"ऋग्वेदः सूक्तं ७.७०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
(लघु) Yann ७, ॥ : replace
पङ्क्तिः १: पङ्क्तिः १:
आ विश्ववाराश्विना गतं नः पर तत सथानमवाचि वां पर्थिव्याम |
आ विश्ववाराश्विना गतं नः पर तत सथानमवाचि वां पर्थिव्याम |
अश्वो न वाजी शुनप्र्ष्ठो अस्थादा यत सेदथुर्ध्रुवसे न योनिम ||
अश्वो न वाजी शुनप्र्ष्ठो अस्थादा यत सेदथुर्ध्रुवसे न योनिम
सिषक्ति सा वां सुमतिश्चनिष्ठातापि घर्मो मनुषो दुरोणे |
सिषक्ति सा वां सुमतिश्चनिष्ठातापि घर्मो मनुषो दुरोणे |
यो वां समुद्रान सरितः पिपर्त्येतग्वा चिन न सुयुजा युजानः ||
यो वां समुद्रान सरितः पिपर्त्येतग्वा चिन न सुयुजा युजानः
यानि सथानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु |
यानि सथानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु |
नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषेवहन्ता ||
नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषेवहन्ता
चनिष्टं देवा ओषधीष्वप्सु यद योग्या अश्नवैथे रषीणाम |
चनिष्टं देवा ओषधीष्वप्सु यद योग्या अश्नवैथे रषीणाम |
पुरूणि रत्ना दधतौ नयस्मे अनु पूर्वाणि चख्यथुर्युगानि ||
पुरूणि रत्ना दधतौ नयस्मे अनु पूर्वाणि चख्यथुर्युगानि
शुश्रुवांसा चिदश्विना पुरूण्यभि बरह्माणि चक्षाथे रषीणाम |
शुश्रुवांसा चिदश्विना पुरूण्यभि बरह्माणि चक्षाथे रषीणाम |
परति पर यातं वरमा जनायास्मे वामस्तु सुमतिश्चनिष्ठा ||
परति पर यातं वरमा जनायास्मे वामस्तु सुमतिश्चनिष्ठा
यो वां यज्ञो नासत्या हविष्मान कर्तब्रह्मा समर्यो भवाति |
यो वां यज्ञो नासत्या हविष्मान कर्तब्रह्मा समर्यो भवाति |
उप पर यातं वरमा वसिष्ठमिमा बरह्माण्य रच्यन्ते युवभ्याम ||
उप पर यातं वरमा वसिष्ठमिमा बरह्माण्य रच्यन्ते युवभ्याम
इयं मनीषा इयमश्विना गीरिमां सुव्र्क्तिं वर्षणा जुषेथाम |
इयं मनीषा इयमश्विना गीरिमां सुव्र्क्तिं वर्षणा जुषेथाम |
इमा बरह्माणि युवयून्यग्मन यूयं पात ... ||
इमा बरह्माणि युवयून्यग्मन यूयं पात ...

२१:५२, २३ जनवरी २००६ इत्यस्य संस्करणं

आ विश्ववाराश्विना गतं नः पर तत सथानमवाचि वां पर्थिव्याम | 
अश्वो न वाजी शुनप्र्ष्ठो अस्थादा यत सेदथुर्ध्रुवसे न योनिम ॥ 
सिषक्ति सा वां सुमतिश्चनिष्ठातापि घर्मो मनुषो दुरोणे | 
यो वां समुद्रान सरितः पिपर्त्येतग्वा चिन न सुयुजा युजानः ॥ 
यानि सथानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु | 
नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषेवहन्ता ॥ 
चनिष्टं देवा ओषधीष्वप्सु यद योग्या अश्नवैथे रषीणाम | 
पुरूणि रत्ना दधतौ नयस्मे अनु पूर्वाणि चख्यथुर्युगानि ॥ 
शुश्रुवांसा चिदश्विना पुरूण्यभि बरह्माणि चक्षाथे रषीणाम | 
परति पर यातं वरमा जनायास्मे वामस्तु सुमतिश्चनिष्ठा ॥ 
यो वां यज्ञो नासत्या हविष्मान कर्तब्रह्मा समर्यो भवाति | 
उप पर यातं वरमा वसिष्ठमिमा बरह्माण्य रच्यन्ते युवभ्याम ॥ 
इयं मनीषा इयमश्विना गीरिमां सुव्र्क्तिं वर्षणा जुषेथाम | 
इमा बरह्माणि युवयून्यग्मन यूयं पात ... ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.७०&oldid=8540" इत्यस्माद् प्रतिप्राप्तम्