"ऋग्वेदः सूक्तं ४.३२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(भेदः नास्ति)

१३:१४, २३ जुलै २००५ इत्यस्य संस्करणं

आ तू न इन्द्र वर्त्रहन्न अस्माकम अर्धम आ गहि | महान महीभिर ऊतिभिः || भर्मिश चिद घासि तूतुजिर आ चित्र चित्रिणीष्व आ | चित्रं कर्णोष्य ऊतये || दभ्रेभिश चिच छशीयांसं हंसि वराधन्तम ओजसा | सखिभिर ये तवे सचा || वयम इन्द्र तवे सचा वयं तवाभि नोनुमः | अस्मां-अस्मां इद उद अव || स नश चित्राभिर अद्रिवो ऽनवद्याभिर ऊतिभिः | अनाध्र्ष्टाभिर आ गहि || भूयामो षु तवावतः सखाय इन्द्र गोमतः | युजो वाजाय घर्ष्वये ||

तवं हय एक ईशिष इन्द्र वाजस्य गोमतः | स नो यन्धि महीम इषम || न तवा वरन्ते अन्यथा यद दित्ससि सतुतो मघम | सतोत्र्भ्य इन्द्र गिर्वणः || अभि तवा गोतमा गिरानूषत पर दावने | इन्द्र वाजाय घर्ष्वये || पर ते वोचाम वीर्या या मन्दसान आरुजः | पुरो दासीर अभीत्य || ता ते गर्णन्ति वेधसो यानि चकर्थ पौंस्या | सुतेष्व इन्द्र गिर्वणः || अवीव्र्धन्त गोतमा इन्द्र तवे सतोमवाहसः | ऐषु धा वीरवद यशः ||

यच चिद धि शश्वताम असीन्द्र साधारणस तवम | तं तवा वयं हवामहे || अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः | सोमानाम इन्द्र सोमपाः || अस्माकं तवा मतीनाम आ सतोम इन्द्र यछतु | अर्वाग आ वर्तया हरी || पुरोळाशं च नो घसो जोषयासे गिरश च नः | वधूयुर इव योषणाम || सहस्रं वयतीनां युक्तानाम इन्द्रम ईमहे | शतं सोमस्य खार्यः || सहस्रा ते शता वयं गवाम आ चयावयामसि | अस्मत्रा राध एतु ते ||

दश ते कलशानां हिरण्यानाम अधीमहि | भूरिदा असि वर्त्रहन || भूरिदा भूरि देहि नो मा दभ्रम भूर्य आ भर | भूरि घेद इन्द्र दित्ससि || भूरिदा हय असि शरुतः पुरुत्रा शूर वर्त्रहन | आ नो भजस्व राधसि || पर ते बभ्रू विचक्षण शंसामि गोषणो नपात | माभ्यां गा अनु शिश्रथः || कनीनकेव विद्रधे नवे दरुपदे अर्भके | बभ्रू यामेषु शोभेते || अरम म उस्रयाम्णे ऽरम अनुस्रयाम्णे | बभ्रू यामेष्व अस्रिधा ||


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३२&oldid=6693" इत्यस्माद् प्रतिप्राप्तम्