"ऋग्वेदः सूक्तं ४.२५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, । : replace
(लघु) Yann regex ४ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|४}}

<div class="verse">
<pre>
को अद्य नर्यो देवकाम उशन्न इन्द्रस्य सख्यं जुजोष ।
को अद्य नर्यो देवकाम उशन्न इन्द्रस्य सख्यं जुजोष ।
को वा महे ऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे ॥
को वा महे ऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे ॥
पङ्क्तिः १९: पङ्क्तिः २३:


*[[ऋग्वेद:]]
*[[ऋग्वेद:]]
</pre>
</div>

१०:११, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.२५


को अद्य नर्यो देवकाम उशन्न इन्द्रस्य सख्यं जुजोष । 
को वा महे ऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे ॥ 
को नानाम वचसा सोम्याय मनायुर वा भवति वस्त उस्राः । 
क इन्द्रस्य युज्यं कः सखित्वं को भरात्रं वष्टि कवये क ऊती ॥ 
को देवानाम अवो अद्या वर्णीते क आदित्यां अदितिं जयोतिर ईट्टे । 
कस्याश्विनाव इन्द्रो अग्निः सुतस्यांशोः पिबन्ति मनसाविवेनम ॥ 
तस्मा अग्निर भारतः शर्म यंसज जयोक पश्यात सूर्यम उच्चरन्तम । 
य इन्द्राय सुनवामेत्य आह नरे नर्याय नर्तमाय नर्णाम ॥ 

न तं जिनन्ति बहवो न दभ्रा उर्व अस्मा अदितिः शर्म यंसत । 
परियः सुक्र्त परिय इन्द्रे मनायुः परियः सुप्रावीः परियो अस्य सोमी ॥ 
सुप्राव्यः पराशुषाळ एष वीरः सुष्वेः पक्तिं कर्णुते केवलेन्द्रः । 
नासुष्वेर आपिर न सखा न जामिर दुष्प्राव्यो ऽवहन्तेद अवाचः ॥ 
न रेवता पणिना सख्यम इन्द्रो ऽसुन्वता सुतपाः सं गर्णीते । 
आस्य वेदः खिदति हन्ति नग्नं वि सुष्वये पक्तये केवलो भूत ॥ 
इन्द्रम परे ऽवरे मध्यमास इन्द्रं यान्तो ऽवसितास इन्द्रम । 
इन्द्रं कषियन्त उत युध्यमाना इन्द्रं नरो वाजयन्तो हवन्ते ॥


*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.२५&oldid=6632" इत्यस्माद् प्रतिप्राप्तम्