"ऋग्वेदः सूक्तं ४.३०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, । : replace
(लघु) Yann regex ४ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|४}}

<div class="verse">
<pre>
नकिर इन्द्र तवद उत्तरो न जयायां अस्ति वर्त्रहन ।
नकिर इन्द्र तवद उत्तरो न जयायां अस्ति वर्त्रहन ।
नकिर एवा यथा तवम ॥
नकिर एवा यथा तवम ॥
पङ्क्तिः ५३: पङ्क्तिः ५७:


*[[ऋग्वेद:]]
*[[ऋग्वेद:]]
</pre>
</div>

१०:११, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.३०


नकिर इन्द्र तवद उत्तरो न जयायां अस्ति वर्त्रहन । 
नकिर एवा यथा तवम ॥ 
सत्रा ते अनु कर्ष्टयो विश्वा चक्रेव वाव्र्तुः । 
सत्रा महां असि शरुतः ॥ 
विश्वे चनेद अना तवा देवास इन्द्र युयुधुः । 
यद अहा नक्तम आतिरः ॥ 
यत्रोत बाधितेभ्यश चक्रं कुत्साय युध्यते । 
मुषाय इन्द्र सूर्यम ॥ 
यत्र देवां रघायतो विश्वां अयुध्य एक इत । 
तवम इन्द्र वनूंर अहन ॥ 
यत्रोत मर्त्याय कम अरिणा इन्द्र सूर्यम । 
परावः शचीभिर एतशम ॥ 

किम आद उतासि वर्त्रहन मघवन मन्युमत्तमः । 
अत्राह दानुम आतिरः ॥ 
एतद घेद उत वीर्यम इन्द्र चकर्थ पौंस्यम । 
सत्रियं यद दुर्हणायुवं वधीर दुहितरं दिवः ॥ 
दिवश चिद घा दुहितरम महान महीयमानाम । 
उषासम इन्द्र सम पिणक ॥ 
अपोषा अनसः सरत सम्पिष्टाद अह बिभ्युषी । 
नि यत सीं शिश्नथद वर्षा ॥ 
एतद अस्या अनः शये सुसम्पिष्टं विपाश्य आ । 
ससार सीम परावतः ॥ 
उत सिन्धुं विबाल्यं वितस्थानाम अधि कषमि । 
परि षठा इन्द्र मायया ॥ 
उत शुष्णस्य धर्ष्णुया पर मर्क्षो अभि वेदनम । 
पुरो यद अस्य सम्पिणक ॥ 
उत दासं कौलितरम बर्हतः पर्वताद अधि । 
अवाहन्न इन्द्र शम्बरम ॥ 

उत दासस्य वर्चिनः सहस्राणि शतावधीः । 
अधि पञ्च परधींर इव ॥ 
उत तयम पुत्रम अग्रुवः पराव्र्क्तं शतक्रतुः । 
उक्थेष्व इन्द्र आभजत ॥ 
उत तया तुर्वशायदू अस्नातारा शचीपतिः । 
इन्द्रो विद्वां अपारयत ॥ 
उत तया सद्य आर्या सरयोर इन्द्र पारतः । 
अर्णाचित्ररथावधीः ॥ 
अनु दवा जहिता नयो ऽनधं शरोणं च वर्त्रहन । 
न तत ते सुम्नम अष्टवे ॥ 
शतम अश्मन्मयीनाम पुराम इन्द्रो वय आस्यत । 
दिवोदासाय दाशुषे ॥ 

अस्वापयद दभीतये सहस्रा तरिंशतं हथैः । 
दासानाम इन्द्रो मायया ॥ 
स घेद उतासि वर्त्रहन समान इन्द्र गोपतिः । 
यस ता विश्वानि चिच्युषे ॥ 
उत नूनं यद इन्द्रियं करिष्या इन्द्र पौंस्यम । 
अद्या नकिष टद आ मिनत ॥ 
वामं-वामं त आदुरे देवो ददात्व अर्यमा । 
वामम पूषा वामम भगो वामं देवः करूळती ॥


*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३०&oldid=6678" इत्यस्माद् प्रतिप्राप्तम्