"ऋग्वेदः सूक्तं ४.५५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex ४ : regexp
(लघु) Yann ४ : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|४}}
{{Rig Veda2|[[ऋग्वेदः मण्डल ]]}}


<div class="verse">
<div class="verse">

२०:२१, २५ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.५५


को वस तराता वसवः को वरूता दयावाभूमी अदिते तरासीथां नः । 
सहीयसो वरुण मित्र मर्तात को वो ऽधवरे वरिवो धाति देवाः ॥ 
पर ये धामानि पूर्व्याण्य अर्चान वि यद उछान वियोतारो अमूराः । 
विधातारो वि ते दधुर अजस्रा रतधीतयो रुरुचन्त दस्माः ॥ 
पर पस्त्याम अदितिं सिन्धुम अर्कैः सवस्तिम ईळे सख्याय देवीम । 
उभे यथा नो अहनी निपात उषासानक्ता करताम अदब्धे ॥ 

वय अर्यमा वरुणश चेति पन्थाम इषस पतिः सुवितं गातुम अग्निः । 
इन्द्राविष्णू नर्वद उ षु सतवाना शर्म नो यन्तम अमवद वरूथम ॥ 
आ पर्वतस्य मरुताम अवांसि देवस्य तरातुर अव्रि भगस्य । 
पात पतिर जन्याद अंहसो नो मित्रो मित्रियाद उत न उरुष्येत ॥ 
नू रोदसी अहिना बुध्न्येन सतुवीत देवी अप्येभिर इष्टैः । 
समुद्रं न संचरणे सनिष्यवो घर्मस्वरसो नद्यो अप वरन ॥ 

देवैर नो देव्य अदितिर नि पातु देवस तराता तरायताम अप्रयुछन । 
नहि मित्रस्य वरुणस्य धासिम अर्हामसि परमियं सान्व अग्नेः ॥ 

अग्निर ईशे वसव्यस्याग्निर महः सौभगस्य । <br>
तान्य अस्मभ्यं रासते ॥ <br>
उषो मघोन्य आ वह सून्र्ते वार्या पुरु । <br>
अस्मभ्यं वाजिनीवति ॥ <br>
तत सु नः सविता भगो वरुणो मित्रो अर्यमा । <br>
इन्द्रो नो राधसा गमत ॥<br>


*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५५&oldid=6883" इत्यस्माद् प्रतिप्राप्तम्