"ऋग्वेदः सूक्तं ४.२३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex ४ : regexp
(लघु) Yann ४ : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|४}}
{{Rig Veda2|[[ऋग्वेदः मण्डल ]]}}


<div class="verse">
<div class="verse">

२०:१७, २५ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.२३


कथा महाम अव्र्धत कस्य होतुर यज्ञं जुषाणो अभि सोमम ऊधः । 
पिबन्न उशानो जुषमाणो अन्धो ववक्ष रष्वः शुचते धनाय ॥ 
को अस्य वीरः सधमादम आप सम आनंश सुमतिभिः को अस्य । 
कद अस्य चित्रं चिकिते कद ऊती वर्धे भुवच छशमानस्य यज्योः ॥ 
कथा शर्णोति हूयमानम इन्द्रः कथा शर्ण्वन्न अवसाम अस्य वेद । 
का अस्य पूर्वीर उपमातयो ह कथैनम आहुः पपुरिं जरित्रे ॥ 
कथा सबाधः शशमानो अस्य नशद अभि दरविणं दीध्यानः । 
देवो भुवन नवेदा म रतानां नमो जग्र्भ्वां अभि यज जुजोषत ॥ 
कथा कद अस्या उषसो वयुष्टौ देवो मर्तस्य सख्यं जुजोष । 
कथा कद अस्य सख्यं सखिभ्यो ये अस्मिन कामं सुयुजं ततस्रे ॥ 

किम आद अमत्रं सख्यं सखिभ्यः कदा नु ते भरात्रम पर बरवाम । 
शरिये सुद्र्शो वपुर अस्य सर्गाः सवर ण चित्रतमम इष आ गोः ॥ 
दरुहं जिघांसन धवरसम अनिन्द्रां तेतिक्ते तिग्मा तुजसे अनीका । 
रणा चिद यत्र रणया न उग्रो दूरे अज्ञाता उषसो बबाधे ॥ 
रतस्य हि शुरुधः सन्ति पूर्वीर रतस्य धीतिर वर्जिनानि हन्ति । 
रतस्य शलोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः ॥ 
रतस्य दर्ळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूंषि । 
रतेन दीर्घम इषणन्त पर्क्ष रतेन गाव रतम आ विवेशुः ॥ 
रतं येमान रतम इद वनोत्य रतस्य शुष्मस तुरया उ गव्युः । 
रताय पर्थ्वी बहुले गभीरे रताय धेनू परमे दुहाते ॥ 
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः । 
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥

*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.२३&oldid=6615" इत्यस्माद् प्रतिप्राप्तम्