक्षामुपैमीति गार्हपत्यम् ५
प्राणं दीक्षामुपैमीति दक्षिणाग्निम् ६
अपरिमिता दीक्षास्तासामपवर्गे
प्रायणीयेष्टिः ७
॥5.5॥ ज्योतिष्टोमे प्रायणीयेष्टिप्रकरणम्
पथ्यां स्वस्तिमग्निं सोमं सवितारं चाज्येनादितिं चरुणा १
स्वस्ति नः पथ्यासु स्वस्तिरिद्धि । अग्ने नयाग्ने त्वं पारय । त्वं सोम प्र चिकितो या ते धामानि हविषा । तत्सवितुर्वरेण्यं य इमा विश्वा जातानि । सुत्रामाणं महीमूषु २
पञ्चदशसामिधेनीका ३
उपांशुहविः ४
नाज्यभागौ भवतः ५
त्वां चित्रश्रवस्तम यद्वाहिष्ठमिति स्विष्टकृतः ६
शंय्वन्ता च ७

॥5.6॥ ज्योतिष्टोमे सोमक्रयप्रकरणम्
क्रीत्वा राजानमाधाय शकटे सोमाय पर्युह्यमाणायेत्युक्तः १
भद्रादभि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्तु
अथेमवस्य वर आ पृथिव्या आरे शत्रून्कृणुहि सर्ववीरः
इत्यन्तरेण वर्त्मनी तिष्ठन्ननूच्य २
इमां धियं शिक्षमाणस्य वनेषु व्यन्तरिक्षं
सोम यास्त इति चतस्रोऽनुसंयन्नन्तरेण वर्त्मनी ३
शलामग्रेण शकटमव-स्थाप्य प्रपादयन्ति राजानम् ४
येन व्रजेयुस्तेनानुसमियात् ५
या ते धामानि हविषेत्यनुप्रपद्य ६
अग्रेणाहवनीयं दक्षिणा तिष्ठन्नागन्देव इति परिधाय ७
उपस्पृश्योत्सृज्यते ८
मदन्तीभिरुदकार्थोऽत ऊर्ध्वमाग्नीषोमप्रणयनात् ९

॥5.7॥ ज्योतिष्टोमे आतिथ्येष्टिप्रकरणम्
आतिथ्या वैष्णवीष्टिः १
पौर्णमासीविकारः २
विष्णोर्नु कं प्रतिद्विष्णुः ३
होतारं चित्ररथं यस्त्वा स्वश्व इति स्विष्टकृतः ४
अग्निमन्थनीयाश्चासन्ने
हविषि ५
उपांशुहविः ६
इलान्ता ७

॥5.8॥ ज्योतिष्टोमे आतिथ्येष्टिप्रकरणम्
उपस्पृश्य सर्वे १
अनाष्टष्टमस्यनाधृष्यं देवानामोजोऽनभिशस्त्यभिशस्तिपाः अनभिशस्तेन्यमञ्जसा सत्यमुपगेषं सुविते मा धा इति सहिरण्यं ध्रौवमाज्यं
पात्रीस्थं बर्हिष्यासन्नं तानूनप्त्रं समवमृश्य २
उपस्पृश्याग्रेणाहवनीयं परीत्यांशूनुपस्पृशन्तो राजानमाप्याययन्ते
अंशुरंशुष्टे देव सोमा प्यायतामिन्द्रायैकधनविदे
आ तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय प्यायस्व
आ प्याययास्मान्सखीन्सन्या मेधया स्वस्ति ते
देव सोम सत्यामुदृचमशीयेति ३
यमादित्या अंशुमा प्याययन्ति यमक्षितिमक्षितयः पिबन्ति
तेन नो राजा वरुणो बेहस्पतिरा प्याययन्तु भुवनस्य गोपाः
इत्युरांस्यभिमृश्य ४
उप5.9स्पृश्य दक्षिणोत्तानान्पाणीन्प्रस्तरे निधाय निह्नुवते
सव्योत्तानानपराह्णे । एष्टा रायः प्रेषे भगाय ऋतमृतवादिभ्यो नमो द्यावा-
पृथिवीभ्यामिति ५
आप्यायनप्रभृत्युपसद्युपसदि संस्थितायाम् ६

॥5.9॥ ज्योतिष्टोमे प्रवर्ग्यप्रकरणम्
अप्रवर्ग्यः प्रथमयज्ञः १
विकल्पः श्रोत्रियस्य २
उत्तरेण गार्हपत्यम् ३
महावीरपात्रेषु साद्यमानेषु पूर्वया द्वारा शालां प्रपद्य । उत्तरेणाहवनीयं खरौ पात्राणि च गत्वा । पश्चादुपोपविश्य । होतरभिष्टुहीत्युक्तः । अनवानमेकैकां सप्रणवामभिष्टौति ४
ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः
स बुÞया उपमा अस्य विष्ठा सतश्च योनिमसतश्च वि वः ५
इयं पित्रे राष्ट्र्येत्यग्रे प्रथमाय जनुषे भूम नेष्ठाः
तस्मा एतं सुरुचं ह्वारमह्यं घर्मं श्रीणन्ति प्रथमस्य धासेः ६
अभि त्यं देवं सवितारमोण्यः कविक्रतुम्
अर्चामि सत्यसवं रत्नधामभि प्रियं मतिं कविम्
ऊर्ध्वा यस्यामतिर्भा अदिद्युतत् सवीमनि
हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वस्तृपा स्वरिति वा ७
अञ्जन्ति यमिति बिलेऽज्यमाने ८
सं सीदस्वेति साद्यमाने ९
भवा नो अग्ने सुमनास्तपोष्वग्ने यो नः सनुत्य इत्यङ्गारेषूपोह्यमानेषु १०
कृणुष्व पाज इति पञ्च ११
परि त्वा गिर्वणोऽधि द्वयोः १२
शुक्रं ते अर्हन्बिभर्षि १३
पतङ्गमक्तं
स्रक्वे द्रप्सस्येति सूक्ते १४
पवित्रं त इति द्वे १५
वि यत्पवित्रं धिषणा अतन्वत घर्मं शोचन्तं प्रणवेषु बिभ्रतः
समुद्रे अन्तरायवो विचक्षणं त्रिरह्नो नाम सूर्यस्य मन्वत १६
अयं वेन इति सूक्तं नाके सुपर्णमित्युद्धृत्य १७
गणानां त्वेति सूक्तम् १८
बृहद्वदेम विदथे सुवीरा इति वीरकामायै वीरं ध्यायात् १९
का राधदिति नव २०
आ नो विश्वाभिरूतिभिरिति तिस्रः २१
प्रातर्यावाणेति पूर्वाह्णे सूक्तम् २२
आ भातीत्यपराह्णे २३
सर्वमीलेद्यावीयमुत्सृज्य वाचम् २४
उत्तमां परिशिष्य रुचितो घर्म इत्युक्तेऽरूरुचदित्यभिष्टुत्य २५
उत्तमया परिधाय २६
उपस्पृश्योत्थायावकाशानामनुवाकेन महावीरमुपस्थायोप-स्पृश्योपविशति २७

॥5.10॥ ज्योतिष्टोमे प्रवर्ग्यप्रकरणम्
उप ह्वय इति गव्याहूयमानायाम् १
हिंकृण्वतीत्यायत्याम् २
अभि त्वा देव सवितरित्यभिधीयमानायाम् ३
समी वत्सं सं वत्स इवेत्युपसृज्यमानायाम् ४
यस्ते स्तन इति स्तनं वत्सेऽभिपद्यमाने ५
गौरमीमेदित्युन्नीयमाने ६
नमसेदुप सीदत संजानाना इत्युपसीदति ७
दोहेन गां दुहन्ति सप्ता
दशभिरात्मन्वत्
समिद्धो अग्निरश्विना तप्तो वां घर्म आ गतम्
दुह्यन्ते गावो वृषणेह धेनवो दस्रा मदन्ति कारवः
समिद्धो अग्निर्वृषणा रयिर्दिवस्तप्तो घर्मो दुह्यते वामिषे मधु
वयं हि वां पुरुतमासो अश्विना हवामहे सधमादेषु कारवः
तदु प्रयक्षतममिति दुह्यमानायाम् ८
अधुक्षदुत्तिष्ठ ब्रह्मणस्पत इत्युत्तिष्ठति ९
उप द्रव पयसा गोधुगो षु मा घर्मे सिञ्च पय उस्रियायाः
वि नाकमख्यत्सविता दमूना अनु द्यावापृथिवी सुप्रणीते
इत्याह्रियमाणयोः पयसोः १०
आ सुते सिञ्चत श्रियमा नूनमश्विनोरृषिरि-
त्यासिच्यमानयोः ११
उदु ष्य देवः सविता हिरण्ययेत्युद्यम्यमाने १२
कर्मविपर्यासे यथाकर्म १३
प्रैतु ब्रह्मणस्पतिरिति प्रव्रजत्सु १४
नाके सुपर्णमित्यनुसंयन् १५
होतृषदन उपविश्य १६
घर्मस्य यजेत्युक्तः १७
उभा पिबतं
तप्तो वां घर्मो नक्षति स्वहोता प्र वामध्वर्युश्चरति प्रयस्वान्
मधोर्दुग्धस्याश्विना तनाया वीतं पातं पयस उस्रियायाः
इति समस्ताभ्यां वषट्कृत्य १८
घर्मस्याग्ने वीहीत्यनुवषट्करोतीति पूर्वाह्णे १९
अथापराह्णे २०
अस्य पिबतं यदुस्रियास्वाहुतं घृतं पयोऽयं सु वामश्विना भाग आ गतम् । माध्वी धर्तारा विदथस्य सत्पती तप्तं घर्मं पिबतं रोचने
दिवः ॥ इति समस्ताभ्यां वषट्कृत्य २१
तथैवानुवषट्कृत्य २२
स्वाहाकृतः शुचिर्देवेषु घर्मो यो अश्विनोश्चमसो देवपानः
तमीं विश्वे अमृतासो जुषाणा गन्धर्वस्य प्रत्यास्ना रिहन्ति
इत्यभिष्टुत्य २३
सखे सखायमित्यायति २४
गन्धर्व इत्थेति साद्यमाने २५
तं घोर्मत्थेति प्रागाथिकामावर्त्स्यति २६
हविर्हविष्म इति पुरा होमात् २७
प्राणभक्षो होतुः २८
प्रत्यक्षो युअजमानस्य २९
दधिघर्मे च ३०
हुतं हविर्मधु हविरिन्द्रतमेऽग्नावश्याम ते देव घर्म मधुमतो वाजवतः पितुमत इति
भक्षमन्त्रः ३१
संसाद्यमानेषु महावीरपात्रेषु
आ यस्मिन्सप्त वासवा रोहन्ति पूर्व्या रुहः
ऋषिर्हि दीर्घश्रुत्तम इन्द्रस्य घर्मो अतिथिः
इत्यभिष्टुत्य ३२
सृयवसादिति परिधाय ३३
उपस्पृश्योत्सृज्यते ३४
सुत्ये
वाहन्याग्नीध्रीये प्रवर्ग्यः स्तुते बहिष्पवमाने माध्यन्दिने च ३५
प्रस्तरे निह्नुत्य
१०
॥5.11॥ ज्योतिष्टोमे उपसदिष्टिप्रकरणम्
उपसदा चरन्ति सप्रवर्ग्ये प्रवर्ग्यं संस्थाप्य ३६
उपसद्यायेति पूर्वाह्णे तिस्रः
सामिधेनीरनवानमेकैकां सप्रणवां त्रिस्त्रिराह १
इमां मे अग्ने समिधमिति तिस्रोऽपराह्णे २
तृतीयेन पूर्वस्या वचनेनोत्तरां संधायावस्यति ३
अग्निमावह सोममावह विष्णुमावहेति प्रणवेन संधाय ४
स्रुगादापनेन स्रुचावादाप्य ५
उपांशु यजति ६
अग्निर्वृत्राणि य उग्र इव । त्वं सोम क्रतुभिरषाल्हं युत्सु । यः पूर्व्याय तमु स्तोतारः ७
यावदादिष्टं कुर्यात् ८
विपर्यासोऽपराह्णे याज्यापुरोनुवाक्यानाम् ९
इमां मे अग्ने समिधमिति द्वितीयेऽहनि पूर्वाह्णे तिस्रः सामिधेनीः १०
उपसद्यायेत्यपराह्णे ११
यथा प्रथमे तथा तृतीये १२
स्वकालास्तु विवर्धेरन् १३
अहरहर्वा विपर्यासः १४
उपवसथे प्रातरुभे
चरणे संस्थाप्य १५
११
॥5.12॥ ज्योतिष्टोमे अग्निप्रणयनप्रकरणम्
अग्निप्रणयनमप्रवर्ग्ये १
महावीरपात्रोद्वासनं सप्रवर्ग्ये २
तत्र प्रस्तोता साम
गायति ३
तत्र होतुर्निधनोपायः ४
व्याख्यातमग्निप्रणयनम् ५
१२
॥5.13॥ ज्योतिष्टोमे हविर्धानप्रवर्तनप्रकरणम्
हविर्धानप्रवर्तनायामन्त्रितः १
दक्षिणस्य हविर्धानस्योत्तरं वर्त्मोत्तरस्य च दक्षिणमन्तरेण तिष्ठन् हविर्धानाभ्यां प्रवर्त्यमानाभ्यामित्युक्तः २
अपेतो जन्यं भयमन्यजन्यं च वृत्रहन् । अप चक्रा अवृत्सत ॥ इति दक्षिणेन प्रपदेन प्रत्यञ्चं लोगमपास्य ३
प्रेतां यज्ञस्येति तिष्ठन्ननूच्य ४
द्यावा नः पृथिवी इमं तयोरिद्घृतवद्यमे इवेति दक्षिणस्योत्तरं वर्त्मोपनिश्रितोऽनुसंयन् ५
अधि द्वयोरिति च्छदिष्याधीयमाने ६
विश्वा रूपाणि प्रतीति परिश्रीयमाणयोः ७
आ वामुपस्थमिति नभ्यस्थयोः ८
कर्मविपर्यासे यथाकर्म ९
परि त्वा गिर्वण
इति परिधाय १०
यत्र तिष्ठन् प्रथमामन्ववोचत्तत्स्थित्वोत्सृज्यते ११
१३
॥5.14॥ ज्योतिष्टोमे अग्नीषोमप्रणयनप्रकरणम्
मितेषु यज्ञागारेष्वग्नीषोमौ प्रणयन्ति १
तत्प्रभृत्यानूबन्ध्यायाः संस्थानादन्तरेण चात्वालोत्करौ तीर्थम् २
तेन प्रपद्य ३
उत्तरेणाग्नीध्रीयं धिष्ण्यं सदश्च गत्वा ४
उत्तरेणाध्वर्यू यज्ञपात्राणि च पूर्वया द्वारा शालां प्रपद्य ५
शालामुखीयस्य पश्चादुपविश्य ६
अग्नीषोमाभ्यां प्रणीयमानाभ्यामित्युक्तः ७
सावीर्हि देव प्रथमाय पित्रे वर्ष्माणमस्मै वरिमाणमस्मै । अथास्मभ्यं सवितः सर्वताता दिवेदिव आ सुवा भूरि पश्वः ॥ इत्यासीनोऽनूच्य ८
उत्तिष्ठ ब्रह्मणस्पते ९
प्रैतु ब्रह्मणस्पतिः १०
होता देव उप त्वाग्न इति तृचौ ११
भूतानां गर्भमादध इति गर्भकामायै गर्भं ध्यायादुत्तरेण सदोऽनुसंयन् १२
आग्नीध्रीयेऽग्निं निदधति १३
अग्ने जुषस्वेत्याहुतौ हूयमानायाम् १४
उत्तरेणाग्निं सोमो जिगातीति तिस्रो ऽनुसंयन् १५
उप प्रियमित्याहवनीये हूयमानायाम् १६
तमस्य राजेति प्रपाद्यमाने १७
अन्तश्च प्रागा इत्यनुप्रपद्य १८
दक्षिणे हविर्धाने राजनि सन्न उत्तरतो दक्षिणा तिष्ठञ्छ्येनो न योनिं गणानां त्वास्तभ्नाद् द्याम् १९
एवा वन्दस्वेति परिधाय २०
सव्यावृद्धविर्धानयोः पूर्वस्यां द्वार्युपविशति २१
अपरया द्वारा प्रपाद्यमानेऽनुसमेति होता २२
समानमनुवचनम् २३
दक्षिणावृदपरया द्वारा निष्क्रम्य सव्यावृदुत्तरेण हविर्धाने गत्वा तत्रैवोपविश
ति २४
१४
॥5.15॥ ज्योतिष्टोमे अग्नीषोमीयपशुयागप्रकरणम्
अग्नीषोमीयेणोपवसथे पशुना यजते १
यूपायाज्यमानायेत्युक्तोऽञ्जन्ति
त्वामित्यन्वाह २
उच्छ्रीयमाणायेत्युक्त उच्छ्रयस्व वनस्पते समिद्धस्य श्रयमाणः पुरस्ताज्जातो जायत ऊर्ध्व ऊ षु ण ऊर्ध्वो नः ३
परिवीय-माणायेत्युक्तो युवा सुवासा इति परिधाय तिष्ठन्नन्वाहाग्निमन्थनीयाः ४
यज्ञेन यज्ञमिति परिधाय सामिधेनीरन्वाह ५
पशुदेवतामावाह्यानन्तरं वनस्पतिम् ६
अध्वर्यू संमृश्य तिष्ठति ७
मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा प्रयच्छामि यज्ञस्यारिष्ट्या इति यजमानो मैत्रावरुणाय दण्डं प्रयच्छति ८
तेनैव मन्त्रेण यथार्थं प्रतिगृह्य दक्षिणेन होतारं दक्षिणावृत्पूर्वः प्रतिपद्यते ९
उत्तरेण हविर्धाने दक्षिणेनाग्नीध्रीयं धिष्ण्यं गत्वा पूर्वया द्वारा सदः प्रपद्य स्वस्य धिष्ण्यस्य
पश्चादुपविश्यैकादश प्रयाजान्यजति १०
१५
॥5.16॥ ज्योतिष्टोमे अग्नीषोमीयपशुयागप्रकरणम्
प्रैषा मैत्रावरुणस्य १
सप्रैषे च पुरोनुवाक्याः २
तथानुवचनानि ३
प्रहाणस्तिष्ठन्दण्डे पराक्रम्य समिधः प्रेष्येत्युक्तो होता यक्षदग्निं समिधेति प्रेष्यति ४
आप्रियः प्रयाजयाज्या यदार्षेयो यजमानः ५
समिद्धो अद्य मनुष इति वा सर्वेषाम् ६
स्वा तु नाराशंसी तत्प्रयाजस्य ७
दशभिश्चरित्वा पर्यग्नय इत्युक्तोऽग्निर्होता नो अध्वर इति तिस्रोऽन्वाह ८
उपप्रेष्य होतरित्युक्तो
ऽजैदग्निरित्युपप्रैषमाह ९
उक्त उपप्रैषेऽध्रिगुं होता १०
१६
॥5.17॥ ज्योतिष्टोमे अग्नीषोमीयपशुयागप्रकरणम्
दैव्याः शमितार उत च मनुष्या आरभध्वमुपनयत मेध्या दुर आशमाना मेधपतिभ्यां मेधम् १
प्रास्मा अग्निं भरत स्तृणीत बर्हिरन्वेमं माता मन्यतामनु पितानु भ्राता सगर्भ्योऽनु सखा सयूथ्यः २
उदीचीनाँ अस्य पदो निधत्तात्सूर्यं चक्षुर्गमयताद्वातं प्राणमन्ववसृजतादन्तरिक्षमसुं दिशः श्रोत्रं पृथिवीं शरीरम् ३
एकधास्य त्वचमाक्व्यतात्पुरा नाभ्या अपिशसो वपामुत्खिदतादन्तरेवोष्माणं वारयध्वात् ४
श्येनमस्य वक्षः कृणुतात्प्रशमा बाहू शला दोषणी कश्यपे-वांसाच्छिद्रे श्रोणी कवषोरू स्रेकपर्णाष्ठीवन्ता ५
षड्विंशतिरस्य वङ्क्रयस्ता अनुष्ठ्योच्च्यावयताद्गात्रंगात्रमस्यानूनं कृणुतात् ६
ऊवध्यगोहं पार्थिवं खनतात ७
अस्ना रक्षः संसृजतात् ८
वनिष्टुमस्य मा राविष्टोरूकं मन्यमाना नेद्वस्तोके तनये रविता रवच्छमितार इत्यध्रिगौ नवम उच्छ्वासः ९
अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगो३
इति त्रिः परिधायोपांशु जपत्युभावपापश्चेति १०
न पशुं संज्ञप्यमानमीक्षेत ११
पृषदाज्यावेक्षणं
प्रायश्चित्तम् १२
ऋचं वा वैष्णवीं जपेत् १३
१७
॥5.18॥ ज्योतिष्टोमे अग्नीषोमीयपशुयागप्रकरणम्
स्तोकेभ्य इत्युक्तो जुषस्व सप्रथस्तममिमं नो यज्ञमिति च सूक्तमन्वाह १
स्वाहाकृतिभ्य इत्युक्तो होता यक्षदग्निं स्वाहाज्यस्येति प्रेष्यति २
आप्रीणामुत्तमा याज्या ३
अन्तरेणोत्तमं प्रयाजं वपां च वाग्यमनम् ४
नाज्यभागौ यजति ५
वृधन्वन्तौ वा ६
दार्शपौर्णमासिका निगमास्तेषु निगच्छतः ७
न प्रैषेषु ८
अग्नीषोमाविममिति वपायाः पुरोनुवाक्या ९
होता यक्षदग्नीषोमाविति प्रैषः १०
युवमेतानीति याज्या ११
यथाप्रपन्नमुप-
निष्क्रम्येदमाप इति तृचेन चात्वाल उपस्पृश्योत्सृज्येते १२
१८
॥5.19॥ ज्योतिष्टोमे अग्नीषोमीयपशुयागप्रकरणम्
पशुपुरोलाशायामन्त्रितावाग्नीध्रीयमुत्तरेण होतुश्च गत्वा यथाधिष्ण्यमुपविशतः

पश्वर्थानि विभवादर्थं साधयन्ति २
पुरोलाशः स्विष्टकृत्समवायेऽपि ३
अतुल्यानामनूहेन ४
न निगमाः सन्ति पशुतन्त्रे चोद्यमानानाम् ५
अग्नीषोमा यो अद्येति पुरोलाशस्य पुरोनुवाक्या ६
होता यक्षदग्नीषोमाविति प्रैषः ७
अग्नीषोमा पिपृतमिति याज्या ८
इलामग्न इति स्विष्टकृतः पुरोनुवाक्या ९
होता यक्षदग्निं पुरोलाशस्येति प्रैषः १०
अग्निं सुदीतिमिति याज्या ११
इलामुपहूय पशुना चरन्ति १२
मनोतायै हविष इत्युक्तस्त्वं ह्यग्ने प्रथमो मनोतेति मनोतासूक्तमन्वाह १३
अग्नीषोमा य आहुतिमिति पशोः पुरोनुवाक्या १४
होता यक्षदग्नीषोमाविति प्रैषः १५
अग्नीषोमा हविष इत्यर्धर्चे याज्याया विरमत्या वसाहोमात् १६
हुते वषट्करोति १७
देवेभ्यो वनस्पत इति वनस्पतेः पुरोनुवाक्या १८
होता यक्षद्वनस्पतिमिति प्रैषः १९
वनस्पते रशनयेति याज्या २०
पिप्रीहि देवानिति स्विष्टकृतः पुरोनुवाक्या २१
होता यक्षदग्निं स्विष्टकृतमिति प्रैषः २२
अनिगदा याज्या २३
इलामुपहूयैकादशा-
नुयाजान्यजति २४
१९
॥5.20॥ ज्योतिष्टोमे अग्नीषोमीयपशुयागप्रकरणम्
देवं बर्हिः सुदेवं देवैरित्यनवानं प्रेष्यति १
यथा चातुर्मास्येषु तथा यजति

अष्टमनवमावन्तरेणागन्तू ३
देवो वनस्पतिर्वसुवने वसुधेयस्य वेतु । देवं बर्हिर्वारितीनां वसुवने वसुधेयस्य वेतु ४
सूक्ता प्रेष्येत्युक्तोऽग्निमद्य होतारमिति सूक्तवाकप्रैषमाह ५
सौमिकं सवनीये ६
शंयोरुक्ते यथाप्रपन्नमु-पनिष्क्रम्योत्सृज्यते मैत्रावरुणः ७
शालां होता गत्वा पत्नीसंयाजान्तं नक्तं
संस्थापयति संस्थापयति ८
२०
इति शाङ्खायनश्रौतसूत्रे पञ्चमोऽध्यायः समाप्तः