"ऋग्वेदः सूक्तं ४.२५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(भेदः नास्ति)

१३:०८, २३ जुलै २००५ इत्यस्य संस्करणं

को अद्य नर्यो देवकाम उशन्न इन्द्रस्य सख्यं जुजोष | को वा महे ऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे || को नानाम वचसा सोम्याय मनायुर वा भवति वस्त उस्राः | क इन्द्रस्य युज्यं कः सखित्वं को भरात्रं वष्टि कवये क ऊती || को देवानाम अवो अद्या वर्णीते क आदित्यां अदितिं जयोतिर ईट्टे | कस्याश्विनाव इन्द्रो अग्निः सुतस्यांशोः पिबन्ति मनसाविवेनम || तस्मा अग्निर भारतः शर्म यंसज जयोक पश्यात सूर्यम उच्चरन्तम | य इन्द्राय सुनवामेत्य आह नरे नर्याय नर्तमाय नर्णाम ||

न तं जिनन्ति बहवो न दभ्रा उर्व अस्मा अदितिः शर्म यंसत | परियः सुक्र्त परिय इन्द्रे मनायुः परियः सुप्रावीः परियो अस्य सोमी || सुप्राव्यः पराशुषाळ एष वीरः सुष्वेः पक्तिं कर्णुते केवलेन्द्रः | नासुष्वेर आपिर न सखा न जामिर दुष्प्राव्यो ऽवहन्तेद अवाचः || न रेवता पणिना सख्यम इन्द्रो ऽसुन्वता सुतपाः सं गर्णीते | आस्य वेदः खिदति हन्ति नग्नं वि सुष्वये पक्तये केवलो भूत || इन्द्रम परे ऽवरे मध्यमास इन्द्रं यान्तो ऽवसितास इन्द्रम | इन्द्रं कषियन्त उत युध्यमाना इन्द्रं नरो वाजयन्तो हवन्ते ||


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.२५&oldid=6629" इत्यस्माद् प्रतिप्राप्तम्