"ऋग्वेदः सूक्तं ४.१०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
अग्ने तम अद्याश्वंसतोमैः करतुं न भद्रं हर्दिस्प्र्शम
अग्ने तमद्याश्वंस्तोमैः क्रतुं न भद्रं हृदिस्पृशम्
रध्यामा त ओहैः
ऋध्यामा त ओहैः ॥१॥
अधा हय अग्ने करतोर भद्रस्य दक्षस्य साधोः ।
अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः ।
रथीरृतस्य बृहतो बभूथ ॥२॥
रथीर रतस्य बर्हतो बभूथ ॥
एभिर्नो अर्कैर्भवा नो अर्वाङ्स्वर्ण ज्योतिः ।
एभिर नो अर्कैर भवा नो अर्वाङ सवर ण जयोतिः ।
अग्ने विश्वेभिः सुमना अनीकैः
अग्ने विश्वेभिः सुमना अनीकैः ॥३॥
आभिष टे अद्य गीर्भिर गर्णन्तो ऽगने दाशेम ।
आभिष्टे अद्य गीर्भिर्गृणन्तोऽग्ने दाशेम ।
पर ते दिवो न सतनयन्ति शुष्माः
प्र ते दिवो न स्तनयन्ति शुष्माः ॥४॥
तव स्वादिष्ठाग्ने संदृष्टिरिदा चिदह्न इदा चिदक्तोः ।
श्रिये रुक्मो न रोचत उपाके ॥५॥
घृतं न पूतं तनूररेपाः शुचि हिरण्यम् ।
तत्ते रुक्मो न रोचत स्वधावः ॥६॥
कृतं चिद्धि ष्मा सनेमि द्वेषोऽग्न इनोषि मर्तात् ।
इत्था यजमानादृतावः ॥७॥
शिवा नः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे ।
सा नो नाभिः सदने सस्मिन्नूधन् ॥८॥


तव सवादिष्ठाग्ने संद्र्ष्टिर इदा चिद अह्न इदा चिद अक्तोः ।
शरिये रुक्मो न रोचत उपाके
घर्तं न पूतं तनूर अरेपाः शुचि हिरण्यम ।
तत ते रुक्मो न रोचत सवधावः ॥
कर्तं चिद धि षमा सनेमि दवेषो ऽगन इनोषि मर्तात ।
इत्था यजमानाद रतावः ॥
शिवा नः सख्या सन्तु भरात्राग्ने देवेषु युष्मे ।
सा नो नाभिः सदने सस्मिन्न ऊधन ॥
</pre>
</pre>
</div>
</div>

२०:१४, २४ जनवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.१०


अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् ।
ऋध्यामा त ओहैः ॥१॥
अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः ।
रथीरृतस्य बृहतो बभूथ ॥२॥
एभिर्नो अर्कैर्भवा नो अर्वाङ्स्वर्ण ज्योतिः ।
अग्ने विश्वेभिः सुमना अनीकैः ॥३॥
आभिष्टे अद्य गीर्भिर्गृणन्तोऽग्ने दाशेम ।
प्र ते दिवो न स्तनयन्ति शुष्माः ॥४॥
तव स्वादिष्ठाग्ने संदृष्टिरिदा चिदह्न इदा चिदक्तोः ।
श्रिये रुक्मो न रोचत उपाके ॥५॥
घृतं न पूतं तनूररेपाः शुचि हिरण्यम् ।
तत्ते रुक्मो न रोचत स्वधावः ॥६॥
कृतं चिद्धि ष्मा सनेमि द्वेषोऽग्न इनोषि मर्तात् ।
इत्था यजमानादृतावः ॥७॥
शिवा नः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे ।
सा नो नाभिः सदने सस्मिन्नूधन् ॥८॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१०&oldid=6512" इत्यस्माद् प्रतिप्राप्तम्