विष्णुपुराणम्/चतुर्थांशः/अध्यायः २४
योऽयं रिपुञ्जयो नाम बार्हद्रथोऽन्त्यः, तस्य सुनिको नामामात्यो भविष्यति ।। ४-२४-१ ।।
स चैनं स्वामिन हत्वा स्वपुत्रं प्रद्योतनामान मभिषेक्ष्यति । तस्यापि पालकनामा पुत्रो भविता । ततश्व विशाखयूपः, ततूपुत्रो जनकः, तस्य च नन्दिवर्द्धनः, इत्येतै अष्टत्रिंशदुत्तरमब्दशतं पञ्च प्रद्योताः पृथिवीं भोक्ष्यन्ति ।। ४-२४-२ ।।
ततश्व शिशुनागः, तत्पुत्रश्व काकवर्णो भविता । ततूपुत्रः क्षेमधर्म्मा, तस्यापि क्षत्रौजाः, ततूपुत्रो विद्मसारः, ततश्वाजतिशत्रुः तस्माज्व दर्भकः, दर्भकाज्वोदयाश्वः, तस्मादपि नन्दिवर्द्धनः ततो महानन्दी, इत्येते
शैशुनागा दश भूमिपा४लस्त्रीणि वर्षशतानि द्रिषष्टयधिकानि भविष्यन्ति ।। ४-२४-३ ।।
महानन्दिसुतः शुद्रागर्भोद्भवोऽतिलुब्धो महापद्मानन्दः परशुराम इवापर्राऽशिलक्षत्रान्तकारी भविता ।। ४-२४-४ ।।
ततः प्रभृति शूद्रा भूमिपाला भविष्यन्ति, स वैकच्छत्रामनुल्लङ्घित शासनो महापद्मः पृथिवीं भोक्ष्यति ।। ४-२४-५ ।।
तस्याप्यष्टौ सुताः सुमात्वाद्या भवितारः । तस्य च महापद्मस्यानु पृथिवी भोक्ष्यन्ति । महापद्म स्ततूपुत्राश्व एकं वर्षशतमवनीपतयो भविष्यन्ति ।
नवैव तान् नन्दान् कौटिल्यो ब्राह्मणः समुद्धरिष्यति ।। ४-२४-६ ।।
तेषामभावे मौर्य्यश्व पृथिवीं भोक्ष्यन्ति । कौटिल्य एव चन्द्रगुप्त राज्ये ऽभिषेक्ष्यति ।। ४-२४-७ ।।
तस्यापि पुत्रो विन्दुसारो भविष्यति । तस्यापि अशोकवर्द्धनः, ततः सुयशाः, ततो दशरथः, ततः सङ्गतः, ततः शालिशुकः, तस्मात् सोमशर्म्मा, तस्मात् शतदधन्वा, तस्याप्यनु बृहद्रथनामा भविता । एवं मौर्य्या दश भूपतयो भविष्यन्ति अब्दशतं सप्तत्रिंशदुत्तरम् ।
तेषामन्ते पृथिवीं शुङ्गा भोक्ष्यन्ति ।। ४-२४-८ ।।
ततः पुष्पमित्रः सेनापतिः स्वामिनं हत्वा राज्यं करिष्यति ।। ४-२४-९ ।।
अस्यात्मजोऽग्रिमित्रः, तस्मात् सुज्येष्ठः, ततो वसुमित्रः, तस्मादप्यार्द्रकः, ततः पुलिन्दकः, ततो घोषवसुः, तस्मादपि वजुमित्रः ततो भागवतः ।। ४-२४-१० ।।
तस्माद् देवभूतिः, इत्येते दश शुङ्गा द्राहशोत्तरं वर्षशत पृथिवीं भोक्ष्यन्ति । त्रतः कण्वानेषा बूर्यास्यति ।। ४-२४-११ ।।
देवभूतिस्तु शुङ्गराजानं व्यसनिनं तस्यैवामात्यः कण्वो वसुदेवनामा निपात्य स्वयमवनीं भोक्ता । ततूपुत्रो भूमिमित्रः, तस्यापि नारायणः, नारायणस्य सुशर्म्मा, एते काणवायनाश्वत्वारः पञ्चचत्वारिंशदूर्षाणि भूपतयो भविष्यन्ति ।
सुशर्म्माणां कणवञ्च भृत्यो बलात् शिप्रतनामा हत्वा अन्धजातीयो वसुधां भोक्ष्यति । ततश्व कृष्णनामा तदूभ्राता भूपतिर्भावी । तस्य श्रीकान्तकर्णिऋ,तस्यापि पुर्णोतूसङ्गः, ततूपुत्रश्व शातकर्णिः, तस्माज्व लम्बोदरः, तस्मादू
द्रिविलकः, ततो मेघस्वातिः, ततः पटुमान्, ततश्व अरिष्टकर्म्मा, ततो हालः, हालात् पुत्तलकः, ततः प्रविल्लसेनः, ततः सुन्दरः स्वल्पायूषो शातकर्णी, तस्माज्वकोरः शातकर्णी ।। ४-२४-१२ ।।
ततः शिवस्वातिः, ततश्व गोमतीपुत्रः, ततूपुत्रः पुलिमान्, तस्यापि शातकर्णी शिवश्रीः, ततः शिवस्कन्धः ततो यज्ञश्रीः, ततो विजयः ततश्चन्द्रश्रीः, तस्यापि पुलोमाचिः, ऐवमेते त्रिंशच्चत्वार्य्यब्दशतानि षटू पञ्चाशदधिकानि पृथिवीं भोक्ष्यन्ति अन्ध्रभृत्याः ।
सप्ताभीरा दश गर्द्दभिला भूभुजो भविष्यन्ति ।। ४-२४-१३ ।।
ततः षोडंश शका भूभुजो भवितारः । ततश्च अष्टौ यवनाः, चतुर्द्दश
तुखाराः, मुण्डाश्च त्रयोदश, एकादश मौनाः एते पृथिवीं त्रयोदश वर्षशतानि नवनवत्वधिकानि बोक्ष्यन्ति ।। ४-२४-१४ ।।
ततश्च पौरा एकादश भूपतयोऽष्ट्शतानि त्रीणि मही भोक्ष्यन्ति ।। ४-२४-१५ ।।
तेषूच्छन्नेषु कैलकिला यवना भूपतयो भविष्यन्ति । मूर्द्धाभिषिक्तस्तेषां विन्धयशक्तिः ।। ४-२४-१६ ।।
ततः पुरञ्जयः, ततो रामचन्द्रः, तस्माद् धर्म्मः, धर्म्मादू वराङ्गः, कृत नन्दनः, सुषिनन्दिः नन्दियशाः शिशकप्रवारी च । एते वर्षशतं षड वर्षाणि च
भविष्यन्ति । ततस्ततूपुत्रास्त्रयोदशैव, वाह्लीकाश्च त्रयः,ततः पुष्पमित्र-पढ़ु मित्र-पद्ममित्रास्त्रयः, दश मेकलाश्च, सप्तकोशलायान्तु नवैव भूपतयो भविष्यन्ति । नैषधास्तु तावन्त एव भूपतयो भविष्यन्ति ।। ४-२४-१७ ।।
मागधायां विश्वस्फटिकसंज्ञोऽन्यान् वर्णान् करिष्यति कैवर्त्तकटु-पुलिन्द-ब्राह्मण्यान् राज्ये स्थापयिष्यन्नुतूसाद्याखिलक्षत्त्रजातिम् ।
नव नागाः पद्मावत्यां कान्तिपुर्य्यां मथुरायामनुगङ्गप्रयागं मागघा गुप्याश्च भोक्ष्यन्ति ।
कोशलोडू (पुराड्रक) ताम्पलिप्यान् समुद्रतटपुरीश्च देवरक्षितो रक्षिष्यति । कलिङ्गमाहिषिकमाहेन्द्रभीमा गुहांभोक्ष्यन्ति नैषाद-नैनीषिक-कालतोयान् जनपदान् मणिधारवंशा भोक्ष्यन्ति । स्त्रीराज्य-(त्रैराज्य) मूषिकजनपदान् कनकाह्वया भोक्ष्यन्ति । सौराष्ट्रावन्तिशूद्रानर्वुदमरुभूमिविषयांश्च व्रात्या द्रितजाबीर शूद्राद्या बोक्ष्यन्ति । सिन्धुतटदार्व्वीकोर्व्वी- चन्द्रभागा - काश्मीरविषयान् व्रात्या म्लेच्छादयः शूद्रा भोक्ष्यन्ति ।
एते च तुल्यकालाः सर्व्वे पृथिव्यां भूभृतो भविष्यन्ति । अल्पप्रसादा बृहतूकोपाः सर्व्वकालमनृताधर्म्मरुचयः स्त्री-बाल-गो-वधकर्त्तारः, परस्वादा नरुचयोऽल्पसारा उदितास्तमितप्रायाः स्वप्यायुषो महेच्छा अत्यल्पधर्म्माश्च भविष्यन्ति ।। ४-२४-१८ ।।
तैश्च विमिश्रा जनपदास्तच्छीलवर्त्तिनो राजा श्रयशुष्मिणे म्लेच्छा श्चार्य्याश्च विर्प्य्ययेण वर्त्तमानाः प्रजाः क्षपयिष्यन्ति ।। ४-२४-१९ ।।
ततश्चानुदिनमल्पाल्पह्रासादू व्यवच्छेदादू धर्म्मावर्थयो र्जगतः संक्षेपो भविष्यति ।। ४-२४-२० ।।
ततश्वार्थ एवाभिजनहेतुः, धनमेवाशेषधर्म्महेतुः, अभिरुचिरेव दाम्पत्यसम्बन्घहेतुः, अनृतमेव व्यवहारजय हेतुः, स्त्रीत्वमेवोपभोगहेतुः, रत्रताम्रभागितैव पृथिवीहेतुः, ब्रह्मसूत्रमेव विप्रत्वहेतुः, लिङ्गधारमेवाश्रमहेतुः, अन्याय एव वृत्तिहेतुः ।। ४-२४-२१&२२ ।।
दौर्बल्यमेव अवृत्तिहेतुः, भयगर्भोज्वारणमेव पाणिडत्यहेतुः ।। ४-२४-२३ ।।
दानमेव घर्म्महेतुः, आञयतैव साधुत्वहेतुः ।। ४-२४-२४ ।।
स्त्रानमेव प्रसाधनहेतुः, स्वीकरणं विवाहहेतुः, सदवेशधार्य्येव पात्रं दूरायतनोदकमेव तीर्थमित्येव मनेकदोषोत्तरे भूमण्डले सर्व्ववर्णेष्वेव यो यो बलवान् स स भूपतिर्भविष्यति । एवञ्चातिलुब्धकरभारासहाः शैलाना मन्तरा द्रोणीः प्रजाः संश्रयिष्यन्ति । मधुशाकमूलफलपत्रपुष्पाहागश्व भविष्यन्ति, तरुवल्कलचीरप्रावरणाश्वातिबहुप्रजाः शीतवातातपवर्षसहा भवि ष्यन्ति । न च कश्वित् त्रयोविंशति वर्षाणि जीविष्यति । अनवरतं चात्र कलियुगे क्षयमायात्यखिलमेवैष जनः क्षयमुपैष्यति ।। ४-२४-२५ ।।
श्रौतस्मार्त्तधर्म्मे विप्लवमत्यन्तमुपगते क्षीणप्राये च कलावशेषजगत्स्त्रष्टु श्वराचरगुरोरादिमयस्यान्तमयस्य सर्व्वमयस्य ब्रह्ममयस्यात्मखरूपिणो भगवतो वासुदेव स्यांशः सम्भलग्रामप्रघानब्राह्मणाविष्णुयशसो गृहे अष्टगूणर्द्धिसम न्वितः कल्किरूपी जगत्यत्रावतीर्य्य सकलम्लेच्छदस्युदुष्टाचरणचेतसामशेषा णामपरिच्छिन्न माहात्म्यशक्तिः क्षयं करिष्यति ।। ४-२४-२६ ।।
स्वधर्म्मेषु चाशिलं जगत् संस्थापयिष्यतीति । अनन्तरञ्चाशेषकलेरवसाने प्रबु द्धानां तेषामेव जनपदानाममलस्फटिकविशुद्धमतयो भविष्यन्ति ।। ४-२४-२७ ।।
तेषाञ्च बीजभूतानामशेषमनुष्याणां परिणतानामपि तत्कालकृतानामपत्य प्रसूतिर्भविष्यति ।। ४-२४-२८ ।।
तानि च तदपत्यानि कृतयुगघर्म्मानुसारीणि भविष्यनीति ।। ४-२४-२९ ।।
यदा चन्द्रश्व सूर्य्यश्व तथा तिष्य-बृहस्पती ।
एकराशौ समेष्यन्ति भविष्यति तदा कृतम् ।। ४-२४-३० ।।
अतीता वर्त्तमानाश्व तथैवानागताश्व ये ।
एते वंशेषु भूपालाः कथिता मुनिसत्तम ।। ४-२४-३१ ।।
यावत् परीक्षितो जन्म यावन्नन्दाभिषेचनम् ।
एतदूवर्षसहस्त्रन्तु ज्ञेयं पञ्चदशोत्तरम् ।। ४-२४-३२ ।।
सप्तर्षीणाञ्च यौ पूर्वौ दृश्येतै उदितौ दिवि ।
तयोस्तु मध्यनक्षत्रं दृश्यते यत् समं निशि ।
तेन सप्तर्षयो युक्तास्तिष्ठन्त्यब्दशतं नृणाम् ।। ४-२४-३३ ।।
ते तु पारीक्षिते काले मघास्वासन् द्रिजोत्तम!
तदा प्रवृत्तश्व कलिर्द्रादशाब्दशातात्मकः ।। ४-२४-३४ ।।
यदैव भगवद्रिष्णोरंशो यातो दिव द्रिज!
वसुदेवकुलोदूभूतस्तदैव कलिरागतः ।। ४-२४-३५ ।।
यावत् स पादपद्माभ्यां पस्पर्शेमां वसुन्धराम् ।
तावत् पृथ्वीपरिष्वङ्ग समर्थो नाभवत् कलिः ।। ४-२४-३६ ।।
गते सनातनस्यांशे विष्णोस्तत्र भुवो दिवम् ।
तत्याज सानुजो राज्यं धर्मपुत्रो युधिष्ठिरः ।। ४-२४-३७ ।।
विपरीतानि दृष्ट्वा च निमित्तानि स पाण्डवः ।
याते कृष्णे चकाराथ सोऽभषेकं परीश्रिने ।। ४-२४-३८ ।।
प्रयास्यन्ति यदा ते च पूर्व्वाषाढ़ां महर्षयः ।
तदा नन्दात् प्रभृत्येष कलिर्बृद्धि गमिष्यति ।। ४-२४-३९ ।।
यस्मिन कृष्णो दिवं यातस्तस्मिंन्नेव तदाहनि ।
प्रतिपन्नं कलियुगं तस्य संख्यां निबोध मे ।। ४-२४-४० ।।
त्रीणि लक्षाणि वर्षाण द्रिज! मानुषसंख्या ।
षष्टिञ्चैव सहस्त्राणि भविष्यत्येष वै कलिः ।। ४-२४-४१ ।।
शतानि तानि दिव्यानि सप्त पञ्च च संख्या ।
निः शेषेण ततस्तस्मिन् भविष्यति पुनः कृतम् ।। ४-२४-४२ ।।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्व द्रिजसत्तम!
युगे युगे महात्मानः समतीताः सहस्त्रशः ।। ४-२४-४३ ।।
बहुत्वान्नामधेयानां परिसंख्या कुले कुले ।
पुनरुक्तबहुत्वात्तु न मया परिकीर्त्तिता ।। ४-२४-४४ ।।
देवापिः पौरवो राजा मरुश्चैक्ष्वाकुवंशजः ।
महायोगवलोपेतौ कलापग्रामसश्रथौ ।। ४-२४-४५ ।।
कृते युग इहागत्य क्षत्रप्रावर्त्तकौ हि तौ ।
भविष्यतो मनोर्वंशे बीजभूतौ व्यवस्थितौ ।। ४-२४-४६ ।।
एतेन क्रमयोगेन मनुपुत्रैर्वसुन्धरा ।
कृतत्रेतादिसंज्ञानि युगानि त्रीणि भुज्यते ।। ४-२४-४७ ।।
कलौ तु बीजभूतास्ते केचित् तिष्ठन्ति भूतले ।
यथैव दैवापि-मरू साम्प्रतं समावस्थितौ ।। ४-२४-४८ ।।
एष तूद्देशतो वंशस्तवोक्तो भूभुजां मया ।
निखिला गदितुं शक्यो नैव जन्मशतैरपि ।। ४-२४-४९ ।।
एते चान्ये च भूपाला यैरत्र क्षितिमण्डथले ।
कृतं ममत्वं मोहान्धैर्नित्येऽनित्यकलेवरैः ।। ४-२४-५० ।।
कथं ममेयमचला मतुपुत्रस्य कथं मही ।
मदू शस्येति चिन्तार्त्ता जग्मुरन्तमिमे नृपाः ।। ४-२४-५१ ।।
तेभ्यः पूर्व्वतराश्वान्ये तेभ्यस्तेभ्यस्तथापरे ।
भविष्याश्चैव यास्यन्ति तेषामन्ये च येऽप्यतु ।। ४-२४-५२ ।।
विलोक्यात्मजयोदूयोग-यात्राव्यग्रान् नराधिपान् ।
पुष्पप्रहासैः शरदि हसतीव वसुन्धरा ।। ४-२४-५३ ।।
मैत्रेय!पृथिवीगीताः श्लोकाश्वात्र निबोध तान् ।
यानाह धर्मध्वजिने जनकायासितो मुनिः ।। ४-२४-५४ ।।
कथमेष नरेन्द्राणां मोहो बुद्धिमतामपि ।
येन फेनसधर्माणोऽप्यतिविश्वस्तचेतसः ।। ४-२४-५५ ।।
पूर्व्वमात्मजयं कृत्वा जेतुमिच्छन्ति मन्त्रिणः ।
ततो भृत्यांश्व पौरांश्व जिगीषन्ते तथा रिपून् ।। ४-२४-५६ ।।
क्रमेणानेन जेष्यामो वयं पृथ्वीं ससागराम् ।
इत्यासक्रधियो मृत्युं न पश्यन्त्यविदूरगम् ।। ४-२४-५७ ।।
समुद्रावरणं याति मन्मणडलमथो वशम् ।
कियदात्मजयादेतन्मुक्तिरात्मजये फलम् ।। ४-२४-५८ ।।
उत्सृज्य पूर्व्जा याता यां नादाय गतः पिता ।
तां ममेति विमूढ़त्वाजूजेतुमिच्छन्ति पार्थिवाः ।। ४-२४-५९ ।।
मतूकृते पितृपुत्राणां भ्रातृणाञ्चापि विग्रहाः ।
जायन्तेऽत्यन्तमोहेन ममताधृतचेतसाम् ।। ४-२४-६० ।।
पृथ्वी ममेयं सकला ममैषा ममान्वयस्यापि च शाश्वतेयम् ।
यो यो मृतो ह्यत्र बभूव राजा कुबुद्धिरासीदिति तस्य तस्य ।। ४-२४-६१ ।।
दृष्ट्वा ममत्वादृतचित्तमेकं विहाय मां मृत्युपथ व्रजन्तम् ।
तस्यान्वयस्थस्य कथं ममत्वं ह्टद्यास्पदं मतूप्रभवं करोति ।। ४-२४-६२ ।।
पृथ्वी ममैषाशु परित्यजैनां बदन्ति ये दूतमुखैः स्वशत्रुम् ।
नराधिपास्तेषु ममातिहासः पुनश्व मूढ़ेषु दयाभ्युपैति ।। ४-२४-६३ ।।
इत्येते धरणीगीता श्लोका मैत्रेय! यैः श्रुताः ।
ममत्वं विलयं याति तापन्यस्तं यथा हिमम् ।। ४-२४-६४ ।।
इत्येष कथितः सम्यङू मनोर्व्वंशा मया तव ।
यत्र स्थितिप्रवृत्तस्य विष्णोरंशांशका नृपाः ।। ४-२४-६५ ।।
श्वृणुयादू य इमं भत्तया मनुवंशमनुक्रमात् ।
तस्य पापमशेषं वै प्रणश्यत्यमलात्मनः ।। ४-२४-६६ ।।
दनधान्यर्द्धिमतुलां प्राप्रोत्यव्याहतेन्द्रियः ।
श्रुत्वैवमखिलं वंशं प्रशस्तं शशिसूर्य्ययोः ।। ४-२४-६७ ।।
इक्ष्वाकु-जह्नु-मान्धातृ-सगरा-विक्षितान् रघून् ।
ययाति-नहुषाद्यांश्व ज्ञात्वा निष्ठामुपागतान् ।
महाबलान् महावीर्य्याननन्तघनसञ्चयान् ।। ४-२४-६८ ।।
कृतान् कालेन बलिना कथाशेषान् नराधिपान् ।
श्रुत्वा न पुत्रदारादौ गृहक्षेत्रादिके तथा ।
र्द्रव्यादौ च कृतप्रज्ञो ममत्वं कुरुते नरः ।। ४-२४-६९ ।।
तप्त तपो यैः पुरुषग्रवीरैरुदूबाहुभिर्वर्षगणाननेकान् ।
इष्टाश्व यज्ञा बलिनोऽतिवीर्य्याः कृतास्तु कालेन कथावशेषाः ।। ४-२४-७० ।।
पृथुः समस्तान् प्रचचार लोकानव्याहतो योऽरिविदारिचक्रः ।
स कालवाताभिहतो विनष्टः क्षिप्त यथा शाल्मलितूलमग्रौ ।। ४-२४-७१ ।।
यः कार्त्तवीर्य्यो बुभूजे समस्तान् द्रीपान् समाक्रम्य हतारिचक्रः ।
कथाप्रसङ्ग त्वभिधीयमानः स एव सङ्कल्पविकल्पहेतुः ।। ४-२४-७२ ।।
दशानना-विक्षित-राघवाणामैश्वर्य्यमुदूभासितदिङूमुखानाम् ।
भस्मापि जातं न कथं क्षणोन भ्रू भङ्गपातेन घिगन्तकस्य ।। ४-२४-७३ ।।
कथाशरीरत्वमवाप यदू वै मान्धातृनामा भुवि चक्रवर्त्ती ।
श्रुत्वापि तं कोऽपि करोति साधुर्ममत्वमात्मन्यपि मन्दचेताः ।। ४-२४-७४ ।।
भगीरथाद्याः सगरः ककुतूस्थो दशाननो राघव-लक्ष्मणौ च ।
युधिष्ठिराद्याश्व बबूवुरेते सत्यं न मिथ्या क्व नुते न विद्मः ।। ४-२४-७५ ।।
ये याम्प्रतं ये च नृपा भविष्याः प्रोक्ता मया विप्रवरोग्रवीर्य्याः ।
एतदू विदित्वा न नरेण कार्य्यं ममत्वमात्मन्यपि पण्डितेन ।
तिष्ठन्तु तावत् तनयात्मजाद्याः क्षेत्रादयो ये तु शरीरतोऽन्ये ।। ४-२४-७६ ।।