"ऋग्वेदः सूक्तं ७.४९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १: पङ्क्तिः १:
समुद्रज्येष्ठाः सलिलस्य मध्यात पुनाना यन्त्यनिविशमानाः |
समुद्रज्येष्ठाः सलिलस्य मध्यात पुनाना यन्त्यनिविशमानाः
इन्द्रो या वज्री वर्षभो रराद ता आपो देवीरिहमामवन्तु ॥
इन्द्रो या वज्री वर्षभो रराद ता आपो देवीरिहमामवन्तु ॥
या आपो दिव्या उत वा सरवन्ति खनित्रिमा उत वा याः सवयंजाः |
या आपो दिव्या उत वा सरवन्ति खनित्रिमा उत वा याः सवयंजाः
समुद्रार्था याः शुचयः पावकास्ता आपो .. . ॥
समुद्रार्था याः शुचयः पावकास्ता आपो .. . ॥
यासां राजा वरुणो याति मध्ये सत्यान्र्ते अवपश्यञ जनानाम |
यासां राजा वरुणो याति मध्ये सत्यान्र्ते अवपश्यञ जनानाम
मधुश्चुतः शुचयो याः पावकास्ता आपो ... ॥
मधुश्चुतः शुचयो याः पावकास्ता आपो ... ॥
यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति |
यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति
वैश्वानरो यास्वग्निः परविष्टस्ता आपो ... ॥
वैश्वानरो यास्वग्निः परविष्टस्ता आपो ... ॥

२१:५५, २३ जनवरी २००६ इत्यस्य संस्करणं

समुद्रज्येष्ठाः सलिलस्य मध्यात पुनाना यन्त्यनिविशमानाः । 
इन्द्रो या वज्री वर्षभो रराद ता आपो देवीरिहमामवन्तु ॥ 
या आपो दिव्या उत वा सरवन्ति खनित्रिमा उत वा याः सवयंजाः । 
समुद्रार्था याः शुचयः पावकास्ता आपो .. . ॥ 
यासां राजा वरुणो याति मध्ये सत्यान्र्ते अवपश्यञ जनानाम । 
मधुश्चुतः शुचयो याः पावकास्ता आपो ... ॥ 
यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति । 
वैश्वानरो यास्वग्निः परविष्टस्ता आपो ... ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.४९&oldid=8399" इत्यस्माद् प्रतिप्राप्तम्