"ऋग्वेदः सूक्तं ४.१०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
पङ्क्तिः १: पङ्क्तिः १:
अग्ने तम अद्याश्वं न सतोमैः करतुं न भद्रं हर्दिस्प्र्शम |
अग्ने तम अद्याश्वं न सतोमैः करतुं न भद्रं हर्दिस्प्र्शम |
रध्यामा त ओहैः ||
रध्यामा त ओहैः
अधा हय अग्ने करतोर भद्रस्य दक्षस्य साधोः |
अधा हय अग्ने करतोर भद्रस्य दक्षस्य साधोः |
रथीर रतस्य बर्हतो बभूथ ||
रथीर रतस्य बर्हतो बभूथ
एभिर नो अर्कैर भवा नो अर्वाङ सवर ण जयोतिः |
एभिर नो अर्कैर भवा नो अर्वाङ सवर ण जयोतिः |
अग्ने विश्वेभिः सुमना अनीकैः ||
अग्ने विश्वेभिः सुमना अनीकैः
आभिष टे अद्य गीर्भिर गर्णन्तो ऽगने दाशेम |
आभिष टे अद्य गीर्भिर गर्णन्तो ऽगने दाशेम |
पर ते दिवो न सतनयन्ति शुष्माः ||
पर ते दिवो न सतनयन्ति शुष्माः


तव सवादिष्ठाग्ने संद्र्ष्टिर इदा चिद अह्न इदा चिद अक्तोः |
तव सवादिष्ठाग्ने संद्र्ष्टिर इदा चिद अह्न इदा चिद अक्तोः |
शरिये रुक्मो न रोचत उपाके ||
शरिये रुक्मो न रोचत उपाके
घर्तं न पूतं तनूर अरेपाः शुचि हिरण्यम |
घर्तं न पूतं तनूर अरेपाः शुचि हिरण्यम |
तत ते रुक्मो न रोचत सवधावः ||
तत ते रुक्मो न रोचत सवधावः
कर्तं चिद धि षमा सनेमि दवेषो ऽगन इनोषि मर्तात |
कर्तं चिद धि षमा सनेमि दवेषो ऽगन इनोषि मर्तात |
इत्था यजमानाद रतावः ||
इत्था यजमानाद रतावः
शिवा नः सख्या सन्तु भरात्राग्ने देवेषु युष्मे |
शिवा नः सख्या सन्तु भरात्राग्ने देवेषु युष्मे |
सा नो नाभिः सदने सस्मिन्न ऊधन ||
सा नो नाभिः सदने सस्मिन्न ऊधन

१९:५९, २३ जनवरी २००६ इत्यस्य संस्करणं

अग्ने तम अद्याश्वं न सतोमैः करतुं न भद्रं हर्दिस्प्र्शम | रध्यामा त ओहैः ॥ अधा हय अग्ने करतोर भद्रस्य दक्षस्य साधोः | रथीर रतस्य बर्हतो बभूथ ॥ एभिर नो अर्कैर भवा नो अर्वाङ सवर ण जयोतिः | अग्ने विश्वेभिः सुमना अनीकैः ॥ आभिष टे अद्य गीर्भिर गर्णन्तो ऽगने दाशेम | पर ते दिवो न सतनयन्ति शुष्माः ॥

तव सवादिष्ठाग्ने संद्र्ष्टिर इदा चिद अह्न इदा चिद अक्तोः | शरिये रुक्मो न रोचत उपाके ॥ घर्तं न पूतं तनूर अरेपाः शुचि हिरण्यम | तत ते रुक्मो न रोचत सवधावः ॥ कर्तं चिद धि षमा सनेमि दवेषो ऽगन इनोषि मर्तात | इत्था यजमानाद रतावः ॥ शिवा नः सख्या सन्तु भरात्राग्ने देवेषु युष्मे | सा नो नाभिः सदने सस्मिन्न ऊधन ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१०&oldid=6508" इत्यस्माद् प्रतिप्राप्तम्