"ऋग्वेदः सूक्तं ४.४२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
(भेदः नास्ति)

१३:२३, २३ जुलै २००५ इत्यस्य संस्करणं

मम दविता राष्ट्रं कषत्रियस्य विश्वायोर विश्वे अम्र्ता यथा नः | करतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्य वव्रेः || अहं राजा वरुणो मह्यं तान्य असुर्याणि परथमा धारयन्त | करतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्य वव्रेः || अहम इन्द्रो वरुणस ते महित्वोर्वी गभीरे रजसी सुमेके | तवष्टेव विश्वा भुवनानि विद्वान सम ऐरयं रोदसी धारयं च ||

अहम अपो अपिन्वम उक्षमाणा धारयं दिवं सदन रतस्य | रतेन पुत्रो अदितेर रतावोत तरिधातु परथयद वि भूम || मां नरः सवश्वा वाजयन्तो मां वर्ताः समरणे हवन्ते | कर्णोम्य आजिम मघवाहम इन्द्र इयर्मि रेणुम अभिभूत्योजाः || अहं ता विश्वा चकरं नकिर मा दैव्यं सहो वरते अप्रतीतम | यन मा सोमासो ममदन यद उक्थोभे भयेते रजसी अपारे ||

विदुष ते विश्वा भुवनानि तस्य ता पर बरवीषि वरुणाय वेधः | तवं वर्त्राणि शर्ण्विषे जघन्वान तवं वर्तां अरिणा इन्द्र सिन्धून || अस्माकम अत्र पितरस त आसन सप्त रषयो दौर्गहे बध्यमाने | त आयजन्त तरसदस्युम अस्या इन्द्रं न वर्त्रतुरम अर्धदेवम || पुरुकुत्सानी हि वाम अदाशद धव्येभिर इन्द्रावरुणा नमोभिः | अथा राजानं तरसदस्युम अस्या वर्त्रहणं ददथुर अर्धदेवम || राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः | तां धेनुम इन्द्रावरुणा युवं नो विश्वाहा धत्तम अनपस्फुरन्तीम ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.४२&oldid=6782" इत्यस्माद् प्रतिप्राप्तम्