"ऋग्वेदः सूक्तं ४.३६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, । : replace
(लघु) Yann regex ४ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|४}}

<div class="verse">
<pre>
अनश्वो जातो अनभीशुर उक्थ्यो रथस तरिचक्रः परि वर्तते रजः ।
अनश्वो जातो अनभीशुर उक्थ्यो रथस तरिचक्रः परि वर्तते रजः ।
महत तद वो देव्यस्य परवाचनं दयाम रभवः पर्थिवीं यच च पुष्यथ ॥
महत तद वो देव्यस्य परवाचनं दयाम रभवः पर्थिवीं यच च पुष्यथ ॥
पङ्क्तिः २१: पङ्क्तिः २५:


*[[ऋग्वेद:]]
*[[ऋग्वेद:]]
</pre>
</div>

१०:११, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.३६


अनश्वो जातो अनभीशुर उक्थ्यो रथस तरिचक्रः परि वर्तते रजः । 
महत तद वो देव्यस्य परवाचनं दयाम रभवः पर्थिवीं यच च पुष्यथ ॥ 
रथं ये चक्रुः सुव्र्तं सुचेतसो ऽविह्वरन्तम मनसस परि धयया । 
तां ऊ नव अस्य सवनस्य पीतय आ वो वाजा रभवो वेदयामसि ॥ 
तद वो वाजा रभवः सुप्रवाचनं देवेषु विभ्वो अभवन महित्वनम । 
जिव्री यत सन्ता पितरा सनाजुरा पुनर युवाना चरथाय तक्षथ ॥ 
एकं वि चक्र चमसं चतुर्वयं निश चर्मणो गाम अरिणीत धीतिभिः । 
अथा देवेष्व अम्र्तत्वम आनश शरुष्टी वाजा रभवस तद व उक्थ्यम ॥ 

रभुतो रयिः परथमश्रवस्तमो वाजश्रुतासो यम अजीजनन नरः । 
विभ्वतष्टो विदथेषु परवाच्यो यं देवासो ऽवथा स विचर्षणिः ॥ 
स वाज्य अर्वा स रषिर वचस्यया स शूरो अस्ता पर्तनासु दुष्टरः । 
स रायस पोषं स सुवीर्यं दधे यं वाजो विभ्वां रभवो यम आविषुः ॥ 
शरेष्ठं वः पेशो अधि धायि दर्शतं सतोमो वाजा रभवस तं जुजुष्टन । 
धीरासो हि षठा कवयो विपश्चितस तान व एना बरह्मणा वेदयामसि ॥ 
यूयम अस्मभ्यं धिषणाभ्यस परि विद्वांसो विश्वा नर्याणि भोजना । 
दयुमन्तं वाजं वर्षशुष्मम उत्तमम आ नो रयिम रभवस तक्षता वयः ॥ 
इह परजाम इह रयिं रराणा इह शरवो वीरवत तक्षता नः । 
येन वयं चितयेमात्य अन्यान तं वाजं चित्रम रभवो ददा नः ॥


*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३६&oldid=6731" इत्यस्माद् प्रतिप्राप्तम्