"कथासरित्सागरः/लम्बकः १२/तरङ्गः ०६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
<poem><span style="font-size: 14pt; line-height: 200%">ततः सत्त्वप्रभां देवांशं... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०२:३७, १ जुलै २०१६ इत्यस्य संस्करणं

ततः सत्त्वप्रभां देवांशं तमवेत्य सः ।
आत्मनो धन्यतां वाञ्छंस्तुष्टो मुखरकोऽब्रवीत् ।। 12.6.२५०
त्वं तावत्कोऽपि देवांशः पद्मिष्ठेयं च मत्स्वसा ।
लोकैकसुन्दरी तत्ते दत्तैषाद्य मयोचिता ।। २५१
तच्छ्रुत्वा सुहृदं तं सानन्दः श्रीदर्शनोऽभ्यधात् ।
मयाभिनन्दितमिदं त्वद्वाक्यं पूर्वकाङ्क्षितम् ।। २५२
एतां तु परिणेष्यामि स्थानं प्राप्य यथाविधि ।
इत्यूचिवान्स तौ चोभौ हृष्टास्तामनयन्निशाम् ।। २५३
प्रातश्च प्रस्थिताः सर्वे ततः प्रापुः क्रमेण ते ।
नगरं मालवेन्द्रस्य तस्य श्रीसेनभूपतेः ।। २५४
तत्र प्रविविशुस्तेऽथ सद्यः श्रान्तागता गृहम् ।
विश्रान्तिहेतोः कस्याश्चिद्वृद्धाया द्विजयोषितः ।। २५५
तत्र तैश्च प्रसङ्गोक्तनिजवृत्तान्तनामभिः ।
विग्नेव दृष्टा पृष्टा सा वृद्धयोषिदुवाच तान् ।। २५६
अहं यशस्वती नाम राजसेवोपजीविनः ।
भार्या सत्यव्रताख्यस्य विप्रस्येहामलान्वया ।। २५७
मृते भर्तर्यपुत्रायास्तस्या मे वृत्तयेऽमुना ।
तज्जीवनचतुर्भागो दत्तो राज्ञा दयालुना ।। २५८
अद्य चैष ममापुण्यैर्विश्वाप्यायकरोऽपि सन् ।
गृहीतो राजशशभृद्वैद्यासाध्येन यक्ष्मणा ।। २५९
मन्त्राश्चौषधयश्चास्मिन्क्रमन्ते नैव तद्विदाम् ।
एकेन तु प्रतिज्ञातमस्याग्रे मन्त्रवादिना ।। 12.6.२६०
यदि वीरः सहायो मे तादृग्भवति कोऽपि तत् ।
वेतालसाधनेनाहं रुजं हन्यामिमामिति ।। २६१
ततो हतेऽपि पटहे यदा प्राप्तो न तादृशः ।
वीरः कोऽपि तदा राजा सचिवानेवमादिशत् ।। २६२
कितवानां कृते योऽयमिह ख्यातो महामठः ।
आगन्तुकोऽत्र कितवो वीरश्चिन्त्यः स कश्चन ।। २६३
कितवा निरपेक्षा हि दारबन्धुधनोज्झिताः ।
निर्भया वृक्षमूलादिशायिनो योगिनो यथा ।। २६४
इति राज्ञा समादिष्टैर्मन्त्रिभिस्तन्मठाधिपः ।
तथैवोक्तो विचिनुते वीरमागन्तुकं सदा ।। २६५
यूयं च कितवास्त्वं च तस्मिन्कर्मणि चेत्क्षमः ।
तन्नयाम्यहमेवाद्य त्वां श्रीदर्शन तं मठम् ।। २६६
सत्कारं प्राप्नुयास्त्वं च राजतो मम च त्वया ।
कृता भवेदुपकृतिर्दुःखं प्राणान्तकृद्धि मे ।। २६७
एवमुक्तवतीं तां च वृद्धां श्रीदर्शनोऽब्रवीत् ।
बाढं शक्तोऽस्मि तत्कार्यं कर्तुं तन्नय मां मठम् ।। २६८
एतच्छ्रुत्वा सपद्मिष्ठं सा तं मुखरकान्वितम् ।
नीत्वा वृद्धा मठे तत्र मठाधिपतिमभ्यधात् ।। २६९
ब्राह्मणो द्यूतकारोऽयं राजार्थे मन्त्रवादिनः ।
तस्य साहायके शक्तो वीरो देशान्तरागतः ।। 12.6.२७०
तच्छ्रुत्वा मठपः पृष्ट्वा तं तथेत्येव वादिनम् ।
श्रीदर्शनं स सत्कृत्य निनायाशु नृपान्तिकम् ।। २७१
तत्र चावेदितस्तेन राजानं स ददर्श तम् ।
श्रीदर्शनः पाण्डुकृशं शशाङ्कमिव पार्वणम् ।। २७२
राजापि प्रणतं भव्यमुपविष्टं विलोक्य तम् ।
आकारतुष्टः श्रीसेनो जाताश्वासो जगाद सः ।। २७३
त्वद्यत्नादेष मे रोगो नाशमेष्ययसंशयम् ।
एतत्त्वद्दर्शनध्वस्तपीडा वक्ति हि मे तनुः ।। २७४
तत्कुरुष्वार्य साहाय्यमित्युक्ते तेन भूभृता ।
देय किं नाम वस्त्वेतदिति श्रीदर्शनोऽब्रवीत् ।। २७५
अथानाय्य स राजा तं मन्त्रवादिनमभ्यधात् ।
अयं वीरः सहायस्ते यत्त्वयोक्तं कुरुष्व तत् ।। २७६
तच्छ्रुत्वा मन्त्रवादी तं श्रीदर्शनमुवाच सः ।
वेतालाह्वानसाहाय्ये समर्थो भद्र चेदसि ।। २७७
तत्त्व कृष्णचतुर्दश्यामद्यैवास्यां निशागमे ।
इह श्मशानमागच्छेरन्तिकं मम सिद्धयै ।। २७८
इत्युक्त्वा स ततोऽयासीत्तपस्वी मन्त्रसाधकः ।
श्रीदर्शनोऽप्यगच्छत्तं मठमामन्त्र्य भूपतिम् ।। २७९
तत्र पद्मिष्ठया साकं भुक्त्वा मुखरकेण च ।
एकः कृपाणभृद्रात्रौ श्मशानं तज्जगाम सः ।। 12.6.२८०
भूरिभूताकुलं शून्यमशिवं निनदच्छिवम् ।
गाढान्धकारमालोकं कमप्युपचितं दधत् ।। २८१
तत्रास्पदे विरुद्धानां वीरो भ्रान्त्वा ददर्श सः ।
श्रीदर्शनो मध्यभागस्थितं तं मन्त्रसाधकम् ।। २८२
भस्मानुलिप्तसर्वाङ्गं धृतकेशोपवीतकम् ।
प्रेतवस्त्रकृतोष्णीषं संवीतासितवाससम् ।। २८३
उपेत्यावेदितात्मा च स तं श्रीदर्शनस्ततः ।
आबद्धकक्ष्यः पप्रच्छ ब्रूहि किं करवाणि ते ।। २८४
गच्छार्धक्रोशमात्रेऽस्ति पश्चिमायामितो दिशि ।
चिताग्नितापनिर्दग्धपल्लपः शिंशपातरुः ।। २८५
तस्य स्थितः शवो मूले तमक्षतमिहानय ।
इति सोऽपि तमाह स्म साधको हृष्टमानसः ।। २८६
ततस्तथेति स गतस्तत्र श्रीदर्शनो द्रुतम् ।
अन्येन नीयमानं तं केनापि शवमैक्षत ।। २८७
धावित्वा तस्य च स्कन्धाच्चकर्ष तममुञ्चतः ।
मुञ्च दाह्यं क्व मे मित्त्रं नयस्येतमिति ब्रुवन् ।। २८८
ततः सोऽपि द्वितीयोऽत्र तं श्रीदर्शनमब्रवीत् ।
न मोक्ष्यामि मम ह्येष मित्रं कोऽस्य भवानिति ।। २८९
एवं तयोरुभयतः स्कन्धयोः कर्षतोः शवः ।
वेतालानुप्रविष्टः सन्नमुञ्चद्भैरवं रवम् ।। 12.6.२९०
तेन त्रस्तो द्वितीयः स हृत्स्फोटेन व्यपद्यत ।
श्रीदर्शनश्चचालाथ स गृहीत्वैव तं शवम् ।। २९१
तावच्चात्र द्वितीयः स मृतोऽप्युत्थाय पूरुषः ।
वेतालाधिष्ठितो रुन्धंस्तं श्रीदर्शनमुक्तवान् ।। २९२
तिष्ठ स्कन्धार्पितं कृत्वा मित्त्रं मे मा स्म गा इति ।
ततः स भूताविष्टं तं मत्वा श्रीदर्शनोऽभ्यधात् ।। २९३
किं प्रमाणं तवैतस्य मित्रत्वे मित्रमेव मे ।
तच्छ्रुत्वा सोऽपरोऽवादीत्प्रमाणमयमेव नौ ।। २९४
श्रीदर्शनस्ततोऽवोचन्मित्त्रं स्वं तर्हि वक्त्यसौ ।
ततस्तत्स्कन्धवर्ती स सवेतालः शवोऽब्रवीत् ।। २९५
अहमेवं ब्रुवे मह्यमाहारं यः प्रयच्छति ।
क्षुधिताय स मे मित्त्रं स्वेच्छं नयतु मां च सः ।। २९६
एतच्छ्रुत्वा स वेतालो द्वितीयः सोऽवदच्छवः ।
मम नास्त्यस्य चेदस्ति तदाहारं ददातु ते ।। २९७
तच्छ्रुत्वाहं ददामीति वदन्यावत्तमेव सः ।
श्रीदर्शनो निजांसस्थवेतालाहारसिद्धये ।। २९८
हन्ति खङ्गेन तावत्स हन्यमानः स्वसिद्धितः ।
अन्तर्दधे द्वितीयोऽत्र सवेतालः शवस्तदा ।। २९९
अथ श्रीदर्शनं तं स वेतालोंऽसस्थितोऽब्रवीत् ।
प्रतिपन्नमिदानीं मे भोजनं दीयतामिति ।। 12.6.३००
ततो यदा न लेभेऽन्यन्मांसं श्रीदर्शनोऽत्र सः ।
भोजनाय ततस्तस्मै स्वमुत्कृत्यासिना ददौ ।। ३०१
तेन तुष्टः स वेतालस्तमेवमवदत्तदा ।
प्रीतोऽस्मि ते महासत्त्व देहस्तेऽस्त्वयमक्षतः ।। ३०२
नय मामधुना कार्यं तवैवेदं हि सेत्स्यति ।
स साधकस्तपस्वी तु स्वल्पसत्त्वो विनङ्क्ष्यति ।। ३०३
इत्युक्तस्तेन भूत्वैव स स्वस्याङ्गस्तदैव तम् ।
नीत्वा श्रीदर्शनस्तस्मै साधकाय समर्पयत् ।। ३०४
स चाभिनन्द्य संपूज्य रक्तमाल्यानुलेपनैः ।
नरास्थिचूर्णलिखिते कोणन्यस्तास्रकुम्भके ।। ३०५
महातैलज्वलद्दीपे मण्डले विपुलान्तरे ।
वेतालं तं तदोत्तानमात्तप्रेततनुं व्यधात् ।। ३०६
वक्षस्थलोपविष्टश्च तस्यास्यकुहरेऽथ सः ।
नरास्थिस्रुक्स्रुवकरो होमं कर्तुं प्रचक्रमे ।। ३०७
क्षणाच्च तस्य वेतालस्यास्याज्ज्वालोदभूत्तदा ।
यथा स साधकस्त्रासादुत्थायापासरत्ततः ।। ३०८
सत्त्वच्युतं च तं स्रस्तस्रुक्स्रुवं परिधाव्य सः ।
वेतालो व्यात्तवदनः साङ्गोपाङ्गं निगीर्णवान् ।। ३०९
तद्दृष्ट्वा खङ्गमुद्यम्य यावच्छ्रीदर्शनः स तम् ।
अभिधावति तावत्स वेतालस्तमभाषत ।। 12.6.३१०
भोः श्रीदर्शन धैर्येण तुष्टोऽस्म्येवंविधेन ते ।
तत्सर्षपान्गृहाण त्वमिमान्मन्मुखसंभवान् ।। ३११
एभिः शिरोनिबद्धैश्च पाणिस्थैश्चैष भूपतिः ।
निवृत्तयक्ष्मदोषार्तिः सद्य एव भविष्यति ।। ३१२
त्वं चाचिरेण सर्वस्याः पृथ्व्या राजा भविष्यसि ।
इति तद्वचनं श्रुत्वा तं स श्रीदर्शनोऽभ्यधात् ।। ३१३
साधकेन विनैतेन तत्र यास्याम्यहं कथम् ।
अनेन स हतः स्वार्थलोभादिति वदेन्नृपः ।। ३१४
एवं श्रीदर्शनेनोक्ते वेतालः स जगाद तम् ।
वच्मि ते प्रत्ययं येन शुद्धिस्तव भविष्यति ।। ३१५
इमं मृतं मन्निगीर्णमिहास्यैव शवस्य हि ।
उदरं पाटयित्वा त्वमन्तस्थं दर्शयिष्यसि ।। ३१६
इत्युक्त्वा स ययौ क्वापि वेतालोऽर्पितसर्षपः ।
निर्गत्यैव शवात्तस्माच्छवः सोऽप्यपतद्भुवि ।। ३१७
स्वीकृत्य सर्षपान्सोऽपि गत्वा श्रीदर्शनस्ततः ।
सहायाध्युषिते तस्मिन्मठे रात्रिं निनाय ताम् ।। ३१८
प्रगे राज्ञोऽन्तिकं गत्वा रात्रिवृत्तं निवेद्य तत् ।
मन्त्रिभ्योऽदर्शयन्नीत्वा साधकं तं शवोदरात् ।। ३१९
ततो बबन्ध राज्ञस्तान्पाणौ मूर्ध्नि च सर्षपान् ।
तेन सोऽभून्नृपो नष्टनिःशेषव्याधिनिर्वृतः ।। 12.6.३२०
अथ तुष्टः स नृपतिः श्रीसेनः प्राणदायिनम् ।
अनपत्यः सुतत्वेन तं श्रीदर्शनमग्रहीत् ।। ३२१
अभ्यषिञ्चच्च तं वीरं यौवराज्ये तदैव सः ।
उप्तं सुकृतबीजं हि सुक्षेत्रेषु महाफलम् ।। ३२२
ततः श्रीदर्शनः श्रीमानुपयेमे स तत्र ताम् ।
पद्मिष्ठां पूर्वसेवार्थं लक्ष्मीमिव सहागताम् ।। ३२३
तया समं स भुञ्जानो भोगान्मुखरकेण च ।
तद्भ्रात्रा सोऽथ तत्रासीत्पृथ्वीं वीरोऽनुपालयन् ।। ३२४
एकदा जलधेस्तीरात्प्राप्य रत्नविनायकम् ।
उपेन्द्रशक्तिरानीय ददौ तस्मै महावणिक् ।। ३२५
तमनर्घं समालोक्य युवराजः स भक्तितः ।
तत्र प्रतिष्ठापितवान्विभवेनातिभूयसा ।। ३२६
ददौ ग्रामसहस्रं च नित्यभोगाय तत्र सः ।
यात्रोत्सवं च विदधे मिलिताखिलमानवम् ।। ३२७