"ऋग्वेदः सूक्तं ४.३०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
पङ्क्तिः १: पङ्क्तिः १:
नकिर इन्द्र तवद उत्तरो न जयायां अस्ति वर्त्रहन |
नकिर इन्द्र तवद उत्तरो न जयायां अस्ति वर्त्रहन |
नकिर एवा यथा तवम ||
नकिर एवा यथा तवम
सत्रा ते अनु कर्ष्टयो विश्वा चक्रेव वाव्र्तुः |
सत्रा ते अनु कर्ष्टयो विश्वा चक्रेव वाव्र्तुः |
सत्रा महां असि शरुतः ||
सत्रा महां असि शरुतः
विश्वे चनेद अना तवा देवास इन्द्र युयुधुः |
विश्वे चनेद अना तवा देवास इन्द्र युयुधुः |
यद अहा नक्तम आतिरः ||
यद अहा नक्तम आतिरः
यत्रोत बाधितेभ्यश चक्रं कुत्साय युध्यते |
यत्रोत बाधितेभ्यश चक्रं कुत्साय युध्यते |
मुषाय इन्द्र सूर्यम ||
मुषाय इन्द्र सूर्यम
यत्र देवां रघायतो विश्वां अयुध्य एक इत |
यत्र देवां रघायतो विश्वां अयुध्य एक इत |
तवम इन्द्र वनूंर अहन ||
तवम इन्द्र वनूंर अहन
यत्रोत मर्त्याय कम अरिणा इन्द्र सूर्यम |
यत्रोत मर्त्याय कम अरिणा इन्द्र सूर्यम |
परावः शचीभिर एतशम ||
परावः शचीभिर एतशम


किम आद उतासि वर्त्रहन मघवन मन्युमत्तमः |
किम आद उतासि वर्त्रहन मघवन मन्युमत्तमः |
अत्राह दानुम आतिरः ||
अत्राह दानुम आतिरः
एतद घेद उत वीर्यम इन्द्र चकर्थ पौंस्यम |
एतद घेद उत वीर्यम इन्द्र चकर्थ पौंस्यम |
सत्रियं यद दुर्हणायुवं वधीर दुहितरं दिवः ||
सत्रियं यद दुर्हणायुवं वधीर दुहितरं दिवः
दिवश चिद घा दुहितरम महान महीयमानाम |
दिवश चिद घा दुहितरम महान महीयमानाम |
उषासम इन्द्र सम पिणक ||
उषासम इन्द्र सम पिणक
अपोषा अनसः सरत सम्पिष्टाद अह बिभ्युषी |
अपोषा अनसः सरत सम्पिष्टाद अह बिभ्युषी |
नि यत सीं शिश्नथद वर्षा ||
नि यत सीं शिश्नथद वर्षा
एतद अस्या अनः शये सुसम्पिष्टं विपाश्य आ |
एतद अस्या अनः शये सुसम्पिष्टं विपाश्य आ |
ससार सीम परावतः ||
ससार सीम परावतः
उत सिन्धुं विबाल्यं वितस्थानाम अधि कषमि |
उत सिन्धुं विबाल्यं वितस्थानाम अधि कषमि |
परि षठा इन्द्र मायया ||
परि षठा इन्द्र मायया
उत शुष्णस्य धर्ष्णुया पर मर्क्षो अभि वेदनम |
उत शुष्णस्य धर्ष्णुया पर मर्क्षो अभि वेदनम |
पुरो यद अस्य सम्पिणक ||
पुरो यद अस्य सम्पिणक
उत दासं कौलितरम बर्हतः पर्वताद अधि |
उत दासं कौलितरम बर्हतः पर्वताद अधि |
अवाहन्न इन्द्र शम्बरम ||
अवाहन्न इन्द्र शम्बरम


उत दासस्य वर्चिनः सहस्राणि शतावधीः |
उत दासस्य वर्चिनः सहस्राणि शतावधीः |
अधि पञ्च परधींर इव ||
अधि पञ्च परधींर इव
उत तयम पुत्रम अग्रुवः पराव्र्क्तं शतक्रतुः |
उत तयम पुत्रम अग्रुवः पराव्र्क्तं शतक्रतुः |
उक्थेष्व इन्द्र आभजत ||
उक्थेष्व इन्द्र आभजत
उत तया तुर्वशायदू अस्नातारा शचीपतिः |
उत तया तुर्वशायदू अस्नातारा शचीपतिः |
इन्द्रो विद्वां अपारयत ||
इन्द्रो विद्वां अपारयत
उत तया सद्य आर्या सरयोर इन्द्र पारतः |
उत तया सद्य आर्या सरयोर इन्द्र पारतः |
अर्णाचित्ररथावधीः ||
अर्णाचित्ररथावधीः
अनु दवा जहिता नयो ऽनधं शरोणं च वर्त्रहन |
अनु दवा जहिता नयो ऽनधं शरोणं च वर्त्रहन |
न तत ते सुम्नम अष्टवे ||
न तत ते सुम्नम अष्टवे
शतम अश्मन्मयीनाम पुराम इन्द्रो वय आस्यत |
शतम अश्मन्मयीनाम पुराम इन्द्रो वय आस्यत |
दिवोदासाय दाशुषे ||
दिवोदासाय दाशुषे


अस्वापयद दभीतये सहस्रा तरिंशतं हथैः |
अस्वापयद दभीतये सहस्रा तरिंशतं हथैः |
दासानाम इन्द्रो मायया ||
दासानाम इन्द्रो मायया
स घेद उतासि वर्त्रहन समान इन्द्र गोपतिः |
स घेद उतासि वर्त्रहन समान इन्द्र गोपतिः |
यस ता विश्वानि चिच्युषे ||
यस ता विश्वानि चिच्युषे
उत नूनं यद इन्द्रियं करिष्या इन्द्र पौंस्यम |
उत नूनं यद इन्द्रियं करिष्या इन्द्र पौंस्यम |
अद्या नकिष टद आ मिनत ||
अद्या नकिष टद आ मिनत
वामं-वामं त आदुरे देवो ददात्व अर्यमा |
वामं-वामं त आदुरे देवो ददात्व अर्यमा |
वामम पूषा वामम भगो वामं देवः करूळती ||
वामम पूषा वामम भगो वामं देवः करूळती





२०:००, २३ जनवरी २००६ इत्यस्य संस्करणं

नकिर इन्द्र तवद उत्तरो न जयायां अस्ति वर्त्रहन | नकिर एवा यथा तवम ॥ सत्रा ते अनु कर्ष्टयो विश्वा चक्रेव वाव्र्तुः | सत्रा महां असि शरुतः ॥ विश्वे चनेद अना तवा देवास इन्द्र युयुधुः | यद अहा नक्तम आतिरः ॥ यत्रोत बाधितेभ्यश चक्रं कुत्साय युध्यते | मुषाय इन्द्र सूर्यम ॥ यत्र देवां रघायतो विश्वां अयुध्य एक इत | तवम इन्द्र वनूंर अहन ॥ यत्रोत मर्त्याय कम अरिणा इन्द्र सूर्यम | परावः शचीभिर एतशम ॥

किम आद उतासि वर्त्रहन मघवन मन्युमत्तमः | अत्राह दानुम आतिरः ॥ एतद घेद उत वीर्यम इन्द्र चकर्थ पौंस्यम | सत्रियं यद दुर्हणायुवं वधीर दुहितरं दिवः ॥ दिवश चिद घा दुहितरम महान महीयमानाम | उषासम इन्द्र सम पिणक ॥ अपोषा अनसः सरत सम्पिष्टाद अह बिभ्युषी | नि यत सीं शिश्नथद वर्षा ॥ एतद अस्या अनः शये सुसम्पिष्टं विपाश्य आ | ससार सीम परावतः ॥ उत सिन्धुं विबाल्यं वितस्थानाम अधि कषमि | परि षठा इन्द्र मायया ॥ उत शुष्णस्य धर्ष्णुया पर मर्क्षो अभि वेदनम | पुरो यद अस्य सम्पिणक ॥ उत दासं कौलितरम बर्हतः पर्वताद अधि | अवाहन्न इन्द्र शम्बरम ॥

उत दासस्य वर्चिनः सहस्राणि शतावधीः | अधि पञ्च परधींर इव ॥ उत तयम पुत्रम अग्रुवः पराव्र्क्तं शतक्रतुः | उक्थेष्व इन्द्र आभजत ॥ उत तया तुर्वशायदू अस्नातारा शचीपतिः | इन्द्रो विद्वां अपारयत ॥ उत तया सद्य आर्या सरयोर इन्द्र पारतः | अर्णाचित्ररथावधीः ॥ अनु दवा जहिता नयो ऽनधं शरोणं च वर्त्रहन | न तत ते सुम्नम अष्टवे ॥ शतम अश्मन्मयीनाम पुराम इन्द्रो वय आस्यत | दिवोदासाय दाशुषे ॥

अस्वापयद दभीतये सहस्रा तरिंशतं हथैः | दासानाम इन्द्रो मायया ॥ स घेद उतासि वर्त्रहन समान इन्द्र गोपतिः | यस ता विश्वानि चिच्युषे ॥ उत नूनं यद इन्द्रियं करिष्या इन्द्र पौंस्यम | अद्या नकिष टद आ मिनत ॥ वामं-वामं त आदुरे देवो ददात्व अर्यमा | वामम पूषा वामम भगो वामं देवः करूळती ॥


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३०&oldid=6676" इत्यस्माद् प्रतिप्राप्तम्