"ऋग्वेदः सूक्तं ४.५७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
पङ्क्तिः १: पङ्क्तिः १:
कषेत्रस्य पतिना वयं हितेनेव जयामसि |
कषेत्रस्य पतिना वयं हितेनेव जयामसि |
गाम अश्वम पोषयित्न्व आ स नो मर्ळातीद्र्शे ||
गाम अश्वम पोषयित्न्व आ स नो मर्ळातीद्र्शे
कषेत्रस्य पते मधुमन्तम ऊर्मिं धेनुर इव पयो अस्मासु धुक्ष्व |
कषेत्रस्य पते मधुमन्तम ऊर्मिं धेनुर इव पयो अस्मासु धुक्ष्व |
मधुश्चुतं घर्तम इव सुपूतम रतस्य नः पतयो मर्ळयन्तु ||
मधुश्चुतं घर्तम इव सुपूतम रतस्य नः पतयो मर्ळयन्तु
मधुमतीर ओषधीर दयाव आपो मधुमन नो भवत्व अन्तरिक्षम |
मधुमतीर ओषधीर दयाव आपो मधुमन नो भवत्व अन्तरिक्षम |
कषेत्रस्य पतिर मधुमान नो अस्त्व अरिष्यन्तो अन्व एनं चरेम ||
कषेत्रस्य पतिर मधुमान नो अस्त्व अरिष्यन्तो अन्व एनं चरेम


शुनं वाहाः शुनं नरः शुनं कर्षतु लाङगलम |
शुनं वाहाः शुनं नरः शुनं कर्षतु लाङगलम |
शुनं वरत्रा बध्यन्तां शुनम अष्ट्राम उद इङगय ||
शुनं वरत्रा बध्यन्तां शुनम अष्ट्राम उद इङगय
शुनासीराव इमां वाचं जुषेथां यद दिवि चक्रथुः पयः |
शुनासीराव इमां वाचं जुषेथां यद दिवि चक्रथुः पयः |
तेनेमाम उप सिञ्चतम ||
तेनेमाम उप सिञ्चतम
अर्वाची सुभगे भव सीते वन्दामहे तवा |
अर्वाची सुभगे भव सीते वन्दामहे तवा |
यथा नः सुभगाससि यथा नः सुफलाससि ||
यथा नः सुभगाससि यथा नः सुफलाससि


इन्द्रः सीतां नि गर्ह्णातु ताम पूषानु यछतु |
इन्द्रः सीतां नि गर्ह्णातु ताम पूषानु यछतु |
सा नः पयस्वती दुहाम उत्तराम-उत्तरां समाम ||
सा नः पयस्वती दुहाम उत्तराम-उत्तरां समाम
शुनं नः फाला वि कर्षन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः |
शुनं नः फाला वि कर्षन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः |
शुनम पर्जन्यो मधुना पयोभिः शुनासीरा शुनम अस्मासु धत्तम ||
शुनम पर्जन्यो मधुना पयोभिः शुनासीरा शुनम अस्मासु धत्तम





२०:०१, २३ जनवरी २००६ इत्यस्य संस्करणं

कषेत्रस्य पतिना वयं हितेनेव जयामसि | गाम अश्वम पोषयित्न्व आ स नो मर्ळातीद्र्शे ॥ कषेत्रस्य पते मधुमन्तम ऊर्मिं धेनुर इव पयो अस्मासु धुक्ष्व | मधुश्चुतं घर्तम इव सुपूतम रतस्य नः पतयो मर्ळयन्तु ॥ मधुमतीर ओषधीर दयाव आपो मधुमन नो भवत्व अन्तरिक्षम | कषेत्रस्य पतिर मधुमान नो अस्त्व अरिष्यन्तो अन्व एनं चरेम ॥

शुनं वाहाः शुनं नरः शुनं कर्षतु लाङगलम | शुनं वरत्रा बध्यन्तां शुनम अष्ट्राम उद इङगय ॥ शुनासीराव इमां वाचं जुषेथां यद दिवि चक्रथुः पयः | तेनेमाम उप सिञ्चतम ॥ अर्वाची सुभगे भव सीते वन्दामहे तवा | यथा नः सुभगाससि यथा नः सुफलाससि ॥

इन्द्रः सीतां नि गर्ह्णातु ताम पूषानु यछतु | सा नः पयस्वती दुहाम उत्तराम-उत्तरां समाम ॥ शुनं नः फाला वि कर्षन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः | शुनम पर्जन्यो मधुना पयोभिः शुनासीरा शुनम अस्मासु धत्तम ॥


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५७&oldid=6896" इत्यस्माद् प्रतिप्राप्तम्