"ऋग्वेदः सूक्तं ७.४१" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना ।
परातरग्निं परातरिन्द्रं हवामहे परातर्मित्रावरुणाप्रातरश्विना ।
परातर्भगं पूषणं बरह्मणस पतिं परातः सोममुत रुद्रं हुवेम
प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हुवेम ॥१॥
परातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता ।
प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता ।
आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥२॥
आध्रश्चिद यं मन्यमानस्तुरश्चिद राजा चिद यं भगं भक्षीत्याह ॥
भग परणेतर्भग सत्यराधो भगेमां धियमुदवा ददन नः
भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन्नः
भग पर णो जनय गोभिरश्वैर्भग पर नर्भिर्न्र्वन्तः सयाम ॥
भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम ॥३॥
उतेदानीं भगवन्तः सयामोत परपित्व उत मध्ये अह्नाम
उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम्
उतोदिता मघवन सूर्यस्य वयं देवानां सुमतौ सयाम ॥
उतोदिता मघवन्सूर्यस्य वयं देवानां सुमतौ स्याम ॥४॥
भग एव भगवानस्तु देवास्तेन वयं भगवन्तः सयाम
भग एव भगवाँ अस्तु देवास्तेन वयं भगवन्तः स्याम
तं तवा भग सर्व इज्जोहवीति स नो भग पुरेता भवेह
तं त्वा भग सर्व इज्जोहवीति स नो भग पुरता भवेह ॥५॥
समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय ।
समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय ।
अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहन्तु
अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहन्तु ॥६॥
अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुछन्तु भद्राः ।
अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः ।
घर्तं दुहाना विश्वतः परपीता यूयं पात ...
घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥७॥

</pre>
</pre>
</div>
</div>

२०:३६, ७ फेब्रवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ७.४१


प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना ।
प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हुवेम ॥१॥
प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता ।
आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥२॥
भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन्नः ।
भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम ॥३॥
उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् ।
उतोदिता मघवन्सूर्यस्य वयं देवानां सुमतौ स्याम ॥४॥
भग एव भगवाँ अस्तु देवास्तेन वयं भगवन्तः स्याम ।
तं त्वा भग सर्व इज्जोहवीति स नो भग पुरता भवेह ॥५॥
समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय ।
अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहन्तु ॥६॥
अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः ।
घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥७॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.४१&oldid=8345" इत्यस्माद् प्रतिप्राप्तम्