पृष्ठम्:रावणार्जुनीयम्.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ संभावनां विलयमाशुतरामनैषी डुष्पुत्रतां च धिगकालजरां पितृणाम् ॥ १ ॥ अतो ल्रान्तस्य ॥ २ ॥ श्रुत्वा तव भर्तुरद्य पीडामक्षारीन्मम किं तवेव नासम् । संचिन्त्य पुनस्त्वदीयचेष्टामज्वालीन्न रुषेह कस्य चित्तम् ॥ २ ॥ वद्ब्रजहलन्तस्याचः ॥ ३ ॥ तत्रैव“हितं वादीन्नाव्राजीद्यदसैौ युधेन्वना किं वा तस्य मनो न भीरभैत्सीत्सर्वस्यात्ममदो हि नाशहेतुः ॥३॥ नेटेि ॥ ४ ॥ हृयन्तक्षणश्वसजागृणिइव्येदिताम् प्रज्ञामैवेषीदिह कोऽस्य पापां प्राणानकोषीत्सततं सतां यः । न चोपदेशान्समरेऽपि सोऽग्रहीद्वथाभ्रमीलोकविनाशकारी ॥ ४ ॥ दसौमन्नाकं तत्राक्षणीदिन्द्रमाहवे नाश्वसीजनोऽद्यापि तं धिगहो बलं पापचेतसाम् ॥ ५ ॥ अजागरीद्यन्न हि तेषु मन्दो यचाश्वयीन्नास्य जनानुरागः । पापेऽलगीद्यच सदास्य चित्तं तेनास्य मन्ये बलमाशुहीनम् ॥ ६ ॥ ऊणतेर्विभाषा ॥ ६ ॥ अतो हलादेर्लघोः ॥ ७ ॥ आपदौर्णवीद्वलं तस्य चित्तं तथैवौणवीदघम् दोषमेवास्य लोकोऽराणीन्न गुणानरणीत्कदाचन ॥ ७ ॥ नेडूवशि कृति ॥ ८ ॥ तितुत्रतथसिसुसरकसेषु च ॥ ९ ॥ एकाच उपदेशेऽनुदात्तात् ॥ १० ॥ श्रयुकः किति ॥ ११ ॥ सनि ग्रहगुहोश्च ॥ १२ ॥ भस्मभूषणमसौ महेश्वरं काष्ठदीपमधिगम्य पावकम् । लोभमात्मशिरसां समाचरङ्गुहृदाशु परितोषमानयत्। सत्कुशालेि“ भोजिनोऽत्र“जनाः कुक्षिं फलैर्येऽपि बिभ्रति । दिननिशीथंत“नादसौ तान्हन्ति याच्जापरानपि ॥ ९ ॥ १. ‘विषु सेचने' धातुर्भवेत्. २. ‘दीप्र' स्यात्, ७ अ०२ पा० २२ स०] रावणार्जुनीयम् १६९ श्रितः खलैः पापयुतैः प्रयाता युधां सुवृत्ते च जुघुक्षते यः । जिघृक्षते नैव मयोदितानि श्रेयो युधृषत्यथ तं कथं वा ॥ १०॥ कृस्मृभृवृस्तुदुशुश्रुवो लिटेि ॥ १३ ॥ श्धीदितो निष्ठा याम् ॥ १४ ॥ यस्य विभाषा ॥ १५ ॥ आदितश्च ॥१६॥ विभाषा भावादिकर्मणो ॥ १७ ॥ खझे वयं समृमहे भुवनं ततस्त्वं तुष्टोथ नो ववृमहे किल“प्रमोदम् । शुश्रोथ नो यदुदितं चैकृद्धादरं त्वं दुद्रोथ नो बभृमहे तव यावदिष्टम् ॥ ११ खप्रेऽपि“टं विदधासि मोक्षं भर्ता वोद्विग्रमतिं दिवापि । किं ते न दोषाय धिया वृथा यौ बिभर्ति देहं ननु हीनपीनम् ॥१२ ॥ क्षुब्धस्वान्तध्वान्तलग्रम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टखरानायासभृशेषु ॥ । १८ धृषिशासी वैयाये ॥ १९ ॥ दृढः स्थूलबलयोः ॥ २० ॥ २२ ॥ पुषिरविशब्दने ॥ २३ ॥ अर्देः संनिविभ्यः ॥ २४ ॥ अक्षेश्चाविदूर्ये ॥ २५ ॥ णेरध्ययने वृत्तम् ॥ २६ ॥ ध्वान्तर्हष्टिमोहितस्वान्ता जनरक्तमस्यानुगामिनः । आपिबन्ति मन्थवलुग्रां जिह्वासु ता“दिवानिशम् ॥ १३ ॥ अप्यनागसं दृढक्रोधः फेणेन लोकं निहन्ति सः । म्लिष्टविप्रियवाक्संयुतः कष्टं दृढं मूर्खमानसम् ॥ १४ ॥ किं न वेद्मि रज्जुवन्धनेन दुष्टानहं तस्य तान्भुजान् यस्यान्तः परिवृढस्पैर्ण फलमस्य स तावत्सेवताम् ॥ ११ ॥ १. ‘युयूषत्य' स्यात्, २. ‘चकृमा' स्यात्; ‘चकृथा’ इति शोधितः पाठोऽपि न कृ;‘चकथ’ इति वा स्यात्, ३. ‘यो' स्यात्. ४.‘वृष्टि' स्यात्, ५.'फाण्टेन' स्यात्. ‘घुष्टा' स्यात्, ७. ‘न्यणे' स्यात्. २२ २०१