"ऋग्वेदः सूक्तं ७.४९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ७, । : replace
(लघु) Yann regex ७ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|७}}

<div class="verse">
<pre>
समुद्रज्येष्ठाः सलिलस्य मध्यात पुनाना यन्त्यनिविशमानाः ।
समुद्रज्येष्ठाः सलिलस्य मध्यात पुनाना यन्त्यनिविशमानाः ।
इन्द्रो या वज्री वर्षभो रराद ता आपो देवीरिहमामवन्तु ॥
इन्द्रो या वज्री वर्षभो रराद ता आपो देवीरिहमामवन्तु ॥
पङ्क्तिः ७: पङ्क्तिः ११:
यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति ।
यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति ।
वैश्वानरो यास्वग्निः परविष्टस्ता आपो ... ॥
वैश्वानरो यास्वग्निः परविष्टस्ता आपो ... ॥
</pre>
</div>

१०:२०, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ७.४९


 समुद्रज्येष्ठाः सलिलस्य मध्यात पुनाना यन्त्यनिविशमानाः । 
 इन्द्रो या वज्री वर्षभो रराद ता आपो देवीरिहमामवन्तु ॥ 
 या आपो दिव्या उत वा सरवन्ति खनित्रिमा उत वा याः सवयंजाः । 
 समुद्रार्था याः शुचयः पावकास्ता आपो .. . ॥ 
 यासां राजा वरुणो याति मध्ये सत्यान्र्ते अवपश्यञ जनानाम । 
 मधुश्चुतः शुचयो याः पावकास्ता आपो ... ॥ 
 यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति । 
 वैश्वानरो यास्वग्निः परविष्टस्ता आपो ... ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.४९&oldid=8400" इत्यस्माद् प्रतिप्राप्तम्