"ऋग्वेदः सूक्तं ८.३२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex ८ : regexp
(लघु) Yann ८ : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|८}}
{{Rig Veda2|[[ऋग्वेदः मण्डल ]]}}


<div class="verse">
<div class="verse">

२०:४५, २५ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ८.३२


पर कर्तान्य रजीषिणः कण्वा इन्द्रस्य गाथया ।
मदे सोमस्य वोचत ॥
यः सर्बिन्दमनर्शनिं पिप्रुं दासमहीशुवम ।
वधीदुग्रो रिणन्नपः ॥
नयर्बुदस्य विष्टपं वर्ष्माणं बर्हतस्तिर ।
कर्षे तदिन्द्र पौंस्यम ॥

परति शरुताय वो धर्षत तूर्णाशं न गिरेरधि ।
हुवेसुशिप्रमूतये ॥
स गोरश्वस्य वि वरजं मन्दानः सोम्येभ्यः ।
पुरं नशूर दर्षसि ॥
यदि मे रारणः सुत उक्थे वा दधसे चनः ।
आरादुपस्वधा गहि ॥

वयं घा ते अपि षमसि सतोतार इन्द्र गिर्वणः ।
तवं नो जिन्व सोमपाः ॥
उत नः पितुमा भर संरराणो अविक्षितम ।
मघवन भूरि ते वसु ॥
उत नो गोमतस कर्धि हिरण्यवतो अश्विनः ।
इळाभिः सं रभेमहि ॥

बर्बदुक्थं हवामहे सर्प्रकरस्नमूतये ।
साधु कर्ण्वन्तमवसे ॥
यः संस्थे चिच्छतक्रतुरादीं कर्णोति वर्त्रहा ।
जरित्र्भ्यः पुरूवसुः ॥
स नः शक्रश्चिदा शकद दानवानन्तराभरः ।
इन्द्रोविश्वाभिरूतिभिः ॥

यो रायो.अवनिर्महान सुपारः सुन्वतः सखा ।
तमिन्द्रमभि गायत ॥
आयन्तारं महि सथिरं पर्तनासु शरवोजितम ।
भूरेरीशानमोजसा ॥
नकिरस्य शचीनां नियन्ता सून्र्तानाम ।
नकिर्वक्ता नदादिति ॥

न नूनं बरह्मणां रणं पराशूनामस्ति सुन्वताम ।
न सोमो अप्रता पपे ॥
पन्य इदुप गायत पन्य उक्थानि शंसत ।
बरह्मा कर्णोतपन्य इत ॥
पन्य आ दर्दिरच्छता सहस्रा वाज्यव्र्तः ।
इन्द्रो यो यज्वनो वर्धः ॥

वि षू चर सवधा अनु कर्ष्टीनामन्वाहुवः ।
इन्द्र पिब सुतानाम ॥
पिब सवधैनवानामुत यस्तुग्र्ये सचा ।
उतायमिन्द्र यस्तव ॥
अतीहि मन्युषाविणं सुषुवांसमुपारणे ।
इमं रातंसुतं पिब ॥

इहि तिस्रः परावत इहि पञ्च जनानति ।
धेना इन्द्रावचाकशत ॥
सूर्यो रश्मिं यथा सर्जा तवा यछन्तु मे गिरः ।
निम्नमापो न सध्र्यक ॥
अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे ।
भरासुतस्य पीतये ॥

य उद्नः फलिगं भिनन नयक सिन्धून्रवास्र्जत ।
यो गोषुपक्वं धारयत ॥
अहन वर्त्रं रचीषम और्णवाभमहीशुवम ।
हिमेनाविध्यदर्बुदम ॥
पर व उग्राय निष्टुरे.अषाळ्हाय परसक्षिणे ।
देवत्तं बरह्म गायत ॥

यो विश्वान्यभि वरता सोमस्य मदे अन्धसः ।
इन्द्रो देवेषु चेतति ॥
इह तया सधमाद्या हरी हिरण्यकेश्या ।
वोळ्हामभि परयो हितम ॥
अर्वाञ्चं तवा पुरुष्टुत परियमेधस्तुता हरी ।
सोमपेयायवक्षतः ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.३२&oldid=9006" इत्यस्माद् प्रतिप्राप्तम्