"ऋग्वेदः सूक्तं ४.३५" इत्यस्य संस्करणे भेदः
नेविगेशन पर जाएँ
खोज पर जाएँ
(लघु)
Yann ४, । : replace
(लघु) (Yann ४, ॥ : replace) |
(लघु) (Yann ४, । : replace) |
||
इहोप यात शवसो नपातः सौधन्वना रभवो माप भूत
अस्मिन हि वः सवने रत्नधेयं गमन्त्व इन्द्रम अनु वो मदासः ॥
आगन्न रभूणाम इह रत्नधेयम अभूत सोमस्य सुषुतस्य पीतिः
सुक्र्त्यया यत सवपस्यया चं एकं विचक्र चमसं चतुर्धा ॥
वय अक्र्णोत चमसं चतुर्धा सखे वि शिक्षेत्य अब्रवीत
अथैत वाजा अम्र्तस्य पन्थां गणं देवानाम रभवः सुहस्ताः ॥
किम्मयः सविच चमस एष आस यं काव्येन चतुरो विचक्र
अथा सुनुध्वं सवनम मदाय पात रभवो मधुनः सोम्यस्य ॥
शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानम
शच्या हरी धनुतराव अतष्टेन्द्रवाहाव रभवो वाजरत्नाः ॥
यो वः सुनोत्य अभिपित्वे अह्नां तीव्रं वाजासः सवनम मदाय
तस्मै रयिम रभवः सर्ववीरम आ तक्षत वर्षणो मन्दसानाः ॥
परातः सुतम अपिबो हर्यश्व माध्यंदिनं सवनं केवलं ते
सम रभुभिः पिबस्व रत्नधेभिः सखींर यां इन्द्र चक्र्षे सुक्र्त्या ॥
ये देवासो अभवता सुक्र्त्या शयेना इवेद अधि दिवि निषेद
ते रत्नं धात शवसो नपातः सौधन्वना अभवताम्र्तासः ॥
यत तर्तीयं सवनं रत्नधेयम अक्र्णुध्वं सवपस्या सुहस्ताः
तद रभवः परिषिक्तं व एतत सम मदेभिर इन्द्रियेभिः पिबध्वम ॥
|