"ऋग्वेदः सूक्तं ७.२०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
(लघु) Yann ७, ॥ : replace
पङ्क्तिः १: पङ्क्तिः १:
उग्रो जज्ञे वीर्याय सवधावाञ्चक्रिरपो नर्यो यत करिष्यन |
उग्रो जज्ञे वीर्याय सवधावाञ्चक्रिरपो नर्यो यत करिष्यन |
जग्मिर्युवा नर्षदनमवोभिस्त्राता न इन्द्र एनसो महश्चित ||
जग्मिर्युवा नर्षदनमवोभिस्त्राता न इन्द्र एनसो महश्चित
हन्त वर्त्रमिन्द्रः शूशुवानः परावीन नु वीरो जरितारमूती |
हन्त वर्त्रमिन्द्रः शूशुवानः परावीन नु वीरो जरितारमूती |
कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुरा दाशुषे भूत ||
कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुरा दाशुषे भूत
युध्मो अनर्वा खजक्र्त समद्वा शूरः सत्राषाड जनुषेमषाळ्हः |
युध्मो अनर्वा खजक्र्त समद्वा शूरः सत्राषाड जनुषेमषाळ्हः |
वयास इन्द्रः पर्तनाः सवोजा अधा विश्वंशत्रूयन्तं जघान ||
वयास इन्द्रः पर्तनाः सवोजा अधा विश्वंशत्रूयन्तं जघान
उभे चिदिन्द्र रोदसी महित्वा पप्राथ तविषीभिस्तुविष्मः |
उभे चिदिन्द्र रोदसी महित्वा पप्राथ तविषीभिस्तुविष्मः |
नि वज्रमिन्द्रो हरिवान मिमिक्षन समन्धसा मदेषु वाुवोच ||
नि वज्रमिन्द्रो हरिवान मिमिक्षन समन्धसा मदेषु वाुवोच
वर्षा जजान वर्षणं रणाय तमु चिन नारी नर्यं ससूव |
वर्षा जजान वर्षणं रणाय तमु चिन नारी नर्यं ससूव |
पर यः सेनानीरध नर्भ्यो अस्तीनः सत्वा गवेषणः स धर्ष्णुः ||
पर यः सेनानीरध नर्भ्यो अस्तीनः सत्वा गवेषणः स धर्ष्णुः
नू चित स भरेषते जनो न रेषन मनो यो अस्य घोरमाविवासात |
नू चित स भरेषते जनो न रेषन मनो यो अस्य घोरमाविवासात |
यज्ञैर्य इन्द्रे दधते दुवांसि कषयत स राय रतपा रतेजाः ||
यज्ञैर्य इन्द्रे दधते दुवांसि कषयत स राय रतपा रतेजाः
यदिन्द्र पूर्वो अपराय शिक्षन्नयज्ज्यायान कनीयसो देष्णम |
यदिन्द्र पूर्वो अपराय शिक्षन्नयज्ज्यायान कनीयसो देष्णम |
अम्र्त इत पर्यासीत दूरमा चित्र चित्र्यं भरा रयिं नः ||
अम्र्त इत पर्यासीत दूरमा चित्र चित्र्यं भरा रयिं नः
यस्त इन्द्र परियो जनो ददाशदसन निरेके अद्रिवः सखा ते |
यस्त इन्द्र परियो जनो ददाशदसन निरेके अद्रिवः सखा ते |
वयं ते अस्यां सुमतौ चनिष्ठाः सयाम वरूथे अघ्नतो नर्पीतौ ||
वयं ते अस्यां सुमतौ चनिष्ठाः सयाम वरूथे अघ्नतो नर्पीतौ
एष सतोमो अचिक्रदद वर्षा त उत सतामुर्मघवन्नक्रपिष्ट |
एष सतोमो अचिक्रदद वर्षा त उत सतामुर्मघवन्नक्रपिष्ट |
रायस कामो जरितारं त आगन तवमङग शक्र वस्व आशको नः ||
रायस कामो जरितारं त आगन तवमङग शक्र वस्व आशको नः
स न इन्द्र तवयताया इषे धास्त्मना च ये मघवानो जुनन्ति |
स न इन्द्र तवयताया इषे धास्त्मना च ये मघवानो जुनन्ति |
वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात ... ||
वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात ...

२१:५०, २३ जनवरी २००६ इत्यस्य संस्करणं

उग्रो जज्ञे वीर्याय सवधावाञ्चक्रिरपो नर्यो यत करिष्यन | 
जग्मिर्युवा नर्षदनमवोभिस्त्राता न इन्द्र एनसो महश्चित ॥ 
हन्त वर्त्रमिन्द्रः शूशुवानः परावीन नु वीरो जरितारमूती | 
कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुरा दाशुषे भूत ॥ 
युध्मो अनर्वा खजक्र्त समद्वा शूरः सत्राषाड जनुषेमषाळ्हः | 
वयास इन्द्रः पर्तनाः सवोजा अधा विश्वंशत्रूयन्तं जघान ॥ 
उभे चिदिन्द्र रोदसी महित्वा पप्राथ तविषीभिस्तुविष्मः | 
नि वज्रमिन्द्रो हरिवान मिमिक्षन समन्धसा मदेषु वाुवोच ॥ 
वर्षा जजान वर्षणं रणाय तमु चिन नारी नर्यं ससूव | 
पर यः सेनानीरध नर्भ्यो अस्तीनः सत्वा गवेषणः स धर्ष्णुः ॥ 
नू चित स भरेषते जनो न रेषन मनो यो अस्य घोरमाविवासात | 
यज्ञैर्य इन्द्रे दधते दुवांसि कषयत स राय रतपा रतेजाः ॥ 
यदिन्द्र पूर्वो अपराय शिक्षन्नयज्ज्यायान कनीयसो देष्णम | 
अम्र्त इत पर्यासीत दूरमा चित्र चित्र्यं भरा रयिं नः ॥ 
यस्त इन्द्र परियो जनो ददाशदसन निरेके अद्रिवः सखा ते | 
वयं ते अस्यां सुमतौ चनिष्ठाः सयाम वरूथे अघ्नतो नर्पीतौ ॥ 
एष सतोमो अचिक्रदद वर्षा त उत सतामुर्मघवन्नक्रपिष्ट | 
रायस कामो जरितारं त आगन तवमङग शक्र वस्व आशको नः ॥ 
स न इन्द्र तवयताया इषे धास्त्मना च ये मघवानो जुनन्ति | 
वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात ... ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.२०&oldid=8193" इत्यस्माद् प्रतिप्राप्तम्