"ऋग्वेदः सूक्तं ४.३०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(भेदः नास्ति)

१३:१२, २३ जुलै २००५ इत्यस्य संस्करणं

नकिर इन्द्र तवद उत्तरो न जयायां अस्ति वर्त्रहन | नकिर एवा यथा तवम || सत्रा ते अनु कर्ष्टयो विश्वा चक्रेव वाव्र्तुः | सत्रा महां असि शरुतः || विश्वे चनेद अना तवा देवास इन्द्र युयुधुः | यद अहा नक्तम आतिरः || यत्रोत बाधितेभ्यश चक्रं कुत्साय युध्यते | मुषाय इन्द्र सूर्यम || यत्र देवां रघायतो विश्वां अयुध्य एक इत | तवम इन्द्र वनूंर अहन || यत्रोत मर्त्याय कम अरिणा इन्द्र सूर्यम | परावः शचीभिर एतशम ||

किम आद उतासि वर्त्रहन मघवन मन्युमत्तमः | अत्राह दानुम आतिरः || एतद घेद उत वीर्यम इन्द्र चकर्थ पौंस्यम | सत्रियं यद दुर्हणायुवं वधीर दुहितरं दिवः || दिवश चिद घा दुहितरम महान महीयमानाम | उषासम इन्द्र सम पिणक || अपोषा अनसः सरत सम्पिष्टाद अह बिभ्युषी | नि यत सीं शिश्नथद वर्षा || एतद अस्या अनः शये सुसम्पिष्टं विपाश्य आ | ससार सीम परावतः || उत सिन्धुं विबाल्यं वितस्थानाम अधि कषमि | परि षठा इन्द्र मायया || उत शुष्णस्य धर्ष्णुया पर मर्क्षो अभि वेदनम | पुरो यद अस्य सम्पिणक || उत दासं कौलितरम बर्हतः पर्वताद अधि | अवाहन्न इन्द्र शम्बरम ||

उत दासस्य वर्चिनः सहस्राणि शतावधीः | अधि पञ्च परधींर इव || उत तयम पुत्रम अग्रुवः पराव्र्क्तं शतक्रतुः | उक्थेष्व इन्द्र आभजत || उत तया तुर्वशायदू अस्नातारा शचीपतिः | इन्द्रो विद्वां अपारयत || उत तया सद्य आर्या सरयोर इन्द्र पारतः | अर्णाचित्ररथावधीः || अनु दवा जहिता नयो ऽनधं शरोणं च वर्त्रहन | न तत ते सुम्नम अष्टवे || शतम अश्मन्मयीनाम पुराम इन्द्रो वय आस्यत | दिवोदासाय दाशुषे ||

अस्वापयद दभीतये सहस्रा तरिंशतं हथैः | दासानाम इन्द्रो मायया || स घेद उतासि वर्त्रहन समान इन्द्र गोपतिः | यस ता विश्वानि चिच्युषे || उत नूनं यद इन्द्रियं करिष्या इन्द्र पौंस्यम | अद्या नकिष टद आ मिनत || वामं-वामं त आदुरे देवो ददात्व अर्यमा | वामम पूषा वामम भगो वामं देवः करूळती ||


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३०&oldid=6675" इत्यस्माद् प्रतिप्राप्तम्