"ऋग्वेदः सूक्तं ७.७०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex ७ : regexp
(लघु) Yann ७ : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|७}}
{{Rig Veda2|[[ऋग्वेदः मण्डल ]]}}


<div class="verse">
<div class="verse">

२०:४०, २५ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ७.७०


 आ विश्ववाराश्विना गतं नः पर तत सथानमवाचि वां पर्थिव्याम । 
 अश्वो न वाजी शुनप्र्ष्ठो अस्थादा यत सेदथुर्ध्रुवसे न योनिम ॥ 
 सिषक्ति सा वां सुमतिश्चनिष्ठातापि घर्मो मनुषो दुरोणे । 
 यो वां समुद्रान सरितः पिपर्त्येतग्वा चिन न सुयुजा युजानः ॥ 
 यानि सथानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु । 
 नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषेवहन्ता ॥ 
 चनिष्टं देवा ओषधीष्वप्सु यद योग्या अश्नवैथे रषीणाम । 
 पुरूणि रत्ना दधतौ नयस्मे अनु पूर्वाणि चख्यथुर्युगानि ॥ 
 शुश्रुवांसा चिदश्विना पुरूण्यभि बरह्माणि चक्षाथे रषीणाम । 
 परति पर यातं वरमा जनायास्मे वामस्तु सुमतिश्चनिष्ठा ॥ 
 यो वां यज्ञो नासत्या हविष्मान कर्तब्रह्मा समर्यो भवाति । 
 उप पर यातं वरमा वसिष्ठमिमा बरह्माण्य रच्यन्ते युवभ्याम ॥ 
 इयं मनीषा इयमश्विना गीरिमां सुव्र्क्तिं वर्षणा जुषेथाम । 
 इमा बरह्माणि युवयून्यग्मन यूयं पात ... ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.७०&oldid=8543" इत्यस्माद् प्रतिप्राप्तम्