"ऋग्वेदः सूक्तं ४.९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
अग्ने मर्ळ महां असि य ईम आ देवयुं जनम
अग्ने मृळ महाँ असि य ईमा देवयुं जनम्
इयेथ बर्हिर आसदम ॥
इयेथ बर्हिरासदम् ॥१॥
स मानुषीषु दूळभो विक्षु परावीर अमर्त्यः
स मानुषीषु दूळभो विक्षु प्रावीरमर्त्यः
दूतो विश्वेषाम भुवत ॥
दूतो विश्वेषां भुवत् ॥२॥
स सद्म परि णीयते होता मन्द्रो दिविष्टिषु ।
स सद्म परि णीयते होता मन्द्रो दिविष्टिषु ।
उत पोता नि षीदति
उत पोता नि षीदति ॥३॥
उत गना अग्निर अध्वर उतो गर्हपतिर दमे
उत ग्ना अग्निरध्वर उतो गृहपतिर्दमे
उत बरह्मा नि षीदति
उत ब्रह्मा नि षीदति ॥४॥
वेषि ह्यध्वरीयतामुपवक्ता जनानाम् ।
हव्या च मानुषाणाम् ॥५॥
वेषीद्वस्य दूत्यं यस्य जुजोषो अध्वरम्
हव्यं मर्तस्य वोळ्हवे ॥६॥
अस्माकं जोष्यध्वरमस्माकं यज्ञमङ्गिरः ।
अस्माकं शृणुधी हवम् ॥७॥
परि ते दूळभो रथोऽस्माँ अश्नोतु विश्वतः ।
येन रक्षसि दाशुषः ॥८॥


वेषि हय अध्वरीयताम उपवक्ता जनानाम ।
हव्या च मानुषाणाम ॥
वेषीद व अस्य दूत्यं यस्य जुजोषो अध्वरम
हव्यम मर्तस्य वोळ्हवे
अस्माकं जोष्य अध्वरम अस्माकं यज्ञम अङगिरः ।
अस्माकं शर्णुधी हवम ॥
परि ते दूळभो रथो ऽसमां अश्नोतु विश्वतः ।
येन रक्षसि दाशुषः
</pre>
</pre>
</div>
</div>

२०:१२, २४ जनवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.९


अग्ने मृळ महाँ असि य ईमा देवयुं जनम् ।
इयेथ बर्हिरासदम् ॥१॥
स मानुषीषु दूळभो विक्षु प्रावीरमर्त्यः ।
दूतो विश्वेषां भुवत् ॥२॥
स सद्म परि णीयते होता मन्द्रो दिविष्टिषु ।
उत पोता नि षीदति ॥३॥
उत ग्ना अग्निरध्वर उतो गृहपतिर्दमे ।
उत ब्रह्मा नि षीदति ॥४॥
वेषि ह्यध्वरीयतामुपवक्ता जनानाम् ।
हव्या च मानुषाणाम् ॥५॥
वेषीद्वस्य दूत्यं यस्य जुजोषो अध्वरम् ।
हव्यं मर्तस्य वोळ्हवे ॥६॥
अस्माकं जोष्यध्वरमस्माकं यज्ञमङ्गिरः ।
अस्माकं शृणुधी हवम् ॥७॥
परि ते दूळभो रथोऽस्माँ अश्नोतु विश्वतः ।
येन रक्षसि दाशुषः ॥८॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.९&oldid=6504" इत्यस्माद् प्रतिप्राप्तम्