"ऋग्वेदः सूक्तं ४.४२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
पङ्क्तिः १: पङ्क्तिः १:
मम दविता राष्ट्रं कषत्रियस्य विश्वायोर विश्वे अम्र्ता यथा नः |
मम दविता राष्ट्रं कषत्रियस्य विश्वायोर विश्वे अम्र्ता यथा नः |
करतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्य वव्रेः ||
करतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्य वव्रेः
अहं राजा वरुणो मह्यं तान्य असुर्याणि परथमा धारयन्त |
अहं राजा वरुणो मह्यं तान्य असुर्याणि परथमा धारयन्त |
करतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्य वव्रेः ||
करतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्य वव्रेः
अहम इन्द्रो वरुणस ते महित्वोर्वी गभीरे रजसी सुमेके |
अहम इन्द्रो वरुणस ते महित्वोर्वी गभीरे रजसी सुमेके |
तवष्टेव विश्वा भुवनानि विद्वान सम ऐरयं रोदसी धारयं च ||
तवष्टेव विश्वा भुवनानि विद्वान सम ऐरयं रोदसी धारयं च


अहम अपो अपिन्वम उक्षमाणा धारयं दिवं सदन रतस्य |
अहम अपो अपिन्वम उक्षमाणा धारयं दिवं सदन रतस्य |
रतेन पुत्रो अदितेर रतावोत तरिधातु परथयद वि भूम ||
रतेन पुत्रो अदितेर रतावोत तरिधातु परथयद वि भूम
मां नरः सवश्वा वाजयन्तो मां वर्ताः समरणे हवन्ते |
मां नरः सवश्वा वाजयन्तो मां वर्ताः समरणे हवन्ते |
कर्णोम्य आजिम मघवाहम इन्द्र इयर्मि रेणुम अभिभूत्योजाः ||
कर्णोम्य आजिम मघवाहम इन्द्र इयर्मि रेणुम अभिभूत्योजाः
अहं ता विश्वा चकरं नकिर मा दैव्यं सहो वरते अप्रतीतम |
अहं ता विश्वा चकरं नकिर मा दैव्यं सहो वरते अप्रतीतम |
यन मा सोमासो ममदन यद उक्थोभे भयेते रजसी अपारे ||
यन मा सोमासो ममदन यद उक्थोभे भयेते रजसी अपारे


विदुष ते विश्वा भुवनानि तस्य ता पर बरवीषि वरुणाय वेधः |
विदुष ते विश्वा भुवनानि तस्य ता पर बरवीषि वरुणाय वेधः |
तवं वर्त्राणि शर्ण्विषे जघन्वान तवं वर्तां अरिणा इन्द्र सिन्धून ||
तवं वर्त्राणि शर्ण्विषे जघन्वान तवं वर्तां अरिणा इन्द्र सिन्धून
अस्माकम अत्र पितरस त आसन सप्त रषयो दौर्गहे बध्यमाने |
अस्माकम अत्र पितरस त आसन सप्त रषयो दौर्गहे बध्यमाने |
त आयजन्त तरसदस्युम अस्या इन्द्रं न वर्त्रतुरम अर्धदेवम ||
त आयजन्त तरसदस्युम अस्या इन्द्रं न वर्त्रतुरम अर्धदेवम
पुरुकुत्सानी हि वाम अदाशद धव्येभिर इन्द्रावरुणा नमोभिः |
पुरुकुत्सानी हि वाम अदाशद धव्येभिर इन्द्रावरुणा नमोभिः |
अथा राजानं तरसदस्युम अस्या वर्त्रहणं ददथुर अर्धदेवम ||
अथा राजानं तरसदस्युम अस्या वर्त्रहणं ददथुर अर्धदेवम
राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः |
राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः |
तां धेनुम इन्द्रावरुणा युवं नो विश्वाहा धत्तम अनपस्फुरन्तीम ||
तां धेनुम इन्द्रावरुणा युवं नो विश्वाहा धत्तम अनपस्फुरन्तीम

२०:००, २३ जनवरी २००६ इत्यस्य संस्करणं

मम दविता राष्ट्रं कषत्रियस्य विश्वायोर विश्वे अम्र्ता यथा नः | करतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्य वव्रेः ॥ अहं राजा वरुणो मह्यं तान्य असुर्याणि परथमा धारयन्त | करतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्य वव्रेः ॥ अहम इन्द्रो वरुणस ते महित्वोर्वी गभीरे रजसी सुमेके | तवष्टेव विश्वा भुवनानि विद्वान सम ऐरयं रोदसी धारयं च ॥

अहम अपो अपिन्वम उक्षमाणा धारयं दिवं सदन रतस्य | रतेन पुत्रो अदितेर रतावोत तरिधातु परथयद वि भूम ॥ मां नरः सवश्वा वाजयन्तो मां वर्ताः समरणे हवन्ते | कर्णोम्य आजिम मघवाहम इन्द्र इयर्मि रेणुम अभिभूत्योजाः ॥ अहं ता विश्वा चकरं नकिर मा दैव्यं सहो वरते अप्रतीतम | यन मा सोमासो ममदन यद उक्थोभे भयेते रजसी अपारे ॥

विदुष ते विश्वा भुवनानि तस्य ता पर बरवीषि वरुणाय वेधः | तवं वर्त्राणि शर्ण्विषे जघन्वान तवं वर्तां अरिणा इन्द्र सिन्धून ॥ अस्माकम अत्र पितरस त आसन सप्त रषयो दौर्गहे बध्यमाने | त आयजन्त तरसदस्युम अस्या इन्द्रं न वर्त्रतुरम अर्धदेवम ॥ पुरुकुत्सानी हि वाम अदाशद धव्येभिर इन्द्रावरुणा नमोभिः | अथा राजानं तरसदस्युम अस्या वर्त्रहणं ददथुर अर्धदेवम ॥ राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः | तां धेनुम इन्द्रावरुणा युवं नो विश्वाहा धत्तम अनपस्फुरन्तीम ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.४२&oldid=6783" इत्यस्माद् प्रतिप्राप्तम्