"ऋग्वेदः सूक्तं ७.२०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १: पङ्क्तिः १:
उग्रो जज्ञे वीर्याय सवधावाञ्चक्रिरपो नर्यो यत करिष्यन |
उग्रो जज्ञे वीर्याय सवधावाञ्चक्रिरपो नर्यो यत करिष्यन
जग्मिर्युवा नर्षदनमवोभिस्त्राता न इन्द्र एनसो महश्चित ॥
जग्मिर्युवा नर्षदनमवोभिस्त्राता न इन्द्र एनसो महश्चित ॥
हन्त वर्त्रमिन्द्रः शूशुवानः परावीन नु वीरो जरितारमूती |
हन्त वर्त्रमिन्द्रः शूशुवानः परावीन नु वीरो जरितारमूती
कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुरा दाशुषे भूत ॥
कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुरा दाशुषे भूत ॥
युध्मो अनर्वा खजक्र्त समद्वा शूरः सत्राषाड जनुषेमषाळ्हः |
युध्मो अनर्वा खजक्र्त समद्वा शूरः सत्राषाड जनुषेमषाळ्हः
वयास इन्द्रः पर्तनाः सवोजा अधा विश्वंशत्रूयन्तं जघान ॥
वयास इन्द्रः पर्तनाः सवोजा अधा विश्वंशत्रूयन्तं जघान ॥
उभे चिदिन्द्र रोदसी महित्वा पप्राथ तविषीभिस्तुविष्मः |
उभे चिदिन्द्र रोदसी महित्वा पप्राथ तविषीभिस्तुविष्मः
नि वज्रमिन्द्रो हरिवान मिमिक्षन समन्धसा मदेषु वाुवोच ॥
नि वज्रमिन्द्रो हरिवान मिमिक्षन समन्धसा मदेषु वाुवोच ॥
वर्षा जजान वर्षणं रणाय तमु चिन नारी नर्यं ससूव |
वर्षा जजान वर्षणं रणाय तमु चिन नारी नर्यं ससूव
पर यः सेनानीरध नर्भ्यो अस्तीनः सत्वा गवेषणः स धर्ष्णुः ॥
पर यः सेनानीरध नर्भ्यो अस्तीनः सत्वा गवेषणः स धर्ष्णुः ॥
नू चित स भरेषते जनो न रेषन मनो यो अस्य घोरमाविवासात |
नू चित स भरेषते जनो न रेषन मनो यो अस्य घोरमाविवासात
यज्ञैर्य इन्द्रे दधते दुवांसि कषयत स राय रतपा रतेजाः ॥
यज्ञैर्य इन्द्रे दधते दुवांसि कषयत स राय रतपा रतेजाः ॥
यदिन्द्र पूर्वो अपराय शिक्षन्नयज्ज्यायान कनीयसो देष्णम |
यदिन्द्र पूर्वो अपराय शिक्षन्नयज्ज्यायान कनीयसो देष्णम
अम्र्त इत पर्यासीत दूरमा चित्र चित्र्यं भरा रयिं नः ॥
अम्र्त इत पर्यासीत दूरमा चित्र चित्र्यं भरा रयिं नः ॥
यस्त इन्द्र परियो जनो ददाशदसन निरेके अद्रिवः सखा ते |
यस्त इन्द्र परियो जनो ददाशदसन निरेके अद्रिवः सखा ते
वयं ते अस्यां सुमतौ चनिष्ठाः सयाम वरूथे अघ्नतो नर्पीतौ ॥
वयं ते अस्यां सुमतौ चनिष्ठाः सयाम वरूथे अघ्नतो नर्पीतौ ॥
एष सतोमो अचिक्रदद वर्षा त उत सतामुर्मघवन्नक्रपिष्ट |
एष सतोमो अचिक्रदद वर्षा त उत सतामुर्मघवन्नक्रपिष्ट
रायस कामो जरितारं त आगन तवमङग शक्र वस्व आशको नः ॥
रायस कामो जरितारं त आगन तवमङग शक्र वस्व आशको नः ॥
स न इन्द्र तवयताया इषे धास्त्मना च ये मघवानो जुनन्ति |
स न इन्द्र तवयताया इषे धास्त्मना च ये मघवानो जुनन्ति
वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात ... ॥
वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात ... ॥

२१:५४, २३ जनवरी २००६ इत्यस्य संस्करणं

उग्रो जज्ञे वीर्याय सवधावाञ्चक्रिरपो नर्यो यत करिष्यन । 
जग्मिर्युवा नर्षदनमवोभिस्त्राता न इन्द्र एनसो महश्चित ॥ 
हन्त वर्त्रमिन्द्रः शूशुवानः परावीन नु वीरो जरितारमूती । 
कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुरा दाशुषे भूत ॥ 
युध्मो अनर्वा खजक्र्त समद्वा शूरः सत्राषाड जनुषेमषाळ्हः । 
वयास इन्द्रः पर्तनाः सवोजा अधा विश्वंशत्रूयन्तं जघान ॥ 
उभे चिदिन्द्र रोदसी महित्वा पप्राथ तविषीभिस्तुविष्मः । 
नि वज्रमिन्द्रो हरिवान मिमिक्षन समन्धसा मदेषु वाुवोच ॥ 
वर्षा जजान वर्षणं रणाय तमु चिन नारी नर्यं ससूव । 
पर यः सेनानीरध नर्भ्यो अस्तीनः सत्वा गवेषणः स धर्ष्णुः ॥ 
नू चित स भरेषते जनो न रेषन मनो यो अस्य घोरमाविवासात । 
यज्ञैर्य इन्द्रे दधते दुवांसि कषयत स राय रतपा रतेजाः ॥ 
यदिन्द्र पूर्वो अपराय शिक्षन्नयज्ज्यायान कनीयसो देष्णम । 
अम्र्त इत पर्यासीत दूरमा चित्र चित्र्यं भरा रयिं नः ॥ 
यस्त इन्द्र परियो जनो ददाशदसन निरेके अद्रिवः सखा ते । 
वयं ते अस्यां सुमतौ चनिष्ठाः सयाम वरूथे अघ्नतो नर्पीतौ ॥ 
एष सतोमो अचिक्रदद वर्षा त उत सतामुर्मघवन्नक्रपिष्ट । 
रायस कामो जरितारं त आगन तवमङग शक्र वस्व आशको नः ॥ 
स न इन्द्र तवयताया इषे धास्त्मना च ये मघवानो जुनन्ति । 
वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात ... ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.२०&oldid=8194" इत्यस्माद् प्रतिप्राप्तम्