"ऋग्वेदः सूक्तं ४.४४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
(भेदः नास्ति)

१३:२४, २३ जुलै २००५ इत्यस्य संस्करणं

तं वां रथं वयम अद्या हुवेम पर्थुज्रयम अश्विना संगतिं गोः | यः सूर्यां वहति वन्धुरायुर गिर्वाहसम पुरुतमं वसूयुम || युवं शरियम अश्विना देवता तां दिवो नपाता वनथः शचीभिः | युवोर वपुर अभि पर्क्षः सचन्ते वहन्ति यत ककुहासो रथे वाम || को वाम अद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः | रतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत ||

हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम | पिबाथ इन मधुनः सोम्यस्य दधथो रत्नं विधते जनाय || आ नो यातं दिवो अछा पर्थिव्या हिरण्ययेन सुव्र्ता रथेन | मा वाम अन्ये नि यमन देवयन्तः सं यद ददे नाभिः पूर्व्या वाम || नू नो रयिम पुरुवीरम बर्हन्तं दस्रा मिमाथाम उभयेष्व अस्मे | नरो यद वाम अश्विना सतोमम आवन सधस्तुतिम आजमीळ्हासो अग्मन ||

इहेह यद वां समना पप्र्क्षे सेयम अस्मे सुमतिर वाजरत्ना | उरुष्यतं जरितारं युवं ह शरितः कामो नासत्या युवद्रिक ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.४४&oldid=6798" इत्यस्माद् प्रतिप्राप्तम्