"ऋग्वेदः सूक्तं ४.३२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
आ तू न इन्द्र वर्त्रहन्न अस्माकम अर्धम आ गहि ।
आ तू न इन्द्र वृत्रहन्नस्माकमर्धमा गहि ।
महान्महीभिरूतिभिः ॥१॥
महान महीभिर ऊतिभिः ॥
भृमिश्चिद्घासि तूतुजिरा चित्र चित्रिणीष्वा ।
भर्मिश चिद घासि तूतुजिर आ चित्र चित्रिणीष्व आ ।
चित्रं कर्णोष्य ऊतये ॥
चित्रं कृणोष्यूतये ॥२॥
दभ्रेभिश्चिच्छशीयांसं हंसि व्राधन्तमोजसा ।
दभ्रेभिश चिच छशीयांसं हंसि वराधन्तम ओजसा ।
सखिभिर्ये त्वे सचा ॥३॥
सखिभिर ये तवे सचा ॥
वयम इन्द्र तवे सचा वयं तवाभि नोनुमः ।
वयमिन्द्र त्वे सचा वयं त्वाभि नोनुमः ।
अस्माँअस्माँ इदुदव ॥४॥
अस्मां-अस्मां इद उद अव ॥
स नश्चित्राभिरद्रिवोऽनवद्याभिरूतिभिः ।
स नश चित्राभिर अद्रिवो ऽनवद्याभिर ऊतिभिः ।
अनाधृष्टाभिरा गहि ॥५॥
अनाध्र्ष्टाभिर आ गहि ॥
भूयामो षु तवावतः सखाय इन्द्र गोमतः ।
भूयामो षु त्वावतः सखाय इन्द्र गोमतः ।
युजो वाजाय घर्ष्वये ॥
युजो वाजाय घृष्वये ॥६॥
त्वं ह्येक ईशिष इन्द्र वाजस्य गोमतः ।

स नो यन्धि महीमिषम् ॥७॥
तवं हय एक ईशिष इन्द्र वाजस्य गोमतः ।
न त्वा वरन्ते अन्यथा यद्दित्ससि स्तुतो मघम् ।
स नो यन्धि महीम इषम ॥
स्तोतृभ्य इन्द्र गिर्वणः ॥८॥
न तवा वरन्ते अन्यथा यद दित्ससि सतुतो मघम ।
अभि त्वा गोतमा गिरानूषत प्र दावने ।
सतोत्र्भ्य इन्द्र गिर्वणः ॥
इन्द्र वाजाय घृष्वये ॥९॥
अभि तवा गोतमा गिरानूषत पर दावने ।
प्र ते वोचाम वीर्या या मन्दसान आरुजः ।
इन्द्र वाजाय घर्ष्वये ॥
पुरो दासीरभीत्य ॥१०॥
पर ते वोचाम वीर्या या मन्दसान आरुजः ।
ता ते गृणन्ति वेधसो यानि चकर्थ पौंस्या ।
पुरो दासीर अभीत्य ॥
सुतेष्विन्द्र गिर्वणः ॥११॥
ता ते गर्णन्ति वेधसो यानि चकर्थ पौंस्या ।
अवीवृधन्त गोतमा इन्द्र त्वे स्तोमवाहसः ।
सुतेष्व इन्द्र गिर्वणः
ऐषु धा वीरवद्यशः ॥१२॥
अवीव्र्धन्त गोतमा इन्द्र तवे सतोमवाहसः ।
यच्चिद्धि शश्वतामसीन्द्र साधारणस्त्वम् ।
ऐषु धा वीरवद यशः ॥
तं त्वा वयं हवामहे ॥१३॥

अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः ।
यच चिद धि शश्वताम असीन्द्र साधारणस तवम ।
सोमानामिन्द्र सोमपाः ॥१४॥
तं तवा वयं हवामहे
अस्माकं त्वा मतीनामा स्तोम इन्द्र यच्छतु
अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः ।
अर्वागा वर्तया हरी ॥१५॥
सोमानाम इन्द्र सोमपाः ॥
पुरोळाशं च नो घसो जोषयासे गिरश्च नः ।
अस्माकं तवा मतीनाम आ सतोम इन्द्र यछतु
वधूयुरिव योषणाम् ॥१६॥
अर्वाग आ वर्तया हरी
सहस्रं व्यतीनां युक्तानामिन्द्रमीमहे ।
पुरोळाशं च नो घसो जोषयासे गिरश च नः ।
शतं सोमस्य खार्यः ॥१७॥
वधूयुर इव योषणाम ॥
सहस्रा ते शता वयं गवामा च्यावयामसि
सहस्रं वयतीनां युक्तानाम इन्द्रम ईमहे ।
अस्मत्रा राध एतु ते ॥१८॥
शतं सोमस्य खार्यः
दश ते कलशानां हिरण्यानामधीमहि
सहस्रा ते शता वयं गवाम आ चयावयामसि
भूरिदा असि वृत्रहन् ॥१९॥
अस्मत्रा राध एतु ते
भूरिदा भूरि देहि नो मा दभ्रं भूर्या भर ।

भूरि घेदिन्द्र दित्ससि ॥२०॥
दश ते कलशानां हिरण्यानाम अधीमहि
भूरिदा ह्यसि श्रुतः पुरुत्रा शूर वृत्रहन्
भूरिदा असि वर्त्रहन ॥
आ नो भजस्व राधसि ॥२१॥
भूरिदा भूरि देहि नो मा दभ्रम भूर्य आ भर ।
प्र ते बभ्रू विचक्षण शंसामि गोषणो नपात्
भूरि घेद इन्द्र दित्ससि
माभ्यां गा अनु शिश्रथः ॥२२॥
भूरिदा हय असि शरुतः पुरुत्रा शूर वर्त्रहन
कनीनकेव विद्रधे नवे द्रुपदे अर्भके ।
आ नो भजस्व राधसि
बभ्रू यामेषु शोभेते ॥२३॥
पर ते बभ्रू विचक्षण शंसामि गोषणो नपात
अरं म उस्रयाम्णेऽरमनुस्रयाम्णे ।
माभ्यां गा अनु शिश्रथः
बभ्रू यामेष्वस्रिधा ॥२४॥
कनीनकेव विद्रधे नवे दरुपदे अर्भके ।
बभ्रू यामेषु शोभेते
अरम म उस्रयाम्णे ऽरम अनुस्रयाम्णे ।
बभ्रू यामेष्व अस्रिधा ॥



*[[ऋग्वेद:]]
*[[ऋग्वेद:]]

२०:५९, २५ जनवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.३२


आ तू न इन्द्र वृत्रहन्नस्माकमर्धमा गहि ।
महान्महीभिरूतिभिः ॥१॥
भृमिश्चिद्घासि तूतुजिरा चित्र चित्रिणीष्वा ।
चित्रं कृणोष्यूतये ॥२॥
दभ्रेभिश्चिच्छशीयांसं हंसि व्राधन्तमोजसा ।
सखिभिर्ये त्वे सचा ॥३॥
वयमिन्द्र त्वे सचा वयं त्वाभि नोनुमः ।
अस्माँअस्माँ इदुदव ॥४॥
स नश्चित्राभिरद्रिवोऽनवद्याभिरूतिभिः ।
अनाधृष्टाभिरा गहि ॥५॥
भूयामो षु त्वावतः सखाय इन्द्र गोमतः ।
युजो वाजाय घृष्वये ॥६॥
त्वं ह्येक ईशिष इन्द्र वाजस्य गोमतः ।
स नो यन्धि महीमिषम् ॥७॥
न त्वा वरन्ते अन्यथा यद्दित्ससि स्तुतो मघम् ।
स्तोतृभ्य इन्द्र गिर्वणः ॥८॥
अभि त्वा गोतमा गिरानूषत प्र दावने ।
इन्द्र वाजाय घृष्वये ॥९॥
प्र ते वोचाम वीर्या या मन्दसान आरुजः ।
पुरो दासीरभीत्य ॥१०॥
ता ते गृणन्ति वेधसो यानि चकर्थ पौंस्या ।
सुतेष्विन्द्र गिर्वणः ॥११॥
अवीवृधन्त गोतमा इन्द्र त्वे स्तोमवाहसः ।
ऐषु धा वीरवद्यशः ॥१२॥
यच्चिद्धि शश्वतामसीन्द्र साधारणस्त्वम् ।
तं त्वा वयं हवामहे ॥१३॥
अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः ।
सोमानामिन्द्र सोमपाः ॥१४॥
अस्माकं त्वा मतीनामा स्तोम इन्द्र यच्छतु ।
अर्वागा वर्तया हरी ॥१५॥
पुरोळाशं च नो घसो जोषयासे गिरश्च नः ।
वधूयुरिव योषणाम् ॥१६॥
सहस्रं व्यतीनां युक्तानामिन्द्रमीमहे ।
शतं सोमस्य खार्यः ॥१७॥
सहस्रा ते शता वयं गवामा च्यावयामसि ।
अस्मत्रा राध एतु ते ॥१८॥
दश ते कलशानां हिरण्यानामधीमहि ।
भूरिदा असि वृत्रहन् ॥१९॥
भूरिदा भूरि देहि नो मा दभ्रं भूर्या भर ।
भूरि घेदिन्द्र दित्ससि ॥२०॥
भूरिदा ह्यसि श्रुतः पुरुत्रा शूर वृत्रहन् ।
आ नो भजस्व राधसि ॥२१॥
प्र ते बभ्रू विचक्षण शंसामि गोषणो नपात् ।
माभ्यां गा अनु शिश्रथः ॥२२॥
कनीनकेव विद्रधे नवे द्रुपदे अर्भके ।
बभ्रू यामेषु शोभेते ॥२३॥
अरं म उस्रयाम्णेऽरमनुस्रयाम्णे ।
बभ्रू यामेष्वस्रिधा ॥२४॥

*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३२&oldid=6698" इत्यस्माद् प्रतिप्राप्तम्