"ऋग्वेदः सूक्तं ४.५७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
कषेत्रस्य पतिना वयं हितेनेव जयामसि ।
क्षेत्रस्य पतिना वयं हितेनेव जयामसि ।
गामश्वं पोषयित्न्वा स नो मृळातीदृशे ॥१॥
गाम अश्वम पोषयित्न्व आ स नो मर्ळातीद्र्शे ॥
कषेत्रस्य पते मधुमन्तम ऊर्मिं धेनुर इव पयो अस्मासु धुक्ष्व ।
क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व ।
मधुश्चुतं घर्तम इव सुपूतम रतस्य नः पतयो मर्ळयन्तु ॥
मधुश्चुतं घृतमिव सुपूतमृतस्य नः पतयो मृळयन्तु ॥२॥
मधुमतीरोषधीर्द्याव आपो मधुमन्नो भवत्वन्तरिक्षम् ।
मधुमतीर ओषधीर दयाव आपो मधुमन नो भवत्व अन्तरिक्षम ।
क्षेत्रस्य पतिर्मधुमान्नो अस्त्वरिष्यन्तो अन्वेनं चरेम ॥३॥
कषेत्रस्य पतिर मधुमान नो अस्त्व अरिष्यन्तो अन्व एनं चरेम ॥
शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम्

शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥४॥
शुनं वाहाः शुनं नरः शुनं कर्षतु लाङगलम
शुनासीराविमां वाचं जुषेथां यद्दिवि चक्रथुः पयः ।
शुनं वरत्रा बध्यन्तां शुनम अष्ट्राम उद इङगय ॥
तेनेमामुप सिञ्चतम् ॥५॥
शुनासीराव इमां वाचं जुषेथां यद दिवि चक्रथुः पयः ।
अर्वाची सुभगे भव सीते वन्दामहे त्वा
तेनेमाम उप सिञ्चतम ॥
यथा नः सुभगाससि यथा नः सुफलाससि ॥६॥
अर्वाची सुभगे भव सीते वन्दामहे तवा
इन्द्रः सीतां नि गृह्णातु तां पूषानु यच्छतु
यथा नः सुभगाससि यथा नः सुफलाससि
सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥७॥

शुनं नः फाला वि कृषन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः ।
इन्द्रः सीतां नि गर्ह्णातु ताम पूषानु यछतु
शुनं पर्जन्यो मधुना पयोभिः शुनासीरा शुनमस्मासु धत्तम् ॥८॥
सा नः पयस्वती दुहाम उत्तराम-उत्तरां समाम ॥
शुनं नः फाला वि कर्षन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः ।
शुनम पर्जन्यो मधुना पयोभिः शुनासीरा शुनम अस्मासु धत्तम ॥



*[[ऋग्वेद:]]
*[[ऋग्वेद:]]

२०:२८, ३० जनवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.५७


क्षेत्रस्य पतिना वयं हितेनेव जयामसि ।
गामश्वं पोषयित्न्वा स नो मृळातीदृशे ॥१॥
क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व ।
मधुश्चुतं घृतमिव सुपूतमृतस्य नः पतयो मृळयन्तु ॥२॥
मधुमतीरोषधीर्द्याव आपो मधुमन्नो भवत्वन्तरिक्षम् ।
क्षेत्रस्य पतिर्मधुमान्नो अस्त्वरिष्यन्तो अन्वेनं चरेम ॥३॥
शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् ।
शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥४॥
शुनासीराविमां वाचं जुषेथां यद्दिवि चक्रथुः पयः ।
तेनेमामुप सिञ्चतम् ॥५॥
अर्वाची सुभगे भव सीते वन्दामहे त्वा ।
यथा नः सुभगाससि यथा नः सुफलाससि ॥६॥
इन्द्रः सीतां नि गृह्णातु तां पूषानु यच्छतु ।
सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥७॥
शुनं नः फाला वि कृषन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः ।
शुनं पर्जन्यो मधुना पयोभिः शुनासीरा शुनमस्मासु धत्तम् ॥८॥

*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५७&oldid=6900" इत्यस्माद् प्रतिप्राप्तम्