"ऋग्वेदः सूक्तं ४.१९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
No edit summary
पङ्क्तिः २२: पङ्क्तिः २२:
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः |
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः |
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||


*[[ऋग्वेद:]]

२०:५९, २५ अक्टोबर् २००४ इत्यस्य संस्करणं

एवा तवाम इन्द्र वज्रिन्न अत्र विश्वे देवासः सुहवास ऊमाः | महाम उभे रोदसी वर्द्धम रष्वं निर एकम इद वर्णते वर्त्रहत्ये || अवास्र्जन्त जिव्रयो न देवा भुवः सम्राळ इन्द्र सत्ययोनिः | अहन्न अहिम परिशयानम अर्णः पर वर्तनीर अरदो विश्वधेनाः || अत्र्प्णुवन्तं वियतम अबुध्यम अबुध्यमानं सुषुपाणम इन्द्र | सप्त परति परवत आशयानम अहिं वज्रेण वि रिणा अपर्वन || अक्षोदयच छवसा कषाम बुध्नं वार ण वातस तविषीभिर इन्द्रः | दर्ळ्हान्य औभ्नाद उशमान ओजो ऽवाभिनत ककुभः पर्वतानाम || अभि पर दद्रुर जनयो न गर्भं रथा इव पर ययुः साकम अद्रयः | अतर्पयो विस्र्त उब्ज ऊर्मीन तवं वर्तां अरिणा इन्द्र सिन्धून ||

तवम महीम अवनिं विश्वधेनां तुर्वीतये वय्याय कषरन्तीम | अरमयो नमसैजद अर्णः सुतरणां अक्र्णोर इन्द्र सिन्धून || पराग्रुवो नभन्वो न वक्वा धवस्रा अपिन्वद युवतीर रतज्ञाः | धन्वान्य अज्रां अप्र्णक तर्षाणां अधोग इन्द्र सतर्यो दंसुपत्नीः || पूर्वीर उषसः शरदश च गूर्ता वर्त्रं जघन्वां अस्र्जद वि सिन्धून | परिष्ठिता अत्र्णद बद्बधानाः सीरा इन्द्रः सरवितवे पर्थिव्या || वम्रीभिः पुत्रम अग्रुवो अदानं निवेशनाद धरिव आ जभर्थ | वय अन्धो अख्यद अहिम आददानो निर भूद उखछित सम अरन्त पर्व || पर ते पूर्वाणि करणानि विप्राविद्वां आह विदुषे करांसि | यथा-यथा वर्ष्ण्यानि सवगूर्तापांसि राजन नर्याविवेषीः || नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः | अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१९&oldid=6575" इत्यस्माद् प्रतिप्राप्तम्