"ऋग्वेदः सूक्तं ४.२४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
rv cause bug
(भेदः नास्ति)

१३:०८, २३ जुलै २००५ इत्यस्य संस्करणं

का सुष्टुतिः शवसः सूनुम इन्द्रम अर्वाचीनं राधस आ ववर्तत | ददिर हि वीरो गर्णते वसूनि स गोपतिर निष्षिधां नो जनासः || स वर्त्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः | स यामन्न आ मघवा मर्त्याय बरह्मण्यते सुष्वये वरिवो धात || तम इन नरो वि हवयन्ते समीके रिरिक्वांसस तन्वः कर्ण्वत तराम | मिथो यत तयागम उभयासो अग्मन नरस तोकस्य तनयस्य सातौ || करतूयन्ति कषितयो योग उग्राशुषाणासो मिथो अर्णसातौ | सं यद विशो ऽवव्र्त्रन्त युध्मा आद इन नेम इन्द्रयन्ते अभीके || आद इद ध नेम इन्द्रियं यजन्त आद इत पक्तिः पुरोळाशं रिरिच्यात | आद इत सोमो वि पप्र्च्याद असुष्वीन आद इज जुजोष वर्षभं यजध्यै ||

कर्णोत्य अस्मै वरिवो य इत्थेन्द्राय सोमम उशते सुनोति | सध्रीचीनेन मनसाविवेनन तम इत सखायं कर्णुते समत्सु || य इन्द्राय सुनवत सोमम अद्य पचात पक्तीर उत भर्ज्जाति धानाः | परति मनायोर उचथानि हर्यन तस्मिन दधद वर्षणं शुष्मम इन्द्रः || यदा समर्यं वय अचेद रघावा दीर्घं यद आजिम अभ्य अख्यद अर्यः | अचिक्रदद वर्षणम पत्न्य अछा दुरोण आ निशितं सोमसुद्भिः || भूयसा वस्नम अचरत कनीयो ऽविक्रीतो अकानिषम पुनर यन | स भूयसा कनीयो नारिरेचीद दीना दक्षा वि दुहन्ति पर वाणम || क इमं दशभिर ममेन्द्रं करीणाति धेनुभिः | यदा वर्त्राणि जङघनद अथैनम मे पुनर ददत || नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः | अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.२४&oldid=6620" इत्यस्माद् प्रतिप्राप्तम्