"ऋग्वेदः सूक्तं ४.३२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
पङ्क्तिः १: पङ्क्तिः १:
आ तू न इन्द्र वर्त्रहन्न अस्माकम अर्धम आ गहि |
आ तू न इन्द्र वर्त्रहन्न अस्माकम अर्धम आ गहि |
महान महीभिर ऊतिभिः ||
महान महीभिर ऊतिभिः
भर्मिश चिद घासि तूतुजिर आ चित्र चित्रिणीष्व आ |
भर्मिश चिद घासि तूतुजिर आ चित्र चित्रिणीष्व आ |
चित्रं कर्णोष्य ऊतये ||
चित्रं कर्णोष्य ऊतये
दभ्रेभिश चिच छशीयांसं हंसि वराधन्तम ओजसा |
दभ्रेभिश चिच छशीयांसं हंसि वराधन्तम ओजसा |
सखिभिर ये तवे सचा ||
सखिभिर ये तवे सचा
वयम इन्द्र तवे सचा वयं तवाभि नोनुमः |
वयम इन्द्र तवे सचा वयं तवाभि नोनुमः |
अस्मां-अस्मां इद उद अव ||
अस्मां-अस्मां इद उद अव
स नश चित्राभिर अद्रिवो ऽनवद्याभिर ऊतिभिः |
स नश चित्राभिर अद्रिवो ऽनवद्याभिर ऊतिभिः |
अनाध्र्ष्टाभिर आ गहि ||
अनाध्र्ष्टाभिर आ गहि
भूयामो षु तवावतः सखाय इन्द्र गोमतः |
भूयामो षु तवावतः सखाय इन्द्र गोमतः |
युजो वाजाय घर्ष्वये ||
युजो वाजाय घर्ष्वये


तवं हय एक ईशिष इन्द्र वाजस्य गोमतः |
तवं हय एक ईशिष इन्द्र वाजस्य गोमतः |
स नो यन्धि महीम इषम ||
स नो यन्धि महीम इषम
न तवा वरन्ते अन्यथा यद दित्ससि सतुतो मघम |
न तवा वरन्ते अन्यथा यद दित्ससि सतुतो मघम |
सतोत्र्भ्य इन्द्र गिर्वणः ||
सतोत्र्भ्य इन्द्र गिर्वणः
अभि तवा गोतमा गिरानूषत पर दावने |
अभि तवा गोतमा गिरानूषत पर दावने |
इन्द्र वाजाय घर्ष्वये ||
इन्द्र वाजाय घर्ष्वये
पर ते वोचाम वीर्या या मन्दसान आरुजः |
पर ते वोचाम वीर्या या मन्दसान आरुजः |
पुरो दासीर अभीत्य ||
पुरो दासीर अभीत्य
ता ते गर्णन्ति वेधसो यानि चकर्थ पौंस्या |
ता ते गर्णन्ति वेधसो यानि चकर्थ पौंस्या |
सुतेष्व इन्द्र गिर्वणः ||
सुतेष्व इन्द्र गिर्वणः
अवीव्र्धन्त गोतमा इन्द्र तवे सतोमवाहसः |
अवीव्र्धन्त गोतमा इन्द्र तवे सतोमवाहसः |
ऐषु धा वीरवद यशः ||
ऐषु धा वीरवद यशः


यच चिद धि शश्वताम असीन्द्र साधारणस तवम |
यच चिद धि शश्वताम असीन्द्र साधारणस तवम |
तं तवा वयं हवामहे ||
तं तवा वयं हवामहे
अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः |
अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः |
सोमानाम इन्द्र सोमपाः ||
सोमानाम इन्द्र सोमपाः
अस्माकं तवा मतीनाम आ सतोम इन्द्र यछतु |
अस्माकं तवा मतीनाम आ सतोम इन्द्र यछतु |
अर्वाग आ वर्तया हरी ||
अर्वाग आ वर्तया हरी
पुरोळाशं च नो घसो जोषयासे गिरश च नः |
पुरोळाशं च नो घसो जोषयासे गिरश च नः |
वधूयुर इव योषणाम ||
वधूयुर इव योषणाम
सहस्रं वयतीनां युक्तानाम इन्द्रम ईमहे |
सहस्रं वयतीनां युक्तानाम इन्द्रम ईमहे |
शतं सोमस्य खार्यः ||
शतं सोमस्य खार्यः
सहस्रा ते शता वयं गवाम आ चयावयामसि |
सहस्रा ते शता वयं गवाम आ चयावयामसि |
अस्मत्रा राध एतु ते ||
अस्मत्रा राध एतु ते


दश ते कलशानां हिरण्यानाम अधीमहि |
दश ते कलशानां हिरण्यानाम अधीमहि |
भूरिदा असि वर्त्रहन ||
भूरिदा असि वर्त्रहन
भूरिदा भूरि देहि नो मा दभ्रम भूर्य आ भर |
भूरिदा भूरि देहि नो मा दभ्रम भूर्य आ भर |
भूरि घेद इन्द्र दित्ससि ||
भूरि घेद इन्द्र दित्ससि
भूरिदा हय असि शरुतः पुरुत्रा शूर वर्त्रहन |
भूरिदा हय असि शरुतः पुरुत्रा शूर वर्त्रहन |
आ नो भजस्व राधसि ||
आ नो भजस्व राधसि
पर ते बभ्रू विचक्षण शंसामि गोषणो नपात |
पर ते बभ्रू विचक्षण शंसामि गोषणो नपात |
माभ्यां गा अनु शिश्रथः ||
माभ्यां गा अनु शिश्रथः
कनीनकेव विद्रधे नवे दरुपदे अर्भके |
कनीनकेव विद्रधे नवे दरुपदे अर्भके |
बभ्रू यामेषु शोभेते ||
बभ्रू यामेषु शोभेते
अरम म उस्रयाम्णे ऽरम अनुस्रयाम्णे |
अरम म उस्रयाम्णे ऽरम अनुस्रयाम्णे |
बभ्रू यामेष्व अस्रिधा ||
बभ्रू यामेष्व अस्रिधा





२०:००, २३ जनवरी २००६ इत्यस्य संस्करणं

आ तू न इन्द्र वर्त्रहन्न अस्माकम अर्धम आ गहि | महान महीभिर ऊतिभिः ॥ भर्मिश चिद घासि तूतुजिर आ चित्र चित्रिणीष्व आ | चित्रं कर्णोष्य ऊतये ॥ दभ्रेभिश चिच छशीयांसं हंसि वराधन्तम ओजसा | सखिभिर ये तवे सचा ॥ वयम इन्द्र तवे सचा वयं तवाभि नोनुमः | अस्मां-अस्मां इद उद अव ॥ स नश चित्राभिर अद्रिवो ऽनवद्याभिर ऊतिभिः | अनाध्र्ष्टाभिर आ गहि ॥ भूयामो षु तवावतः सखाय इन्द्र गोमतः | युजो वाजाय घर्ष्वये ॥

तवं हय एक ईशिष इन्द्र वाजस्य गोमतः | स नो यन्धि महीम इषम ॥ न तवा वरन्ते अन्यथा यद दित्ससि सतुतो मघम | सतोत्र्भ्य इन्द्र गिर्वणः ॥ अभि तवा गोतमा गिरानूषत पर दावने | इन्द्र वाजाय घर्ष्वये ॥ पर ते वोचाम वीर्या या मन्दसान आरुजः | पुरो दासीर अभीत्य ॥ ता ते गर्णन्ति वेधसो यानि चकर्थ पौंस्या | सुतेष्व इन्द्र गिर्वणः ॥ अवीव्र्धन्त गोतमा इन्द्र तवे सतोमवाहसः | ऐषु धा वीरवद यशः ॥

यच चिद धि शश्वताम असीन्द्र साधारणस तवम | तं तवा वयं हवामहे ॥ अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः | सोमानाम इन्द्र सोमपाः ॥ अस्माकं तवा मतीनाम आ सतोम इन्द्र यछतु | अर्वाग आ वर्तया हरी ॥ पुरोळाशं च नो घसो जोषयासे गिरश च नः | वधूयुर इव योषणाम ॥ सहस्रं वयतीनां युक्तानाम इन्द्रम ईमहे | शतं सोमस्य खार्यः ॥ सहस्रा ते शता वयं गवाम आ चयावयामसि | अस्मत्रा राध एतु ते ॥

दश ते कलशानां हिरण्यानाम अधीमहि | भूरिदा असि वर्त्रहन ॥ भूरिदा भूरि देहि नो मा दभ्रम भूर्य आ भर | भूरि घेद इन्द्र दित्ससि ॥ भूरिदा हय असि शरुतः पुरुत्रा शूर वर्त्रहन | आ नो भजस्व राधसि ॥ पर ते बभ्रू विचक्षण शंसामि गोषणो नपात | माभ्यां गा अनु शिश्रथः ॥ कनीनकेव विद्रधे नवे दरुपदे अर्भके | बभ्रू यामेषु शोभेते ॥ अरम म उस्रयाम्णे ऽरम अनुस्रयाम्णे | बभ्रू यामेष्व अस्रिधा ॥


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३२&oldid=6694" इत्यस्माद् प्रतिप्राप्तम्