विष्णुपुराणम्/चतुर्थांशः/अध्यायः ११

विकिस्रोतः तः


श्रीपराशर उवाच
अतः परं ययातेः प्रथमपुत्रस्य यदोर्वंशमहं कथयामि ॥ ४,११.१ ॥
यत्राशेषलोकनिवासो मनुष्यसिद्धगन्धर्वयक्षराक्षसगुह्यककिंपुरुषाप्सरोरगविहगदैत्यदानवादित्यरुद्रवस्वश्विमरुद्देवर्षिभिर्मुमुक्षुभिर्धर्मार्थकाममोक्षार्थिभिश्च तत्तत्फललाभाय सदाभिष्टुतोऽपरिच्छेद्यमाहात्म्यांशेन भगवाननादिनिधनो विष्णुरवततार ॥ ४,११.२ ॥
अत्र श्लोकः ॥ ४,११.३ ॥
यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते ।
यत्रावतीर्णं कृष्णाख्यंपरं ब्रह्मनराकृति ॥ ४,११.४ ॥
सहस्रजित्क्रोष्टुनलनहुषसंज्ञाश्चात्वारो यदुपुत्रा वभुवुः ॥ ४,११.५ ॥
सहस्रजित्पुः शतजित् ॥ ४,११.६ ॥
तस्य हैहयहेहयवेणुहयास्त्रयः पुत्रा बभूवुः ॥ ४,११.७ ॥
हैहयपुत्रो धर्मः तस्यापि धर्मनेत्रः ततः कुन्तिः कुन्तेः सहजित् ॥ ४,११.८ ॥
तत्तनयो महिष्मान् योऽसौ माहिष्मतों पुरीं निर्वापयामास ॥ ४,११.९ ॥
तस्माद्भद्रश्रेण्यस्ततो दुर्दमस्तस्माद्धनकः धनकस्य कृतवीर्यकृताग्निकृतधर्मकृतौजसश्चत्वारः पुत्रा बभूवुः ॥ ४,११.१० ॥
कृतवीर्यादर्जुःसप्तद्वीपाधिपतिर्बाहुसहस्रो जज्ञे ॥ ४,११.११ ॥
योऽसौ भगवदंशमत्रिकुलप्रसूतं दत्तात्रेयाख्यमाराध्य बाहुसहस्रमधर्मसेवानिवारणं स्वधर्मसेवित्वं रणे पृथिवीजयं धर्मतश्चानुपालनमारातिभ्योऽपराजयमखिलजगत्प्रख्यातपुरुषाच्च मृत्युमित्येतान्वरानभिलषितवांल्लेभे च ॥ ४,११.१२ ॥
तेनेयमशेषद्वीपवती पृथिवी सम्यक्परीपालिता ॥ ४,११.१३ ॥
दशयज्ञसहस्राण्यसावयजत् ॥ ४,११.१४ ॥
तस्य च श्लोकोऽद्यापि गीयते ॥ ४,११.१५ ॥
न नूनं कार्तवीर्यस्य गातिं यास्यन्ति पार्थिवाः ।
यज्ञैर्दानैस्तपोभिर्वा प्रश्रयेण श्रुतेन च ॥ ४,११.१६ ॥
अनष्टद्रव्यता च तस्य राज्येऽभवत् ॥ ४,११.१७ ॥
एवं च पञ्चाशीतिवर्षसहस्रण्यव्याहतेरोग्यश्रीबलपराक्रमो राज्यमकरोत् ॥ ४,११.१८ ॥
माहिष्मत्यां दिग्विजयाभ्यागतो स्थापितः ॥ ४,११.१९ ॥
यश्च पञ्चाशीतिवर्शसहस्रोपलक्षणकालावसाने भगवन्नारायणांशेन परशुरामेणोपसंहृतः ॥ ४,११.२० ॥
तस्य च पुत्रशतप्रधानाः पञ्चपुत्रा बभूवुः शूरशूरसेनवृषसेनमधुजयध्वजसंज्ञाः ॥ ४,११.२१ ॥
जयध्वजात्तालजङ्घः पुत्रोभवत् ॥ २२ ॥
तालजङ्घस्य तालजङ्घाख्यं पुत्रशतमासीत् ॥ ४,११.२३ ॥
एषां ज्येष्ठे वीतिहोत्रस्तथान्यो भरतः ॥ ४,११.२४ ॥
भरताद्वृषः ॥ ४,११.२५ ॥
वृषस्य पुत्रो मधुरभवत् ॥ ४,११.२६ ॥
तस्यापि वृष्णिप्रमुखंपुत्रशतमासीत् ॥ ४,११.२७ ॥
यतो वृष्णिसंज्ञामेतद्गोत्रमवाप ॥ ४,११.२८ ॥
मधुसंज्ञाहेतुश्च मधुरभवत् ॥ ४,११.२९ ॥
यादवाश्च यदुनामोपलक्षणादिति ॥ ४,११.३० ॥
इति श्रीविष्णुमहापुराणे चतुर्थांश एकादशोऽध्यायः (११)


  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४