"ऋग्वेदः सूक्तं ४.५६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
मही दयावाप्र्थिवी इह जयेष्ठे रुचा भवतां शुचयद्भिर अर्कैः
मही द्यावापृथिवी इह ज्येष्ठे रुचा भवतां शुचयद्भिरर्कैः
यत्सीं वरिष्ठे बृहती विमिन्वन्रुवद्धोक्षा पप्रथानेभिरेवैः ॥१॥
यत सीं वरिष्ठे बर्हती विमिन्वन रुवद धोक्षा पप्रथानेभिर एवैः ॥
देवी देवेभिर्यजते यजत्रैरमिनती तस्थतुरुक्षमाणे ।
देवी देवेभिर यजते यजत्रैर अमिनती तस्थतुर उक्षमाणे ।
रतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिर अर्कैः ॥
ऋतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिरर्कैः ॥२॥
इत सवपा भुवनेष्व आस य इमे दयावाप्र्थिवी जजान ।
इत्स्वपा भुवनेष्वास य इमे द्यावापृथिवी जजान ।
उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या सम ऐरत ॥
उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या समैरत् ॥३॥
नू रोदसी बृहद्भिर्नो वरूथैः पत्नीवद्भिरिषयन्ती सजोषाः ।

उरूची विश्वे यजते नि पातं धिया स्याम रथ्यः सदासाः ॥४॥
नू रोदसी बर्हद्भिर नो वरूथैः पत्नीवद्भिर इषयन्ती सजोषाः ।
प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे ।
उरूची विश्वे यजते नि पातं धिया सयाम रथ्यः सदासाः
शुची उप प्रशस्तये ॥५॥

पुनाने तन्वा मिथः स्वेन दक्षेण राजथः ।
पर वाम महि दयवी अभ्य उपस्तुतिम भरामहे । <br>
ऊह्याथे सनादृतम् ॥६॥
शुची उप परशस्तये ॥ <br>
मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतम्
पुनाने तन्वा मिथः सवेन दक्षेण राजथः । <br>
परि यज्ञं नि षेदथुः ॥७॥
ऊह्याथे सनाद रतम ॥ <br>
मही मित्रस्य साधथस तरन्ती पिप्रती रतम <br>
परि यज्ञं नि षेदथुः



*[[ऋग्वेद:]]
*[[ऋग्वेद:]]

२०:२७, ३० जनवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.५६


मही द्यावापृथिवी इह ज्येष्ठे रुचा भवतां शुचयद्भिरर्कैः ।
यत्सीं वरिष्ठे बृहती विमिन्वन्रुवद्धोक्षा पप्रथानेभिरेवैः ॥१॥
देवी देवेभिर्यजते यजत्रैरमिनती तस्थतुरुक्षमाणे ।
ऋतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिरर्कैः ॥२॥
स इत्स्वपा भुवनेष्वास य इमे द्यावापृथिवी जजान ।
उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या समैरत् ॥३॥
नू रोदसी बृहद्भिर्नो वरूथैः पत्नीवद्भिरिषयन्ती सजोषाः ।
उरूची विश्वे यजते नि पातं धिया स्याम रथ्यः सदासाः ॥४॥
प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे ।
शुची उप प्रशस्तये ॥५॥
पुनाने तन्वा मिथः स्वेन दक्षेण राजथः ।
ऊह्याथे सनादृतम् ॥६॥
मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतम् ।
परि यज्ञं नि षेदथुः ॥७॥

*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५६&oldid=6892" इत्यस्माद् प्रतिप्राप्तम्