"ऋग्वेदः सूक्तं ४.५७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, । : replace
(लघु) Yann regex ४ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|४}}

<div class="verse">
<pre>
कषेत्रस्य पतिना वयं हितेनेव जयामसि ।
कषेत्रस्य पतिना वयं हितेनेव जयामसि ।
गाम अश्वम पोषयित्न्व आ स नो मर्ळातीद्र्शे ॥
गाम अश्वम पोषयित्न्व आ स नो मर्ळातीद्र्शे ॥
पङ्क्तिः २०: पङ्क्तिः २४:


*[[ऋग्वेद:]]
*[[ऋग्वेद:]]
</pre>
</div>

१०:१२, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.५७


कषेत्रस्य पतिना वयं हितेनेव जयामसि । 
गाम अश्वम पोषयित्न्व आ स नो मर्ळातीद्र्शे ॥ 
कषेत्रस्य पते मधुमन्तम ऊर्मिं धेनुर इव पयो अस्मासु धुक्ष्व । 
मधुश्चुतं घर्तम इव सुपूतम रतस्य नः पतयो मर्ळयन्तु ॥ 
मधुमतीर ओषधीर दयाव आपो मधुमन नो भवत्व अन्तरिक्षम । 
कषेत्रस्य पतिर मधुमान नो अस्त्व अरिष्यन्तो अन्व एनं चरेम ॥ 

शुनं वाहाः शुनं नरः शुनं कर्षतु लाङगलम । 
शुनं वरत्रा बध्यन्तां शुनम अष्ट्राम उद इङगय ॥ 
शुनासीराव इमां वाचं जुषेथां यद दिवि चक्रथुः पयः । 
तेनेमाम उप सिञ्चतम ॥ 
अर्वाची सुभगे भव सीते वन्दामहे तवा । 
यथा नः सुभगाससि यथा नः सुफलाससि ॥ 

इन्द्रः सीतां नि गर्ह्णातु ताम पूषानु यछतु । 
सा नः पयस्वती दुहाम उत्तराम-उत्तरां समाम ॥ 
शुनं नः फाला वि कर्षन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः । 
शुनम पर्जन्यो मधुना पयोभिः शुनासीरा शुनम अस्मासु धत्तम ॥


*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५७&oldid=6898" इत्यस्माद् प्रतिप्राप्तम्