"ऋग्वेदः सूक्तं ४.३९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, । : replace
(लघु) Yann regex ४ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|४}}

<div class="verse">
<pre>
आशुं दधिक्रां तम उ नु षटवाम दिवस पर्थिव्या उत चर्किराम ।
आशुं दधिक्रां तम उ नु षटवाम दिवस पर्थिव्या उत चर्किराम ।
उछन्तीर माम उषसः सूदयन्त्व अति विश्वानि दुरितानि पर्षन ॥
उछन्तीर माम उषसः सूदयन्त्व अति विश्वानि दुरितानि पर्षन ॥
पङ्क्तिः १५: पङ्क्तिः १९:


*[[ऋग्वेद:]]
*[[ऋग्वेद:]]
</pre>
</div>

१०:११, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.३९


आशुं दधिक्रां तम उ नु षटवाम दिवस पर्थिव्या उत चर्किराम । 
उछन्तीर माम उषसः सूदयन्त्व अति विश्वानि दुरितानि पर्षन ॥ 
महश चर्कर्म्य अर्वतः करतुप्रा दधिक्राव्णः पुरुवारस्य वर्ष्णः । 
यम पूरुभ्यो दीदिवांसं नाग्निं ददथुर मित्रावरुणा ततुरिम ॥ 
यो अश्वस्य दधिक्राव्णो अकारीत समिद्धे अग्ना उषसो वयुष्टौ । 
अनागसं तम अदितिः कर्णोतु स मित्रेण वरुणेना सजोषाः ॥ 

दधिक्राव्ण इष ऊर्जो महो यद अमन्महि मरुतां नाम भद्रम । 
सवस्तये वरुणम मित्रम अग्निं हवामह इन्द्रं वज्रबाहुम ॥ 
इन्द्रम इवेद उभये वि हवयन्त उदीराणा यज्ञम उपप्रयन्तः । 
दधिक्राम उ सूदनम मर्त्याय ददथुर मित्रावरुणा नो अश्वम ॥ 
दधिक्राव्णो अकारिषं जिष्णोर अश्वस्य वाजिनः । 
सुरभि नो मुखा करत पर ण आयूंषि तारिषत ॥


*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३९&oldid=6759" इत्यस्माद् प्रतिप्राप्तम्