"ऋग्वेदः सूक्तं ७.८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
(लघु) Yann ७, ॥ : replace
पङ्क्तिः १: पङ्क्तिः १:
इन्धे राजा समर्यो नमोभिर्यस्य परतीकमाहुतं घर्तेन |
इन्धे राजा समर्यो नमोभिर्यस्य परतीकमाहुतं घर्तेन |
नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि ||
नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि
अयमु षय सुमहानवेदि होता मन्द्रो मनुषो यज्वो अग्निः |
अयमु षय सुमहानवेदि होता मन्द्रो मनुषो यज्वो अग्निः |
वि भा अकः सस्र्जानः पर्थिव्यां कर्ष्णपविरोषधीभिर्ववक्षे ||
वि भा अकः सस्र्जानः पर्थिव्यां कर्ष्णपविरोषधीभिर्ववक्षे
कया नो अग्ने वि वसः सुव्र्क्तिं कामु सवधां रणवः शस्यमानः |
कया नो अग्ने वि वसः सुव्र्क्तिं कामु सवधां रणवः शस्यमानः |
कदा भवेम पतयह सुदत्र रायो वन्तारो दुष्टरस्य साधोः ||
कदा भवेम पतयह सुदत्र रायो वन्तारो दुष्टरस्य साधोः
पर-परायमग्निर्भरतस्य शर्ण्वे वि यत सूर्यो न रोचतेब्र्हद भाः |
पर-परायमग्निर्भरतस्य शर्ण्वे वि यत सूर्यो न रोचतेब्र्हद भाः |
अभि यः पूरुं पर्तनासु तस्थौ दयुतानो दैव्यो अतिथिः शुशोच ||
अभि यः पूरुं पर्तनासु तस्थौ दयुतानो दैव्यो अतिथिः शुशोच
असन्नित तवे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः |
असन्नित तवे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः |
सतुतश्चिदग्ने शर्ण्विषे गर्णानः सवयं वर्धस्व तन्वं सुजात ||
सतुतश्चिदग्ने शर्ण्विषे गर्णानः सवयं वर्धस्व तन्वं सुजात
इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट दविबर्हाः |
इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट दविबर्हाः |
शं यत सतोत्र्भ्य आपये भवाति दयुमदमीवचातनं रक्षोहा ||
शं यत सतोत्र्भ्य आपये भवाति दयुमदमीवचातनं रक्षोहा
नू तवामग्न ईमहे ... ||
नू तवामग्न ईमहे ...

२१:५०, २३ जनवरी २००६ इत्यस्य संस्करणं

इन्धे राजा समर्यो नमोभिर्यस्य परतीकमाहुतं घर्तेन | 
नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि ॥ 
अयमु षय सुमहानवेदि होता मन्द्रो मनुषो यज्वो अग्निः | 
वि भा अकः सस्र्जानः पर्थिव्यां कर्ष्णपविरोषधीभिर्ववक्षे ॥ 
कया नो अग्ने वि वसः सुव्र्क्तिं कामु सवधां रणवः शस्यमानः | 
कदा भवेम पतयह सुदत्र रायो वन्तारो दुष्टरस्य साधोः ॥ 
पर-परायमग्निर्भरतस्य शर्ण्वे वि यत सूर्यो न रोचतेब्र्हद भाः | 
अभि यः पूरुं पर्तनासु तस्थौ दयुतानो दैव्यो अतिथिः शुशोच ॥ 
असन्नित तवे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः | 
सतुतश्चिदग्ने शर्ण्विषे गर्णानः सवयं वर्धस्व तन्वं सुजात ॥ 
इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट दविबर्हाः | 
शं यत सतोत्र्भ्य आपये भवाति दयुमदमीवचातनं रक्षोहा ॥ 
नू तवामग्न ईमहे ... ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.८&oldid=8110" इत्यस्माद् प्रतिप्राप्तम्