"ऋग्वेदः सूक्तं ७.८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १: पङ्क्तिः १:
इन्धे राजा समर्यो नमोभिर्यस्य परतीकमाहुतं घर्तेन |
इन्धे राजा समर्यो नमोभिर्यस्य परतीकमाहुतं घर्तेन
नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि ॥
नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि ॥
अयमु षय सुमहानवेदि होता मन्द्रो मनुषो यज्वो अग्निः |
अयमु षय सुमहानवेदि होता मन्द्रो मनुषो यज्वो अग्निः
वि भा अकः सस्र्जानः पर्थिव्यां कर्ष्णपविरोषधीभिर्ववक्षे ॥
वि भा अकः सस्र्जानः पर्थिव्यां कर्ष्णपविरोषधीभिर्ववक्षे ॥
कया नो अग्ने वि वसः सुव्र्क्तिं कामु सवधां रणवः शस्यमानः |
कया नो अग्ने वि वसः सुव्र्क्तिं कामु सवधां रणवः शस्यमानः
कदा भवेम पतयह सुदत्र रायो वन्तारो दुष्टरस्य साधोः ॥
कदा भवेम पतयह सुदत्र रायो वन्तारो दुष्टरस्य साधोः ॥
पर-परायमग्निर्भरतस्य शर्ण्वे वि यत सूर्यो न रोचतेब्र्हद भाः |
पर-परायमग्निर्भरतस्य शर्ण्वे वि यत सूर्यो न रोचतेब्र्हद भाः
अभि यः पूरुं पर्तनासु तस्थौ दयुतानो दैव्यो अतिथिः शुशोच ॥
अभि यः पूरुं पर्तनासु तस्थौ दयुतानो दैव्यो अतिथिः शुशोच ॥
असन्नित तवे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः |
असन्नित तवे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः
सतुतश्चिदग्ने शर्ण्विषे गर्णानः सवयं वर्धस्व तन्वं सुजात ॥
सतुतश्चिदग्ने शर्ण्विषे गर्णानः सवयं वर्धस्व तन्वं सुजात ॥
इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट दविबर्हाः |
इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट दविबर्हाः
शं यत सतोत्र्भ्य आपये भवाति दयुमदमीवचातनं रक्षोहा ॥
शं यत सतोत्र्भ्य आपये भवाति दयुमदमीवचातनं रक्षोहा ॥
नू तवामग्न ईमहे ... ॥
नू तवामग्न ईमहे ... ॥

२१:५३, २३ जनवरी २००६ इत्यस्य संस्करणं

इन्धे राजा समर्यो नमोभिर्यस्य परतीकमाहुतं घर्तेन । 
नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि ॥ 
अयमु षय सुमहानवेदि होता मन्द्रो मनुषो यज्वो अग्निः । 
वि भा अकः सस्र्जानः पर्थिव्यां कर्ष्णपविरोषधीभिर्ववक्षे ॥ 
कया नो अग्ने वि वसः सुव्र्क्तिं कामु सवधां रणवः शस्यमानः । 
कदा भवेम पतयह सुदत्र रायो वन्तारो दुष्टरस्य साधोः ॥ 
पर-परायमग्निर्भरतस्य शर्ण्वे वि यत सूर्यो न रोचतेब्र्हद भाः । 
अभि यः पूरुं पर्तनासु तस्थौ दयुतानो दैव्यो अतिथिः शुशोच ॥ 
असन्नित तवे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः । 
सतुतश्चिदग्ने शर्ण्विषे गर्णानः सवयं वर्धस्व तन्वं सुजात ॥ 
इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट दविबर्हाः । 
शं यत सतोत्र्भ्य आपये भवाति दयुमदमीवचातनं रक्षोहा ॥ 
नू तवामग्न ईमहे ... ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.८&oldid=8111" इत्यस्माद् प्रतिप्राप्तम्