"ऋग्वेदः सूक्तं ४.१५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
अग्निर होता नो अध्वरे वाजी सन परि णीयते ।
अग्निर्होता नो अध्वरे वाजी सन्परि णीयते ।
देवो देवेषु यज्ञियः
देवो देवेषु यज्ञियः ॥१॥
परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिव ।
परि तरिविष्ट्य अध्वरं यात्य अग्नी रथीर इव ।
आ देवेषु परयो दधत ॥
आ देवेषु प्रयो दधत् ॥२॥
परि वाजपतिः कविर अग्निर हव्यान्य अक्रमीत
परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत्
दधद रत्नानि दाशुषे
दधद्रत्नानि दाशुषे ॥३॥
अयं यः सर्ञ्जये पुरो दैववाते समिध्यते ।
अयं यः सृञ्जये पुरो दैववाते समिध्यते ।
दयुमां अमित्रदम्भनः
द्युमाँ अमित्रदम्भनः ॥४॥
अस्य घा वीर ईवतो ऽगनेर ईशीत मर्त्यः ।
अस्य घा वीर ईवतोऽग्नेरीशीत मर्त्यः ।
तिग्मजम्भस्य मीळ्हुषः
तिग्मजम्भस्य मीळ्हुषः ॥५॥
तमर्वन्तं न सानसिमरुषं न दिवः शिशुम् ।
मर्मृज्यन्ते दिवेदिवे ॥६॥
बोधद्यन्मा हरिभ्यां कुमारः साहदेव्यः ।
अच्छा न हूत उदरम् ॥७॥
उत त्या यजता हरी कुमारात्साहदेव्यात् ।
प्रयता सद्य आ ददे ॥८॥
एष वां देवावश्विना कुमारः साहदेव्यः ।
दीर्घायुरस्तु सोमकः ॥९॥
तं युवं देवावश्विना कुमारं साहदेव्यम् ।
दीर्घायुषं कृणोतन ॥१०॥


तम अर्वन्तं न सानसिम अरुषं न दिवः शिशुम ।
मर्म्र्ज्यन्ते दिवे-दिवे ॥
बोधद यन मा हरिभ्यां कुमारः साहदेव्यः ।
अछा न हूत उद अरम ॥
उत तया यजता हरी कुमारात साहदेव्यात ।
परयता सद्य आ ददे
एष वां देवाव अश्विना कुमारः साहदेव्यः ।
दीर्घायुर अस्तु सोमकः ॥
तं युवं देवाव अश्विना कुमारं साहदेव्यम ।
दीर्घायुषं कर्णोतन
</pre>
</pre>
</div>
</div>

२०:२०, २४ जनवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.१५


अग्निर्होता नो अध्वरे वाजी सन्परि णीयते ।
देवो देवेषु यज्ञियः ॥१॥
परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिव ।
आ देवेषु प्रयो दधत् ॥२॥
परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् ।
दधद्रत्नानि दाशुषे ॥३॥
अयं यः सृञ्जये पुरो दैववाते समिध्यते ।
द्युमाँ अमित्रदम्भनः ॥४॥
अस्य घा वीर ईवतोऽग्नेरीशीत मर्त्यः ।
तिग्मजम्भस्य मीळ्हुषः ॥५॥
तमर्वन्तं न सानसिमरुषं न दिवः शिशुम् ।
मर्मृज्यन्ते दिवेदिवे ॥६॥
बोधद्यन्मा हरिभ्यां कुमारः साहदेव्यः ।
अच्छा न हूत उदरम् ॥७॥
उत त्या यजता हरी कुमारात्साहदेव्यात् ।
प्रयता सद्य आ ददे ॥८॥
एष वां देवावश्विना कुमारः साहदेव्यः ।
दीर्घायुरस्तु सोमकः ॥९॥
तं युवं देवावश्विना कुमारं साहदेव्यम् ।
दीर्घायुषं कृणोतन ॥१०॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१५&oldid=6546" इत्यस्माद् प्रतिप्राप्तम्